Ⅰ ahaM vadAmi sampadadhikArI yAvad bAlastiSThati tAvat sarvvasvasyAdhipatiH sannapi sa dAsAt kEnApi viSayENa na viziSyatE
Ⅱ kintu pitrA nirUpitaM samayaM yAvat pAlakAnAM dhanAdhyakSANAnjca nighnastiSThati|
Ⅲ tadvad vayamapi bAlyakAlE dAsA iva saMsArasyAkSaramAlAyA adhInA AsmahE|
Ⅳ anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAM mOcanArtham
Ⅴ asmAkaM putratvaprAptyarthanjcEzvaraH striyA jAtaM vyavasthAyA adhinIbhUtanjca svaputraM prESitavAn|
Ⅵ yUyaM santAnA abhavata tatkAraNAd IzvaraH svaputrasyAtmAnAM yuSmAkam antaHkaraNAni prahitavAn sa cAtmA pitaH pitarityAhvAnaM kArayati|
Ⅶ ata idAnIM yUyaM na dAsAH kintuH santAnA Eva tasmAt santAnatvAcca khrISTEnEzvarIyasampadadhikAriNO'pyAdhvE|
Ⅷ aparanjca pUrvvaM yUyam IzvaraM na jnjAtvA yE svabhAvatO'nIzvarAstESAM dAsatvE'tiSThata|
Ⅸ idAnIm IzvaraM jnjAtvA yadi vEzvarENa jnjAtA yUyaM kathaM punastAni viphalAni tucchAni cAkSarANi prati parAvarttituM zaknutha? yUyaM kiM punastESAM dAsA bhavitumicchatha?
Ⅹ yUyaM divasAn mAsAn tithIn saMvatsarAMzca sammanyadhvE|
Ⅺ yuSmadarthaM mayA yaH parizramO'kAri sa viphalO jAta iti yuSmAnadhyahaM bibhEmi|
Ⅻ hE bhrAtaraH, ahaM yAdRzO'smi yUyamapi tAdRzA bhavatEti prArthayE yatO'hamapi yuSmattulyO'bhavaM yuSmAbhi rmama kimapi nAparAddhaM|
ⅩⅢ pUrvvamahaM kalEvarasya daurbbalyEna yuSmAn susaMvAdam ajnjApayamiti yUyaM jAnItha|
ⅩⅣ tadAnIM mama parIkSakaM zArIraklEzaM dRSTvA yUyaM mAm avajnjAya RtIyitavantastannahi kintvIzvarasya dUtamiva sAkSAt khrISTa yIzumiva vA mAM gRhItavantaH|
ⅩⅤ atastadAnIM yuSmAkaM yA dhanyatAbhavat sA kka gatA? tadAnIM yUyaM yadi svESAM nayanAnyutpATya mahyaM dAtum azakSyata tarhi tadapyakariSyatEti pramANam ahaM dadAmi|
ⅩⅥ sAmpratamahaM satyavAditvAt kiM yuSmAkaM ripu rjAtO'smi?
ⅩⅦ tE yuSmatkRtE sparddhantE kintu sA sparddhA kutsitA yatO yUyaM tAnadhi yat sparddhadhvaM tadarthaM tE yuSmAn pRthak karttum icchanti|
ⅩⅧ kEvalaM yuSmatsamIpE mamOpasthitisamayE tannahi, kintu sarvvadaiva bhadramadhi sparddhanaM bhadraM|
ⅩⅨ hE mama bAlakAH, yuSmadanta ryAvat khrISTO mUrtimAn na bhavati tAvad yuSmatkAraNAt punaH prasavavEdanEva mama vEdanA jAyatE|
ⅩⅩ ahamidAnIM yuSmAkaM sannidhiM gatvA svarAntarENa yuSmAn sambhASituM kAmayE yatO yuSmAnadhi vyAkulO'smi|
ⅩⅪ hE vyavasthAdhInatAkAgkSiNaH yUyaM kiM vyavasthAyA vacanaM na gRhlItha?
ⅩⅫ tanmAM vadata| likhitamAstE, ibrAhImO dvau putrAvAsAtE tayOrEkO dAsyAM dvitIyazca patnyAM jAtaH|
ⅩⅩⅢ tayO ryO dAsyAM jAtaH sa zArIrikaniyamEna jajnjE yazca patnyAM jAtaH sa pratijnjayA jajnjE|
ⅩⅩⅣ idamAkhyAnaM dRSTantasvarUpaM| tE dvE yOSitAvIzvarIyasandhI tayOrEkA sInayaparvvatAd utpannA dAsajanayitrI ca sA tu hAjirA|
ⅩⅩⅤ yasmAd hAjirAzabdEnAravadEzasthasInayaparvvatO bOdhyatE, sA ca varttamAnAyA yirUzAlampuryyAH sadRzI| yataH svabAlaiH sahitA sA dAsatva AstE|
ⅩⅩⅥ kintu svargIyA yirUzAlampurI patnI sarvvESAm asmAkaM mAtA cAstE|
ⅩⅩⅦ yAdRzaM likhitam AstE, "vandhyE santAnahInE tvaM svaraM jayajayaM kuru| aprasUtE tvayOllAsO jayAzabdazca gIyatAM| yata Eva sanAthAyA yOSitaH santatE rgaNAt| anAthA yA bhavEnnArI tadapatyAni bhUrizaH||"
ⅩⅩⅧ hE bhrAtRgaNa, imhAk iva vayaM pratijnjayA jAtAH santAnAH|
ⅩⅩⅨ kintu tadAnIM zArIrikaniyamEna jAtaH putrO yadvad AtmikaniyamEna jAtaM putram upAdravat tathAdhunApi|
ⅩⅩⅩ kintu zAstrE kiM likhitaM? "tvam imAM dAsIM tasyAH putranjcApasAraya yata ESa dAsIputraH patnIputrENa samaM nOttarAdhikArI bhaviyyatIti|"
ⅩⅩⅪ ataEva hE bhrAtaraH, vayaM dAsyAH santAnA na bhUtvA pAtnyAH santAnA bhavAmaH|