Ⅰ itthaṁ bhinnadeśīyalokā apīśvarasya vākyam agṛhlan imāṁ vārttāṁ yihūdīyadeśasthapreritā bhrātṛgaṇaśca śrutavantaḥ|
Ⅱ tataḥ pitare yirūśālamnagaraṁ gatavati tvakchedino lokāstena saha vivadamānā avadan,
Ⅲ tvam atvakchedilokānāṁ gṛhaṁ gatvā taiḥ sārddhaṁ bhuktavān|
Ⅳ tataḥ pitara āditaḥ kramaśastatkāryyasya sarvvavṛttāntamākhyātum ārabdhavān|
Ⅴ yāphonagara ekadāhaṁ prārthayamāno mūrcchitaḥ san darśanena caturṣu koṇeṣu lambanamānaṁ vṛhadvastramiva pātramekam ākāśadavaruhya mannikaṭam āgacchad apaśyam|
Ⅵ paścāt tad ananyadṛṣṭyā dṛṣṭvā vivicya tasya madhye nānāprakārān grāmyavanyapaśūn urogāmikhecarāṁśca dṛṣṭavān;
Ⅶ he pitara tvamutthāya gatvā bhuṁkṣva māṁ sambodhya kathayantaṁ śabdamekaṁ śrutavāṁśca|
Ⅷ tatohaṁ pratyavadaṁ, he prabho netthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat|
Ⅸ aparam īśvaro yat śuci kṛtavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdṛśī vihāyasīyā vāṇī jātā|
Ⅹ triritthaṁ sati tat sarvvaṁ punarākāśam ākṛṣṭaṁ|
Ⅺ paścāt kaisariyānagarāt trayo janā mannikaṭaṁ preṣitā yatra niveśane sthitohaṁ tasmin samaye tatropātiṣṭhan|
Ⅻ tadā niḥsandehaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaiteṣu ṣaḍbhrātṛṣu gateṣu vayaṁ tasya manujasya gṛhaṁ prāviśāma|
ⅩⅢ sosmākaṁ nikaṭe kathāmetām akathayat ekadā dūta ekaḥ pratyakṣībhūya mama gṛhamadhye tiṣṭan māmityājñāpitavān, yāphonagaraṁ prati lokān prahitya pitaranāmnā vikhyātaṁ śimonam āhūyaya;
ⅩⅣ tatastava tvadīyaparivārāṇāñca yena paritrāṇaṁ bhaviṣyati tat sa upadekṣyati|
ⅩⅤ ahaṁ tāṁ kathāmutthāpya kathitavān tena prathamam asmākam upari yathā pavitra ātmāvarūḍhavān tathā teṣāmapyupari samavarūḍhavān|
ⅩⅥ tena yohan jale majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smṛtam|
ⅩⅦ ataḥ prabhā yīśukhrīṣṭe pratyayakāriṇo ye vayam asmabhyam īśvaro yad dattavān tat tebhyo lokebhyopi dattavān tataḥ kohaṁ? kimaham īśvaraṁ vārayituṁ śaknomi?
ⅩⅧ kathāmetāṁ śruvā te kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvaronyadeśīyalokebhyopi manaḥparivarttanarūpaṁ dānam adāt|
ⅩⅨ stiphānaṁ prati upadrave ghaṭite ye vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kevalayihūdīyalokān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan|
ⅩⅩ aparaṁ teṣāṁ kuprīyāḥ kurīnīyāśca kiyanto janā āntiyakhiyānagaraṁ gatvā yūnānīyalokānāṁ samīpepi prabhoryīśoḥ kathāṁ prācārayan|
ⅩⅪ prabhoḥ karasteṣāṁ sahāya āsīt tasmād aneke lokā viśvasya prabhuṁ prati parāvarttanta|
ⅩⅫ iti vārttāyāṁ yirūśālamasthamaṇḍalīyalokānāṁ karṇagocarībhūtāyām āntiyakhiyānagaraṁ gantu te barṇabbāṁ prairayan|
ⅩⅩⅢ tato barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dṛṣṭvā sānando jātaḥ,
ⅩⅩⅣ sa svayaṁ sādhu rviśvāsena pavitreṇātmanā ca paripūrṇaḥ san ganoniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tena prabhoḥ śiṣyā aneke babhūvuḥ|
ⅩⅩⅤ śeṣe śaulaṁ mṛgayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyoddeśaṁ prāpya tam āntiyakhiyānagaram ānayat;
ⅩⅩⅥ tatastau maṇḍalīsthalokaiḥ sabhāṁ kṛtvā saṁvatsaramekaṁ yāvad bahulokān upādiśatāṁ; tasmin āntiyakhiyānagare śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|
ⅩⅩⅦ tataḥ paraṁ bhaviṣyadvādigaṇe yirūśālama āntiyakhiyānagaram āgate sati
ⅩⅩⅧ āgābanāmā teṣāmeka utthāya ātmanaḥ śikṣayā sarvvadeśe durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikāre sati tat pratyakṣam abhavat|
ⅩⅩⅨ tasmāt śiṣyā ekaikaśaḥ svasvaśaktyanusārato yihūdīyadeśanivāsināṁ bhratṛṇāṁ dinayāpanārthaṁ dhanaṁ preṣayituṁ niścitya
ⅩⅩⅩ barṇabbāśaulayo rdvārā prācīnalokānāṁ samīpaṁ tat preṣitavantaḥ|