Ⅰ yadA sa parvvatAd avArOhat tadA bahavO mAnavAstatpazcAd vavrajuH|
Ⅱ EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|
Ⅲ tatO yIzuH karaM prasAryya tasyAggaM spRzan vyAjahAra, sammanyE'haM tvaM nirAmayO bhava; tEna sa tatkSaNAt kuSThEnAmOci|
Ⅳ tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|
Ⅴ tadanantaraM yIzunA kapharnAhUmnAmani nagarE praviSTE kazcit zatasEnApatistatsamIpam Agatya vinIya babhASE,
Ⅵ hE prabhO, madIya EkO dAsaH pakSAghAtavyAdhinA bhRzaM vyathitaH, satu zayanIya AstE|
Ⅶ tadAnIM yIzustasmai kathitavAn, ahaM gatvA taM nirAmayaM kariSyAmi|
Ⅷ tataH sa zatasEnApatiH pratyavadat, hE prabhO, bhavAn yat mama gEhamadhyaM yAti tadyOgyabhAjanaM nAhamasmi; vAgmAtram Adizatu, tEnaiva mama dAsO nirAmayO bhaviSyati|
Ⅸ yatO mayi paranidhnE'pi mama nidEzavazyAH kati kati sEnAH santi, tata Ekasmin yAhItyuktE sa yAti, tadanyasmin EhItyuktE sa AyAti, tathA mama nijadAsE karmmaitat kurvvityuktE sa tat karOti|
Ⅹ tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|
Ⅺ anyaccAhaM yuSmAn vadAmi, bahavaH pUrvvasyAH pazcimAyAzca diza Agatya ibrAhImA ishAkA yAkUbA ca sAkam militvA samupavEkSyanti;
Ⅻ kintu yatra sthAnE rOdanadantagharSaNE bhavatastasmin bahirbhUtatamisrE rAjyasya santAnA nikSEsyantE|
ⅩⅢ tataH paraM yIzustaM zatasEnApatiM jagAda, yAhi, tava pratItyanusAratO maggalaM bhUyAt; tadA tasminnEva daNPE tadIyadAsO nirAmayO babhUva|
ⅩⅣ anantaraM yIzuH pitarasya gEhamupasthAya jvarENa pIPitAM zayanIyasthitAM tasya zvazrUM vIkSAnjcakrE|
ⅩⅤ tatastEna tasyAH karasya spRSTatavAt jvarastAM tatyAja, tadA sA samutthAya tAn siSEvE|
ⅩⅥ anantaraM sandhyAyAM satyAM bahuzO bhUtagrastamanujAn tasya samIpam AninyuH sa ca vAkyEna bhUtAn tyAjayAmAsa, sarvvaprakArapIPitajanAMzca nirAmayAn cakAra;
ⅩⅦ tasmAt, sarvvA durbbalatAsmAkaM tEnaiva paridhAritA| asmAkaM sakalaM vyAdhiM saEva saMgRhItavAn| yadEtadvacanaM yizayiyabhaviSyadvAdinOktamAsIt, tattadA saphalamabhavat|
ⅩⅧ anantaraM yIzuzcaturdikSu jananivahaM vilOkya taTinyAH pAraM yAtuM ziSyAn AdidEza|
ⅩⅨ tadAnIm Eka upAdhyAya Agatya kathitavAn, hE gurO, bhavAn yatra yAsyati tatrAhamapi bhavataH pazcAd yAsyAmi|
ⅩⅩ tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|
ⅩⅪ anantaram apara EkaH ziSyastaM babhASE, hE prabhO, prathamatO mama pitaraM zmazAnE nidhAtuM gamanArthaM mAm anumanyasva|
ⅩⅫ tatO yIzuruktavAn mRtA mRtAn zmazAnE nidadhatu, tvaM mama pazcAd Agaccha|
ⅩⅩⅢ anantaraM tasmin nAvamArUPhE tasya ziSyAstatpazcAt jagmuH|
ⅩⅩⅣ pazcAt sAgarasya madhyaM tESu gatESu tAdRzaH prabalO jhanjbhzanila udatiSThat, yEna mahAtaragga utthAya taraNiM chAditavAn, kintu sa nidrita AsIt|
ⅩⅩⅤ tadA ziSyA Agatya tasya nidrAbhaggaM kRtvA kathayAmAsuH, hE prabhO, vayaM mriyAmahE, bhavAn asmAkaM prANAn rakSatu|
ⅩⅩⅥ tadA sa tAn uktavAn, hE alpavizvAsinO yUyaM kutO vibhItha? tataH sa utthAya vAtaM sAgaranjca tarjayAmAsa, tatO nirvvAtamabhavat|
ⅩⅩⅦ aparaM manujA vismayaM vilOkya kathayAmAsuH, ahO vAtasaritpatI asya kimAjnjAgrAhiNau? kIdRzO'yaM mAnavaH|
ⅩⅩⅧ anantaraM sa pAraM gatvA gidErIyadEzam upasthitavAn; tadA dvau bhUtagrastamanujau zmazAnasthAnAd bahi rbhUtvA taM sAkSAt kRtavantau, tAvEtAdRzau pracaNPAvAstAM yat tEna sthAnEna kOpi yAtuM nAzaknOt|
ⅩⅩⅨ tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?
ⅩⅩⅩ tadAnIM tAbhyAM kinjcid dUrE varAhANAm EkO mahAvrajO'carat|
ⅩⅩⅪ tatO bhUtau tau tasyAntikE vinIya kathayAmAsatuH, yadyAvAM tyAjayasi, tarhi varAhANAM madhyEvrajam AvAM prEraya|
ⅩⅩⅫ tadA yIzuravadat yAtaM, anantaraM tau yadA manujau vihAya varAhAn Azritavantau, tadA tE sarvvE varAhA uccasthAnAt mahAjavEna dhAvantaH sAgarIyatOyE majjantO mamruH|
ⅩⅩⅩⅢ tatO varAharakSakAH palAyamAnA madhyEnagaraM tau bhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan|
ⅩⅩⅩⅣ tatO nAgarikAH sarvvE manujA yIzuM sAkSAt karttuM bahirAyAtAH tanjca vilOkya prArthayAnjcakrirE bhavAn asmAkaM sImAtO yAtu|