ⅩⅢ
Ⅰ EtattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tEna sarvvA kathA dvayOstrayANAM vA sAkSiNAM mukhEna nizcESyatE|
Ⅱ pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|
Ⅲ khrISTO mayA kathAM kathayatyEtasya pramANaM yUyaM mRgayadhvE, sa tu yuSmAn prati durbbalO nahi kintu sabala Eva|
Ⅳ yadyapi sa durbbalatayA kruza ArOpyata tathApIzvarIyazaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuSmAn prati prakAzitayEzvarIyazaktyA tEna saha jIviSyAmaH|
Ⅴ atO yUyaM vizvAsayuktA AdhvE na vEti jnjAtumAtmaparIkSAM kurudhvaM svAnEvAnusandhatta| yIzuH khrISTO yuSmanmadhyE vidyatE svAnadhi tat kiM na pratijAnItha? tasmin avidyamAnE yUyaM niSpramANA bhavatha|
Ⅵ kintu vayaM niSpramANA na bhavAma iti yuSmAbhi rbhOtsyatE tatra mama pratyAzA jAyatE|
Ⅶ yUyaM kimapi kutsitaM karmma yanna kurutha tadaham Izvaramuddizya prArthayE| vayaM yat prAmANikA iva prakAzAmahE tadarthaM tat prArthayAmaha iti nahi, kintu yUyaM yat sadAcAraM kurutha vayanjca niSpramANA iva bhavAmastadarthaM|
Ⅷ yataH satyatAyA vipakSatAM karttuM vayaM na samarthAH kintu satyatAyAH sAhAyyaM karttumEva|
Ⅸ vayaM yadA durbbalA bhavAmastadA yuSmAn sabalAn dRSTvAnandAmO yuSmAkaM siddhatvaM prArthayAmahE ca|
Ⅹ atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|
Ⅺ hE bhrAtaraH, zESE vadAmi yUyam Anandata siddhA bhavata parasparaM prabOdhayata, EkamanasO bhavata praNayabhAvam Acarata| prEmazAntyOrAkara IzvarO yuSmAkaM sahAyO bhUyAt|
Ⅻ yUyaM pavitracumbanEna parasparaM namaskurudhvaM|
ⅩⅢ pavitralOkAH sarvvE yuSmAn namanti|
ⅩⅣ prabhO ryIzukhrISTasyAnugraha Izvarasya prEma pavitrasyAtmanO bhAgitvanjca sarvvAn yuSmAn prati bhUyAt| tathAstu|