ⅩⅥ
Ⅰ tataH paraM mandirAt tAn saptadUtAn sambhASamANa ESa mahAravO mayAzrAvi, yUyaM gatvA tEbhyaH saptakaMsEbhya Izvarasya krOdhaM pRthivyAM srAvayata|
Ⅱ tataH prathamO dUtO gatvA svakaMsE yadyad avidyata tat pRthivyAm asrAvayat tasmAt pazOH kalagkadhAriNAM tatpratimApUjakAnAM mAnavAnAM zarIrESu vyathAjanakA duSTavraNA abhavan|
Ⅲ tataH paraM dvitIyO dUtaH svakaMsE yadyad avidyata tat samudrE 'srAvayat tEna sa kuNapasthazONitarUpyabhavat samudrE sthitAzca sarvvE prANinO mRtyuM gatAH|
Ⅳ aparaM tRtIyO dUtaH svakaMsE yadyad avidyata tat sarvvaM nadISu jalaprasravaNESu cAsrAvayat tatastAni raktamayAnyabhavan| aparaM tOyAnAm adhipasya dUtasya vAgiyaM mayA zrutA|
Ⅴ varttamAnazca bhUtazca bhaviSyaMzca paramEzvaraH| tvamEva nyAyyakArI yad EtAdRk tvaM vyacArayaH|
Ⅵ bhaviSyadvAdisAdhUnAM raktaM tairEva pAtitaM| zONitaM tvantu tEbhyO 'dAstatpAnaM tESu yujyatE||
Ⅶ anantaraM vEdItO bhASamANasya kasyacid ayaM ravO mayA zrutaH, hE parazvara satyaM tat hE sarvvazaktiman prabhO| satyA nyAyyAzca sarvvA hi vicArAjnjAstvadIyakAH||
Ⅷ anantaraM caturthO dUtaH svakaMsE yadyad avidyata tat sarvvaM sUryyE 'srAvayat tasmai ca vahninA mAnavAn dagdhuM sAmarthyam adAyi|
Ⅸ tEna manuSyA mahAtApEna tApitAstESAM daNPAnAm AdhipatyaviziSTasyEzvarasya nAmAnindan tatprazaMsArthanjca manaHparivarttanaM nAkurvvan|
Ⅹ tataH paraM panjcamO dUtaH svakaMsE yadyad avidyata tat sarvvaM pazOH siMhAsanE 'srAvayat tEna tasya rASTraM timirAcchannam abhavat lOkAzca vEdanAkAraNAt svarasanA adaMdazyata|
Ⅺ svakIyavyathAvraNakAraNAcca svargastham anindan svakriyAbhyazca manAMsi na parAvarttayan|
Ⅻ tataH paraM SaSThO dUtaH svakaMsE yadyad avidyata tat sarvvaM pharAtAkhyO mahAnadE 'srAvayat tEna sUryyOdayadiza AgamiSyatAM rAjnjAM mArgasugamArthaM tasya tOyAni paryyazuSyan|
ⅩⅢ anantaraM nAgasya vadanAt pazO rvadanAt mithyAbhaviSyadvAdinazca vadanAt nirgacchantastrayO 'zucaya AtmAnO mayA dRSTAstE maNPUkAkArAH|
ⅩⅣ ta AzcaryyakarmmakAriNO bhUtAnAm AtmAnaH santi sarvvazaktimata Izvarasya mahAdinE yEna yuddhEna bhavitavyaM tatkRtE kRtsrajagatO rAjnjAH saMgrahItuM tESAM sannidhiM nirgacchanti|
ⅩⅤ aparam ibribhASayA harmmagiddOnAmakasthanE tE saggRhItAH|
ⅩⅥ pazyAhaM cairavad AgacchAmi yO janaH prabuddhastiSThati yathA ca nagnaH san na paryyaTati tasya lajjA ca yathA dRzyA na bhavati tathA svavAsAMsi rakSati sa dhanyaH|
ⅩⅦ tataH paraM saptamO dUtaH svakaMsE yadyad avidyata tat sarvvam AkAzE 'srAvayat tEna svargIyamandiramadhyasthasiMhAsanAt mahAravO 'yaM nirgataH samAptirabhavaditi|
ⅩⅧ tadanantaraM taPitO ravAH stanitAni cAbhavan, yasmin kAlE ca pRthivyAM manuSyAH sRSTAstam Arabhya yAdRgmahAbhUmikampaH kadApi nAbhavat tAdRg bhUkampO 'bhavat|
ⅩⅨ tadAnIM mahAnagarI trikhaNPA jAtA bhinnajAtIyAnAM nagarANi ca nyapatan mahAbAbil cEzvarENa svakIyapracaNPakOpamadirApAtradAnArthaM saMsmRtA|
ⅩⅩ dvIpAzca palAyitA girayazcAntahitAH|
ⅩⅪ gaganamaNPalAcca manuSyANAm uparyyEkaikadrONaparimitazilAnAM mahAvRSTirabhavat tacchilAvRSTEH klEzAt manuSyA Izvaram anindam yatastajjAtaH klEzO 'tIva mahAn|