Ⅰ he svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūto'grasaraśca yo yīśustam ālocadhvaṁ|
Ⅱ mūsā yadvat tasya sarvvaparivāramadhye viśvāsya āsīt, tadvat ayamapi svaniyojakasya samīpe viśvāsyo bhavati|
Ⅲ parivārācca yadvat tatsthāpayituradhikaṁ gauravaṁ bhavati tadvat mūsaso'yaṁ bahutaragauravasya yogyo bhavati|
Ⅳ ekaikasya niveśanasya parijanānāṁ sthāpayitā kaścid vidyate yaśca sarvvasthāpayitā sa īśvara eva|
Ⅴ mūsāśca vakṣyamāṇānāṁ sākṣī bhṛtya iva tasya sarvvaparijanamadhye viśvāsyo'bhavat kintu khrīṣṭastasya parijanānāmadhyakṣa iva|
Ⅵ vayaṁ tu yadi viśvāsasyotsāhaṁ ślāghanañca śeṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|
Ⅶ ato hetoḥ pavitreṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha|
Ⅷ tarhi purā parīkṣāyā dine prāntaramadhyataḥ| madājñānigrahasthāne yuṣmābhistu kṛtaṁ yathā| tathā mā kurutedānīṁ kaṭhināni manāṁsi vaḥ|
Ⅸ yuṣmākaṁ pitarastatra matparīkṣām akurvvata| kurvvadbhi rme'nusandhānaṁ tairadṛśyanta matkriyāḥ| catvāriṁśatsamā yāvat kruddhvāhantu tadanvaye|
Ⅹ avādiṣam ime lokā bhrāntāntaḥkaraṇāḥ sadā| māmakīnāni vartmāni parijānanti no ime|
Ⅺ iti hetorahaṁ kopāt śapathaṁ kṛtavān imaṁ| prevekṣyate janairetai rna viśrāmasthalaṁ mama||"
Ⅻ he bhrātaraḥ sāvadhānā bhavata, amareśvarāt nivarttako yo'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|
ⅩⅢ kintu yāvad adyanāmā samayo vidyate tāvad yuṣmanmadhye ko'pi pāpasya vañcanayā yat kaṭhorīkṛto na bhavet tadarthaṁ pratidinaṁ parasparam upadiśata|
ⅩⅣ yato vayaṁ khrīṣṭasyāṁśino jātāḥ kintu prathamaviśvāsasya dṛḍhatvam asmābhiḥ śeṣaṁ yāvad amoghaṁ dhārayitavyaṁ|
ⅩⅤ adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha, tarhyājñālaṅghanasthāne yuṣmābhistu kṛtaṁ yathā, tathā mā kurutedānīṁ kaṭhināni manāṁsi va iti tena yaduktaṁ,
ⅩⅥ tadanusārād ye śrutvā tasya kathāṁ na gṛhītavantaste ke? kiṁ mūsasā misaradeśād āgatāḥ sarvve lokā nahi?
ⅩⅦ kebhyo vā sa catvāriṁśadvarṣāṇi yāvad akrudhyat? pāpaṁ kurvvatāṁ yeṣāṁ kuṇapāḥ prāntare 'patan kiṁ tebhyo nahi?
ⅩⅧ pravekṣyate janairetai rna viśrāmasthalaṁ mameti śapathaḥ keṣāṁ viruddhaṁ tenākāri? kim aviśvāsināṁ viruddhaṁ nahi?
ⅩⅨ ataste tat sthānaṁ praveṣṭum aviśvāsāt nāśaknuvan iti vayaṁ vīkṣāmahe|