ⅩⅥ
Ⅰ paulo darbbīlustrānagarayorupasthitobhavat tatra tīmathiyanāmā śiṣya eka āsīt; sa viśvāsinyā yihūdīyāyā yoṣito garbbhajātaḥ kintu tasya pitānyadeśīyalokaḥ|
Ⅱ sa jano lustrā-ikaniyanagarasthānāṁ bhrātṛṇāṁ samīpepi sukhyātimān āsīt|
Ⅲ paulastaṁ svasaṅginaṁ karttuṁ matiṁ kṛtvā taṁ gṛhītvā taddeśanivāsināṁ yihūdīyānām anurodhāt tasya tvakchedaṁ kṛtavān yatastasya pitā bhinnadeśīyaloka iti sarvvairajñāyata|
Ⅳ tataḥ paraṁ te nagare nagare bhramitvā yirūśālamasthaiḥ preritai rlokaprācīnaiśca nirūpitaṁ yad vyavasthāpatraṁ tadanusāreṇācarituṁ lokebhyastad dattavantaḥ|
Ⅴ tenaiva sarvve dharmmasamājāḥ khrīṣṭadharmme susthirāḥ santaḥ pratidinaṁ varddhitā abhavan|
Ⅵ teṣu phrugiyāgālātiyādeśamadhyena gateṣu satsu pavitra ātmā tān āśiyādeśe kathāṁ prakāśayituṁ pratiṣiddhavān|
Ⅶ tathā musiyādeśa upasthāya bithuniyāṁ gantuṁ tairudyoge kṛte ātmā tān nānvamanyata|
Ⅷ tasmāt te musiyādeśaṁ parityajya troyānagaraṁ gatvā samupasthitāḥ|
Ⅸ rātrau paulaḥ svapne dṛṣṭavān eko mākidaniyalokastiṣṭhan vinayaṁ kṛtvā tasmai kathayati, mākidaniyādeśam āgatyāsmān upakurvviti|
Ⅹ tasyetthaṁ svapnadarśanāt prabhustaddeśīyalokān prati susaṁvādaṁ pracārayitum asmān āhūyatīti niścitaṁ buddhvā vayaṁ tūrṇaṁ mākidaniyādeśaṁ gantum udyogam akurmma|
Ⅺ tataḥ paraṁ vayaṁ troyānagarād prasthāya ṛjumārgeṇa sāmathrākiyopadvīpena gatvā pare'hani niyāpalinagara upasthitāḥ|
Ⅻ tasmād gatvā mākidaniyāntarvvartti romīyavasatisthānaṁ yat philipīnāmapradhānanagaraṁ tatropasthāya katipayadināni tatra sthitavantaḥ|
ⅩⅢ viśrāmavāre nagarād bahi rgatvā nadītaṭe yatra prārthanācāra āsīt tatropaviśya samāgatā nārīḥ prati kathāṁ prācārayāma|
ⅩⅣ tataḥ thuyātīrānagarīyā dhūṣarāmbaravikrāyiṇī ludiyānāmikā yā īśvarasevikā yoṣit śrotrīṇāṁ madhya āsīt tayā pauloktavākyāni yad gṛhyante tadarthaṁ prabhustasyā manodvāraṁ muktavān|
ⅩⅤ ataḥ sā yoṣit saparivārā majjitā satī vinayaṁ kṛtvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gṛham āgatya tiṣṭhata| itthaṁ sā yatnenāsmān asthāpayat|
ⅩⅥ yasyā gaṇanayā tadadhipatīnāṁ bahudhanopārjanaṁ jātaṁ tādṛśī gaṇakabhūtagrastā kācana dāsī prārthanāsthānagamanakāla āgatyāsmān sākṣāt kṛtavatī|
ⅩⅦ sāsmākaṁ paulasya ca paścād etya proccaiḥ kathāmimāṁ kathitavatī, manuṣyā ete sarvvoparisthasyeśvarasya sevakāḥ santo'smān prati paritrāṇasya mārgaṁ prakāśayanti|
ⅩⅧ sā kanyā bahudināni tādṛśam akarot tasmāt paulo duḥkhitaḥ san mukhaṁ parāvartya taṁ bhūtamavadad, ahaṁ yīśukhrīṣṭasya nāmnā tvāmājñāpayāmi tvamasyā bahirgaccha; tenaiva tatkṣaṇāt sa bhūtastasyā bahirgataḥ|
ⅩⅨ tataḥ sveṣāṁ lābhasya pratyāśā viphalā jāteti vilokya tasyāḥ prabhavaḥ paulaṁ sīlañca dhṛtvākṛṣya vicārasthāne'dhipatīnāṁ samīpam ānayan|
ⅩⅩ tataḥ śāsakānāṁ nikaṭaṁ nītvā romilokā vayam asmākaṁ yad vyavaharaṇaṁ grahītum ācarituñca niṣiddhaṁ,
ⅩⅪ ime yihūdīyalokāḥ santopi tadeva śikṣayitvā nagare'smākam atīva kalahaṁ kurvvanti,
ⅩⅫ iti kathite sati lokanivahastayoḥ prātikūlyenodatiṣṭhat tathā śāsakāstayo rvastrāṇi chitvā vetrāghātaṁ karttum ājñāpayan|
ⅩⅩⅢ aparaṁ te tau bahu prahāryya tvametau kārāṁ nītvā sāvadhānaṁ rakṣayeti kārārakṣakam ādiśan|
ⅩⅩⅣ ittham ājñāṁ prāpya sa tāvabhyantarasthakārāṁ nītvā pādeṣu pādapāśībhi rbaddhvā sthāpitāvān|
ⅩⅩⅤ atha niśīthasamaye paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kṛtavantau, kārāsthitā lokāśca tadaśṛṇvan
ⅩⅩⅥ tadākasmāt mahān bhūmikampo'bhavat tena bhittimūlena saha kārā kampitābhūt tatkṣaṇāt sarvvāṇi dvārāṇi muktāni jātāni sarvveṣāṁ bandhanāni ca muktāni|
ⅩⅩⅦ ataeva kārārakṣako nidrāto jāgaritvā kārāyā dvārāṇi muktāni dṛṣṭvā bandilokāḥ palāyitā ityanumāya koṣāt khaṅgaṁ bahiḥ kṛtvātmaghātaṁ karttum udyataḥ|
ⅩⅩⅧ kintu paulaḥ proccaistamāhūya kathitavān paśya vayaṁ sarvve'trāsmahe, tvaṁ nijaprāṇahiṁsāṁ mākārṣīḥ|
ⅩⅩⅨ tadā pradīpam ānetum uktvā sa kampamānaḥ san ullampyābhyantaram āgatya paulasīlayoḥ pādeṣu patitavān|
ⅩⅩⅩ paścāt sa tau bahirānīya pṛṣṭavān he mahecchau paritrāṇaṁ prāptuṁ mayā kiṁ karttavyaṁ?
ⅩⅩⅪ paścāt tau svagṛhamānīya tayoḥ sammukhe khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvve parivārāśceśvare viśvasantaḥ sānanditā abhavan|
ⅩⅩⅫ tasmai tasya gṛhasthitasarvvalokebhyaśca prabhoḥ kathāṁ kathitavantau|
ⅩⅩⅩⅢ tathā rātrestasminneva daṇḍe sa tau gṛhītvā tayoḥ prahārāṇāṁ kṣatāni prakṣālitavān tataḥ sa svayaṁ tasya sarvve parijanāśca majjitā abhavan|
ⅩⅩⅩⅣ paścāt tau svagṛhamānīya tayoḥ sammukhe khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvve parivārāśceśvare viśvasantaḥ sānanditā abhavan|
ⅩⅩⅩⅤ dina upasthite tau lokau mocayeti kathāṁ kathayituṁ śāsakāḥ padātigaṇaṁ preṣitavantaḥ|
ⅩⅩⅩⅥ tataḥ kārārakṣakaḥ paulāya tāṁ vārttāṁ kathitavān yuvāṁ tyājayituṁ śāsakā lokāna preṣitavanta idānīṁ yuvāṁ bahi rbhūtvā kuśalena pratiṣṭhetāṁ|
ⅩⅩⅩⅦ kintu paulastān avadat romilokayorāvayoḥ kamapi doṣam na niścitya sarvveṣāṁ samakṣam āvāṁ kaśayā tāḍayitvā kārāyāṁ baddhavanta idānīṁ kimāvāṁ guptaṁ vistrakṣyanti? tanna bhaviṣyati, svayamāgatyāvāṁ bahiḥ kṛtvā nayantu|
ⅩⅩⅩⅧ tadā padātibhiḥ śāsakebhya etadvārttāyāṁ kathitāyāṁ tau romilokāviti kathāṁ śrutvā te bhītāḥ
ⅩⅩⅩⅨ santastayoḥ sannidhimāgatya vinayam akurvvan aparaṁ bahiḥ kṛtvā nagarāt prasthātuṁ prārthitavantaḥ|
ⅩⅬ tatastau kārāyā nirgatya ludiyāyā gṛhaṁ gatavantau tatra bhrātṛgaṇaṁ sākṣātkṛtya tān sāntvayitvā tasmāt sthānāt prasthitau|