Ⅰ vyavasthā bhaviṣyanmaṅgalānāṁ chāyāsvarūpā na ca vastūnāṁ mūrttisvarūpā tato heto rnityaṁ dīyamānairekavidhai rvārṣikabalibhiḥ śaraṇāgatalokān siddhān karttuṁ kadāpi na śaknoti|
Ⅱ yadyaśakṣyat tarhi teṣāṁ balīnāṁ dānaṁ kiṁ na nyavarttiṣyata? yataḥ sevākāriṣvekakṛtvaḥ pavitrībhūteṣu teṣāṁ ko'pi pāpabodhaḥ puna rnābhaviṣyat|
Ⅲ kintu tai rbalidānaiḥ prativatsaraṁ pāpānāṁ smāraṇaṁ jāyate|
Ⅳ yato vṛṣāṇāṁ chāgānāṁ vā rudhireṇa pāpamocanaṁ na sambhavati|
Ⅴ etatkāraṇāt khrīṣṭena jagat praviśyedam ucyate, yathā, "neṣṭvā baliṁ na naivedyaṁ deho me nirmmitastvayā|
Ⅵ na ca tvaṁ balibhi rhavyaiḥ pāpaghnai rvā pratuṣyasi|
Ⅶ avādiṣaṁ tadaivāhaṁ paśya kurvve samāgamaṁ| dharmmagranthasya sarge me vidyate likhitā kathā| īśa mano'bhilāṣaste mayā sampūrayiṣyate|"
Ⅷ ityasmin prathamato yeṣāṁ dānaṁ vyavasthānusārād bhavati tānyadhi tenedamuktaṁ yathā, balinaivedyahavyāni pāpaghnañcopacārakaṁ, nemāni vāñchasi tvaṁ hi na caiteṣu pratuṣyasīti|
Ⅸ tataḥ paraṁ tenoktaṁ yathā, "paśya mano'bhilāṣaṁ te karttuṁ kurvve samāgamaṁ;" dvitīyam etad vākyaṁ sthirīkarttuṁ sa prathamaṁ lumpati|
Ⅹ tena mano'bhilāṣeṇa ca vayaṁ yīśukhrīṣṭasyaikakṛtvaḥ svaśarīrotsargāt pavitrīkṛtā abhavāma|
Ⅺ aparam ekaiko yājakaḥ pratidinam upāsanāṁ kurvvan yaiśca pāpāni nāśayituṁ kadāpi na śakyante tādṛśān ekarūpān balīn punaḥ punarutsṛjan tiṣṭhati|
Ⅻ kintvasau pāpanāśakam ekaṁ baliṁ datvānantakālārtham īśvarasya dakṣiṇa upaviśya
ⅩⅢ yāvat tasya śatravastasya pādapīṭhaṁ na bhavanti tāvat pratīkṣamāṇastiṣṭhati|
ⅩⅣ yata ekena balidānena so'nantakālārthaṁ pūyamānān lokān sādhitavān|
ⅩⅤ etasmin pavitra ātmāpyasmākaṁ pakṣe pramāṇayati
ⅩⅥ "yato hetostaddināt param ahaṁ taiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmīti prathamata uktvā parameśvareṇedaṁ kathitaṁ, teṣāṁ citte mama vidhīn sthāpayiṣyāmi teṣāṁ manaḥsu ca tān lekhiṣyāmi ca,
ⅩⅦ aparañca teṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smāriṣyāmi|"
ⅩⅧ kintu yatra pāpamocanaṁ bhavati tatra pāpārthakabalidānaṁ puna rna bhavati|
ⅩⅨ ato he bhrātaraḥ, yīśo rudhireṇa pavitrasthānapraveśāyāsmākam utsāho bhavati,
ⅩⅩ yataḥ so'smadarthaṁ tiraskariṇyārthataḥ svaśarīreṇa navīnaṁ jīvanayuktañcaikaṁ panthānaṁ nirmmitavān,
ⅩⅪ aparañceśvarīyaparivārasyādhyakṣa eko mahāyājako'smākamasti|
ⅩⅫ ato hetorasmābhiḥ saralāntaḥkaraṇai rdṛḍhaviśvāsaiḥ pāpabodhāt prakṣālitamanobhi rnirmmalajale snātaśarīraiśceśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|
ⅩⅩⅢ yato yastām aṅgīkṛtavān sa viśvasanīyaḥ|
ⅩⅩⅣ aparaṁ premni satkriyāsu caikaikasyotsāhavṛddhyartham asmābhiḥ parasparaṁ mantrayitavyaṁ|
ⅩⅩⅤ aparaṁ katipayalokā yathā kurvvanti tathāsmābhiḥ sabhākaraṇaṁ na parityaktavyaṁ parasparam upadeṣṭavyañca yatastat mahādinam uttarottaraṁ nikaṭavartti bhavatīti yuṣmābhi rdṛśyate|
ⅩⅩⅥ satyamatasya jñānaprāpteḥ paraṁ yadi vayaṁ svaṁcchayā pāpācāraṁ kurmmastarhi pāpānāṁ kṛte 'nyat kimapi balidānaṁ nāvaśiṣyate
ⅩⅩⅦ kintu vicārasya bhayānakā pratīkṣā ripunāśakānalasya tāpaścāvaśiṣyate|
ⅩⅩⅧ yaḥ kaścit mūsaso vyavasthām avamanyate sa dayāṁ vinā dvayostisṛṇāṁ vā sākṣiṇāṁ pramāṇena hanyate,
ⅩⅩⅨ tasmāt kiṁ budhyadhve yo jana īśvarasya putram avajānāti yena ca pavitrīkṛto 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyate ca, sa kiyanmahāghorataradaṇḍasya yogyo bhaviṣyati?
ⅩⅩⅩ yataḥ parameśvaraḥ kathayati, "dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|" punarapi, "tadā vicārayiṣyante pareśena nijāḥ prajāḥ|" idaṁ yaḥ kathitavān taṁ vayaṁ jānīmaḥ|
ⅩⅩⅪ amareśvarasya karayoḥ patanaṁ mahābhayānakaṁ|
ⅩⅩⅫ he bhrātaraḥ, pūrvvadināni smarata yatastadānīṁ yūyaṁ dīptiṁ prāpya bahudurgatirūpaṁ saṁgrāmaṁ sahamānā ekato nindākleśaiḥ kautukīkṛtā abhavata,
ⅩⅩⅩⅢ anyataśca tadbhogināṁ samāṁśino 'bhavata|
ⅩⅩⅩⅣ yūyaṁ mama bandhanasya duḥkhena duḥkhino 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svarge vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|
ⅩⅩⅩⅤ ataeva mahāpuraskārayuktaṁ yuṣmākam utsāhaṁ na parityajata|
ⅩⅩⅩⅥ yato yūyaṁ yeneśvarasyecchāṁ pālayitvā pratijñāyāḥ phalaṁ labhadhvaṁ tadarthaṁ yuṣmābhi rdhairyyāvalambanaṁ karttavyaṁ|
ⅩⅩⅩⅦ yenāgantavyaṁ sa svalpakālāt param āgamiṣyati na ca vilambiṣyate|
ⅩⅩⅩⅧ "puṇyavān jano viśvāsena jīviṣyati kintu yadi nivarttate tarhi mama manastasmin na toṣaṁ yāsyati|"
ⅩⅩⅩⅨ kintu vayaṁ vināśajanikāṁ dharmmāt nivṛttiṁ na kurvvāṇā ātmanaḥ paritrāṇāya viśvāsaṁ kurvvāmaheे|