Ⅰ anantaraṁ yīśu rdṛṣṭāntena tebhyaḥ kathayitumārebhe, kaścideko drākṣākṣetraṁ vidhāya taccaturdikṣu vāraṇīṁ kṛtvā tanmadhye drākṣāpeṣaṇakuṇḍam akhanat, tathā tasya gaḍamapi nirmmitavān tatastatkṣetraṁ kṛṣīvaleṣu samarpya dūradeśaṁ jagāma|
Ⅱ tadanantaraṁ phalakāle kṛṣīvalebhyo drākṣākṣetraphalāni prāptuṁ teṣāṁ savidhe bhṛtyam ekaṁ prāhiṇot|
Ⅲ kintu kṛṣīvalāstaṁ dhṛtvā prahṛtya riktahastaṁ visasṛjuḥ|
Ⅳ tataḥ sa punaranyamekaṁ bhṛtyaṁ praṣayāmāsa, kintu te kṛṣīvalāḥ pāṣāṇāghātaistasya śiro bhaṅktvā sāpamānaṁ taṁ vyasarjan|
Ⅴ tataḥ paraṁ soparaṁ dāsaṁ prāhiṇot tadā te taṁ jaghnuḥ, evam anekeṣāṁ kasyacit prahāraḥ kasyacid vadhaśca taiḥ kṛtaḥ|
Ⅵ tataḥ paraṁ mayā svaputre prahite te tamavaśyaṁ sammaṁsyante, ityuktvāvaśeṣe teṣāṁ sannidhau nijapriyam advitīyaṁ putraṁ preṣayāmāsa|
Ⅶ kintu kṛṣīvalāḥ parasparaṁ jagaduḥ, eṣa uttarādhikārī, āgacchata vayamenaṁ hanmastathā kṛte 'dhikāroyam asmākaṁ bhaviṣyati|
Ⅷ tatastaṁ dhṛtvā hatvā drākṣākṣetrād bahiḥ prākṣipan|
Ⅸ anenāsau drākṣākṣetrapatiḥ kiṁ kariṣyati? sa etya tān kṛṣīvalān saṁhatya tatkṣetram anyeṣu kṛṣīvaleṣu samarpayiṣyati|
Ⅹ aparañca, "sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| prādhānaprastaraḥ koṇe sa eva saṁbhaviṣyati|
Ⅺ etat karmma pareśasyāṁdbhutaṁ no dṛṣṭito bhavet||" imāṁ śāstrīyāṁ lipiṁ yūyaṁ kiṁ nāpāṭhiṣṭa?
Ⅻ tadānīṁ sa tānuddiśya tāṁ dṛṣṭāntakathāṁ kathitavān, ta itthaṁ budvvā taṁ dharttāmudyatāḥ, kintu lokebhyo bibhyuḥ, tadanantaraṁ te taṁ vihāya vavrajuḥ|
ⅩⅢ aparañca te tasya vākyadoṣaṁ dharttāṁ katipayān phirūśino herodīyāṁśca lokān tadantikaṁ preṣayāmāsuḥ|
ⅩⅣ ta āgatya tamavadan, he guro bhavān tathyabhāṣī kasyāpyanurodhaṁ na manyate, pakṣapātañca na karoti, yathārthata īśvarīyaṁ mārgaṁ darśayati vayametat prajānīmaḥ, kaisarāya karo deyo na vāṁ? vayaṁ dāsyāmo na vā?
ⅩⅤ kintu sa teṣāṁ kapaṭaṁ jñātvā jagāda, kuto māṁ parīkṣadhve? ekaṁ mudrāpādaṁ samānīya māṁ darśayata|
ⅩⅥ tadā tairekasmin mudrāpāde samānīte sa tān papraccha, atra likhitaṁ nāma mūrtti rvā kasya? te pratyūcuḥ, kaisarasya|
ⅩⅦ tadā yīśuravadat tarhi kaisarasya dravyāṇi kaisarāya datta, īśvarasya dravyāṇi tu īśvarāya datta; tataste vismayaṁ menire|
ⅩⅧ atha mṛtānāmutthānaṁ ye na manyante te sidūkino yīśoḥ samīpamāgatya taṁ papracchuḥ;
ⅩⅨ he guro kaścijjano yadi niḥsantatiḥ san bhāryyāyāṁ satyāṁ mriyate tarhi tasya bhrātā tasya bhāryyāṁ gṛhītvā bhrātu rvaṁśotpattiṁ kariṣyati, vyavasthāmimāṁ mūsā asmān prati vyalikhat|
ⅩⅩ kintu kecit sapta bhrātara āsan, tatasteṣāṁ jyeṣṭhabhrātā vivahya niḥsantatiḥ san amriyata|
ⅩⅪ tato dvitīyo bhrātā tāṁ striyamagṛhaṇat kintu sopi niḥsantatiḥ san amriyata; atha tṛtīyopi bhrātā tādṛśobhavat|
ⅩⅫ itthaṁ saptaiva bhrātarastāṁ striyaṁ gṛhītvā niḥsantānāḥ santo'mriyanta, sarvvaśeṣe sāpi strī mriyate sma|
ⅩⅩⅢ atha mṛtānāmutthānakāle yadā ta utthāsyanti tadā teṣāṁ kasya bhāryyā sā bhaviṣyati? yataste saptaiva tāṁ vyavahan|
ⅩⅩⅣ tato yīśuḥ pratyuvāca śāstram īśvaraśaktiñca yūyamajñātvā kimabhrāmyata na?
ⅩⅩⅤ mṛtalokānāmutthānaṁ sati te na vivahanti vāgdattā api na bhavanti, kintu svargīyadūtānāṁ sadṛśā bhavanti|
ⅩⅩⅥ punaśca "aham ibrāhīma īśvara ishāka īśvaro yākūbaśceśvaraḥ" yāmimāṁ kathāṁ stambamadhye tiṣṭhan īśvaro mūsāmavādīt mṛtānāmutthānārthe sā kathā mūsālikhite pustake kiṁ yuṣmābhi rnāpāṭhi?
ⅩⅩⅦ īśvaro jīvatāṁ prabhuḥ kintu mṛtānāṁ prabhu rna bhavati, tasmāddheto ryūyaṁ mahābhrameṇa tiṣṭhatha|
ⅩⅩⅧ etarhi ekodhyāpaka etya teṣāmitthaṁ vicāraṁ śuśrāva; yīśusteṣāṁ vākyasya saduttaraṁ dattavān iti budvvā taṁ pṛṣṭavān sarvvāsām ājñānāṁ kā śreṣṭhā? tato yīśuḥ pratyuvāca,
ⅩⅩⅨ "he isrāyellokā avadhatta, asmākaṁ prabhuḥ parameśvara eka eva,
ⅩⅩⅩ yūyaṁ sarvvantaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca tasmin prabhau parameśvare prīyadhvaṁ," ityājñā śreṣṭhā|
ⅩⅩⅪ tathā "svaprativāsini svavat prema kurudhvaṁ," eṣā yā dvitīyājñā sā tādṛśī; etābhyāṁ dvābhyām ājñābhyām anyā kāpyājñā śreṣṭhā nāsti|
ⅩⅩⅫ tadā sodhyāpakastamavadat, he guro satyaṁ bhavān yathārthaṁ proktavān yata ekasmād īśvarād anyo dvitīya īśvaro nāsti;
ⅩⅩⅩⅢ aparaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca īśvare premakaraṇaṁ tathā svamīpavāsini svavat premakaraṇañca sarvvebhyo homabalidānādibhyaḥ śraṣṭhaṁ bhavati|
ⅩⅩⅩⅣ tato yīśuḥ subuddheriva tasyedam uttaraṁ śrutvā taṁ bhāṣitavān tvamīśvarasya rājyānna dūrosi|itaḥ paraṁ tena saha kasyāpi vākyasya vicāraṁ karttāṁ kasyāpi pragalbhatā na jātā|
ⅩⅩⅩⅤ anantaraṁ madhyemandiram upadiśan yīśurimaṁ praśnaṁ cakāra, adhyāpakā abhiṣiktaṁ (tārakaṁ) kuto dāyūdaḥ santānaṁ vadanti?
ⅩⅩⅩⅥ svayaṁ dāyūd pavitrasyātmana āveśenedaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat parameśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣapārśv upāviśa|"
ⅩⅩⅩⅦ yadi dāyūd taṁ prabhūṁ vadati tarhi kathaṁ sa tasya santāno bhavitumarhati? itare lokāstatkathāṁ śrutvānananduḥ|
ⅩⅩⅩⅧ tadānīṁ sa tānupadiśya kathitavān ye narā dīrghaparidheyāni haṭṭe vipanau ca
ⅩⅩⅩⅨ lokakṛtanamaskārān bhajanagṛhe pradhānāsanāni bhojanakāle pradhānasthānāni ca kāṅkṣante;
ⅩⅬ vidhavānāṁ sarvvasvaṁ grasitvā chalād dīrghakālaṁ prārthayante tebhya upādhyāyebhyaḥ sāvadhānā bhavata; te'dhikatarān daṇḍān prāpsyanti|
ⅩⅬⅠ tadanantaraṁ lokā bhāṇḍāgāre mudrā yathā nikṣipanti bhāṇḍāgārasya sammukhe samupaviśya yīśustadavaluloka; tadānīṁ bahavo dhaninastasya madhye bahūni dhanāni nirakṣipan|
ⅩⅬⅡ paścād ekā daridrā vidhavā samāgatya dvipaṇamūlyāṁ mudraikāṁ tatra nirakṣipat|
ⅩⅬⅢ tadā yīśuḥ śiṣyān āhūya kathitavān yuṣmānahaṁ yathārthaṁ vadāmi ye ye bhāṇḍāgāre'smina dhanāni niḥkṣipanti sma tebhyaḥ sarvvebhya iyaṁ vidhavā daridrādhikam niḥkṣipati sma|
ⅩⅬⅣ yataste prabhūtadhanasya kiñcit nirakṣipan kintu dīneyaṁ svadinayāpanayogyaṁ kiñcidapi na sthāpayitvā sarvvasvaṁ nirakṣipat|