Ⅰ hE dhanavantaH, yUyam idAnIM zRNuta yuSmAbhirAgamiSyatklEzahEtOH krandyatAM vilapyatAnjca|
Ⅱ yuSmAkaM draviNaM jIrNaM kITabhuktAH sucElakAH|
Ⅲ kanakaM rajatanjcApi vikRtiM pragamiSyati, tatkalagkazca yuSmAkaM pApaM pramANayiSyati, hutAzavacca yuSmAkaM pizitaM khAdayiSyati| ittham antimaghasrESu yuSmAbhiH sanjcitaM dhanaM|
Ⅳ pazyata yaiH kRSIvalai ryuSmAkaM zasyAni chinnAni tEbhyO yuSmAbhi ryad vEtanaM chinnaM tad uccai rdhvaniM karOti tESAM zasyacchEdakAnAm ArttarAvaH sEnApatEH paramEzvarasya karNakuharaM praviSTaH|
Ⅴ yUyaM pRthivyAM sukhabhOgaM kAmukatAnjcAritavantaH, mahAbhOjasya dina iva nijAntaHkaraNAni paritarpitavantazca|
Ⅵ aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri tathApi sa yuSmAn na pratiruddhavAn|
Ⅶ hE bhrAtaraH, yUyaM prabhOrAgamanaM yAvad dhairyyamAlambadhvaM| pazyata kRSivalO bhUmE rbahumUlyaM phalaM pratIkSamANO yAvat prathamam antimanjca vRSTijalaM na prApnOti tAvad dhairyyam AlambatE|
Ⅷ yUyamapi dhairyyamAlambya svAntaHkaraNAni sthirIkuruta, yataH prabhOrupasthitiH samIpavarttinyabhavat|
Ⅸ hE bhrAtaraH, yUyaM yad daNPyA na bhavEta tadarthaM parasparaM na glAyata, pazyata vicArayitA dvArasamIpE tiSThati|
Ⅹ hE mama bhrAtaraH, yE bhaviSyadvAdinaH prabhO rnAmnA bhASitavantastAn yUyaM duHkhasahanasya dhairyyasya ca dRSTAntAn jAnIta|
Ⅺ pazyata dhairyyazIlA asmAbhi rdhanyA ucyantE| AyUbO dhairyyaM yuSmAbhirazrAvi prabhOH pariNAmazcAdarzi yataH prabhu rbahukRpaH sakaruNazcAsti|
Ⅻ hE bhrAtaraH vizESata idaM vadAmi svargasya vA pRthivyA vAnyavastunO nAma gRhItvA yuSmAbhiH kO'pi zapathO na kriyatAM, kintu yathA daNPyA na bhavata tadarthaM yuSmAkaM tathaiva tannahi cEtivAkyaM yathESTaM bhavatu|
ⅩⅢ yuSmAkaM kazcid duHkhI bhavati? sa prArthanAM karOtu| kazcid vAnanditO bhavati? sa gItaM gAyatu|
ⅩⅣ yuSmAkaM kazcit pIPitO 'sti? sa samitEH prAcInAn AhvAtu tE ca pabhO rnAmnA taM tailEnAbhiSicya tasya kRtE prArthanAM kurvvantu|
ⅩⅤ tasmAd vizvAsajAtaprArthanayA sa rOgI rakSAM yAsyati prabhuzca tam utthApayiSyati yadi ca kRtapApO bhavEt tarhi sa taM kSamiSyatE|
ⅩⅥ yUyaM parasparam aparAdhAn aggIkurudhvam ArOgyaprAptyarthanjcaikajanO 'nyasya kRtE prArthanAM karOtu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|
ⅩⅦ ya EliyO vayamiva sukhaduHkhabhOgI marttya AsIt sa prArthanayAnAvRSTiM yAcitavAn tEna dEzE sArddhavatsaratrayaM yAvad vRSTi rna babhUva|
ⅩⅧ pazcAt tEna punaH prArthanAyAM kRtAyAm AkAzastOyAnyavarSIt pRthivI ca svaphalAni prArOhayat|
ⅩⅨ hE bhrAtaraH, yuSmAkaM kasmiMzcit satyamatAd bhraSTE yadi kazcit taM parAvarttayati
ⅩⅩ tarhi yO janaH pApinaM vipathabhramaNAt parAvarttayati sa tasyAtmAnaM mRtyuta uddhariSyati bahupApAnyAvariSyati cEti jAnAtu|