ⅩⅣ
Ⅰ tadā nistārotsavakiṇvahīnapūpotsavayorārambhasya dinadvaye 'vaśiṣṭe pradhānayājakā adhyāpakāśca kenāpi chalena yīśuṁ dharttāṁ hantuñca mṛgayāñcakrire;
Ⅱ kintu lokānāṁ kalahabhayādūcire, nacotsavakāla ucitametaditi|
Ⅲ anantaraṁ baithaniyāpuुre śimonakuṣṭhino gṛhe yośau bhotkumupaviṣṭe sati kācid yoṣit pāṇḍarapāṣāṇasya sampuṭakena mahārghyottamatailam ānīya sampuṭakaṁ bhaṁktvā tasyottamāṅge tailadhārāṁ pātayāñcakre|
Ⅳ tasmāt kecit svānte kupyantaḥ kathitavaṁntaḥ kutoyaṁ tailāpavyayaḥ?
Ⅴ yadyetat taila vyakreṣyata tarhi mudrāpādaśatatrayādapyadhikaṁ tasya prāptamūlyaṁ daridralokebhyo dātumaśakṣyata, kathāmetāṁ kathayitvā tayā yoṣitā sākaṁ vācāyuhyan|
Ⅵ kintu yīśuruvāca, kuta etasyai kṛcchraṁ dadāsi? mahyamiyaṁ karmmottamaṁ kṛtavatī|
Ⅶ daridrāḥ sarvvadā yuṣmābhiḥ saha tiṣṭhanti, tasmād yūyaṁ yadecchatha tadaiva tānupakarttāṁ śaknutha, kintvahaṁ yubhābhiḥ saha nirantaraṁ na tiṣṭhāmi|
Ⅷ asyā yathāsādhyaṁ tathaivākarodiyaṁ, śmaśānayāpanāt pūrvvaṁ sametya madvapuṣi tailam amarddayat|
Ⅸ ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, jagatāṁ madhye yatra yatra susaṁvādoyaṁ pracārayiṣyate tatra tatra yoṣita etasyāḥ smaraṇārthaṁ tatkṛtakarmmaitat pracārayiṣyate|
Ⅹ tataḥ paraṁ dvādaśānāṁ śiṣyāṇāmeka īṣkariyotīyayihūdākhyo yīśuṁ parakareṣu samarpayituṁ pradhānayājakānāṁ samīpamiyāya|
Ⅺ te tasya vākyaṁ samākarṇya santuṣṭāḥ santastasmai mudrā dātuṁ pratyajānata; tasmāt sa taṁ teṣāṁ kareṣu samarpaṇāyopāyaṁ mṛgayāmāsa|
Ⅻ anantaraṁ kiṇvaśūnyapūpotsavasya prathame'hani nistārotmavārthaṁ meṣamāraṇāsamaye śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārotsavasya bhojyamāsādayiṣyāmaḥ? kimicchati bhavān?
ⅩⅢ tadānīṁ sa teṣāṁ dvayaṁ prerayan babhāṣe yuvayoḥ puramadhyaṁ gatayoḥ sato ryo janaḥ sajalakumbhaṁ vahan yuvāṁ sākṣāt kariṣyati tasyaiva paścād yātaṁ;
ⅩⅣ sa yat sadanaṁ pravekṣyati tadbhavanapatiṁ vadataṁ, gururāha yatra saśiṣyohaṁ nistārotsavīyaṁ bhojanaṁ kariṣyāmi, sā bhojanaśālā kutrāsti?
ⅩⅤ tataḥ sa pariṣkṛtāṁ susajjitāṁ bṛhatīcañca yāṁ śālāṁ darśayiṣyati tasyāmasmadarthaṁ bhojyadravyāṇyāsādayataṁ|
ⅩⅥ tataḥ śiṣyau prasthāya puraṁ praviśya sa yathoktavān tathaiva prāpya nistārotsavasya bhojyadravyāṇi samāsādayetām|
ⅩⅦ anantaraṁ yīśuḥ sāyaṁkāle dvādaśabhiḥ śiṣyaiḥ sārddhaṁ jagāma;
ⅩⅧ sarvveṣu bhojanāya propaviṣṭeṣu sa tānuditavān yuṣmānahaṁ yathārthaṁ vyāharāmi, atra yuṣmākameko jano yo mayā saha bhuṁkte māṁ parakereṣu samarpayiṣyate|
ⅩⅨ tadānīṁ te duḥkhitāḥ santa ekaikaśastaṁ praṣṭumārabdhavantaḥ sa kimahaṁ? paścād anya ekobhidadhe sa kimahaṁ?
ⅩⅩ tataḥ sa pratyavadad eteṣāṁ dvādaśānāṁ yo jano mayā samaṁ bhojanāpātre pāṇiṁ majjayiṣyati sa eva|
ⅩⅪ manujatanayamadhi yādṛśaṁ likhitamāste tadanurūpā gatistasya bhaviṣyati, kintu yo jano mānavasutaṁ samarpayiṣyate hanta tasya janmābhāve sati bhadramabhaviṣyat|
ⅩⅫ aparañca teṣāṁ bhojanasamaye yīśuḥ pūpaṁ gṛhītveśvaraguṇān anukīrtya bhaṅktvā tebhyo dattvā babhāṣe, etad gṛhītvā bhuñjīdhvam etanmama vigraharūpaṁ|
ⅩⅩⅢ anantaraṁ sa kaṁsaṁ gṛhītveśvarasya guṇān kīrttayitvā tebhyo dadau, tataste sarvve papuḥ|
ⅩⅩⅣ aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śoṇitametat|
ⅩⅩⅤ yuṣmānahaṁ yathārthaṁ vadāmi, īśvarasya rājye yāvat sadyojātaṁ drākṣārasaṁ na pāsyāmi,tāvadahaṁ drākṣāphalarasaṁ puna rna pāsyāmi|
ⅩⅩⅥ tadanantaraṁ te gītamekaṁ saṁgīya bahi rjaitunaṁ śikhariṇaṁ yayuḥ
ⅩⅩⅦ atha yīśustānuvāca niśāyāmasyāṁ mayi yuṣmākaṁ sarvveṣāṁ pratyūho bhaviṣyati yato likhitamāste yathā, meṣāṇāṁ rakṣakañcāhaṁ prahariṣyāmi vai tataḥ| meṣāṇāṁ nivaho nūnaṁ pravikīrṇo bhaviṣyati|
ⅩⅩⅧ kantu madutthāne jāte yuṣmākamagre'haṁ gālīlaṁ vrajiṣyāmi|
ⅩⅩⅨ tadā pitaraḥ pratibabhāṣe, yadyapi sarvveṣāṁ pratyūho bhavati tathāpi mama naiva bhaviṣyati|
ⅩⅩⅩ tato yīśuruktāvān ahaṁ tubhyaṁ tathyaṁ kathayāmi, kṣaṇādāyāmadya kukkuṭasya dvitīyavāraravaṇāt pūrvvaṁ tvaṁ vāratrayaṁ māmapahnoṣyase|
ⅩⅩⅪ kintu sa gāḍhaṁ vyāharad yadyapi tvayā sārddhaṁ mama prāṇo yāti tathāpi kathamapi tvāṁ nāpahnoṣye; sarvve'pītare tathaiva babhāṣire|
ⅩⅩⅫ aparañca teṣu getśimānīnāmakaṁ sthāna gateṣu sa śiṣyān jagāda, yāvadahaṁ prārthaye tāvadatra sthāne yūyaṁ samupaviśata|
ⅩⅩⅩⅢ atha sa pitaraṁ yākūbaṁ yohanañca gṛhītvā vavrāja; atyantaṁ trāsito vyākulitaśca tebhyaḥ kathayāmāsa,
ⅩⅩⅩⅣ nidhanakālavat prāṇo me'tīva daḥkhameti, yūyaṁ jāgratotra sthāne tiṣṭhata|
ⅩⅩⅩⅤ tataḥ sa kiñciddūraṁ gatvā bhūmāvadhomukhaḥ patitvā prārthitavānetat, yadi bhavituṁ śakyaṁ tarhi duḥkhasamayoyaṁ matto dūrībhavatu|
ⅩⅩⅩⅥ aparamuditavān he pita rhe pitaḥ sarvveṁ tvayā sādhyaṁ, tato hetorimaṁ kaṁsaṁ matto dūrīkuru, kintu tan mamecchāto na tavecchāto bhavatu|
ⅩⅩⅩⅦ tataḥ paraṁ sa etya tān nidritān nirīkṣya pitaraṁ provāca, śimon tvaṁ kiṁ nidrāsi? ghaṭikāmekām api jāgarituṁ na śaknoṣi?
ⅩⅩⅩⅧ parīkṣāyāṁ yathā na patatha tadarthaṁ sacetanāḥ santaḥ prārthayadhvaṁ; mana udyuktamiti satyaṁ kintu vapuraśaktikaṁ|
ⅩⅩⅩⅨ atha sa punarvrajitvā pūrvvavat prārthayāñcakre|
ⅩⅬ parāvṛtyāgatya punarapi tān nidritān dadarśa tadā teṣāṁ locanāni nidrayā pūrṇāni, tasmāttasmai kā kathā kathayitavyā ta etad boddhuṁ na śekuḥ|
ⅩⅬⅠ tataḥparaṁ tṛtīyavāraṁ āgatya tebhyo 'kathayad idānīmapi śayitvā viśrāmyatha? yatheṣṭaṁ jātaṁ, samayaścopasthitaḥ paśyata mānavatanayaḥ pāpilokānāṁ pāṇiṣu samarpyate|
ⅩⅬⅡ uttiṣṭhata, vayaṁ vrajāmo yo jano māṁ parapāṇiṣu samarpayiṣyate paśyata sa samīpamāyātaḥ|
ⅩⅬⅢ imāṁ kathāṁ kathayati sa, etarhidvādaśānāmeko yihūdā nāmā śiṣyaḥ pradhānayājakānām upādhyāyānāṁ prācīnalokānāñca sannidheḥ khaṅgalaguḍadhāriṇo bahulokān gṛhītvā tasya samīpa upasthitavān|
ⅩⅬⅣ aparañcāsau parapāṇiṣu samarpayitā pūrvvamiti saṅketaṁ kṛtavān yamahaṁ cumbiṣyāmi sa evāsau tameva dhṛtvā sāvadhānaṁ nayata|
ⅩⅬⅤ ato hetoḥ sa āgatyaiva yośoḥ savidhaṁ gatvā he guro he guro, ityuktvā taṁ cucumba|
ⅩⅬⅥ tadā te tadupari pāṇīnarpayitvā taṁ dadhnuḥ|
ⅩⅬⅦ tatastasya pārśvasthānāṁ lokānāmekaḥ khaṅgaṁ niṣkoṣayan mahāyājakasya dāsamekaṁ prahṛtya tasya karṇaṁ ciccheda|
ⅩⅬⅧ paścād yīśustān vyājahāra khaṅgān laguḍāṁśca gṛhītvā māṁ kiṁ cauraṁ dharttāṁ samāyātāḥ?
ⅩⅬⅨ madhyemandiraṁ samupadiśan pratyahaṁ yuṣmābhiḥ saha sthitavānatahaṁ, tasmin kāle yūyaṁ māṁ nādīdharata, kintvanena śāstrīyaṁ vacanaṁ sedhanīyaṁ|
Ⅼ tadā sarvve śiṣyāstaṁ parityajya palāyāñcakrire|
ⅬⅠ athaiko yuvā mānavo nagnakāye vastramekaṁ nidhāya tasya paścād vrajan yuvalokai rdhṛto
ⅬⅡ vastraṁ vihāya nagnaḥ palāyāñcakre|
ⅬⅢ aparañca yasmin sthāne pradhānayājakā upādhyāyāḥ prācīnalokāśca mahāyājakena saha sadasi sthitāstasmin sthāne mahāyājakasya samīpaṁ yīśuṁ ninyuḥ|
ⅬⅣ pitaro dūre tatpaścād itvā mahāyājakasyāṭṭālikāṁ praviśya kiṅkaraiḥ sahopaviśya vahnitāpaṁ jagrāha|
ⅬⅤ tadānīṁ pradhānayājakā mantriṇaśca yīśuṁ ghātayituṁ tatprātikūlyena sākṣiṇo mṛgayāñcakrire, kintu na prāptāḥ|
ⅬⅥ anekaistadviruddhaṁ mṛṣāsākṣye dattepi teṣāṁ vākyāni na samagacchanta|
ⅬⅦ sarvvaśeṣe kiyanta utthāya tasya prātikūlyena mṛṣāsākṣyaṁ dattvā kathayāmāsuḥ,
ⅬⅧ idaṁ karakṛtamandiraṁ vināśya dinatrayamadhye punaraparam akarakṛtaṁ mandiraṁ nirmmāsyāmi, iti vākyam asya mukhāt śrutamasmābhiriti|
ⅬⅨ kintu tatrāpi teṣāṁ sākṣyakathā na saṅgātāḥ|
ⅬⅩ atha mahāyājako madhyesabham utthāya yīśuṁ vyājahāra, ete janāstvayi yat sākṣyamaduḥ tvametasya kimapyuttaraṁ kiṁ na dāsyasi?
ⅬⅪ kintu sa kimapyuttaraṁ na datvā maunībhūya tasyau; tato mahāyājakaḥ punarapi taṁ pṛṣṭāvān tvaṁ saccidānandasya tanayo 'bhiṣiktastratā?
ⅬⅫ tadā yīśustaṁ provāca bhavāmyaham yūyañca sarvvaśaktimato dakṣīṇapārśve samupaviśantaṁ megha māruhya samāyāntañca manuṣyaputraṁ sandrakṣyatha|
ⅬⅩⅢ tadā mahāyājakaḥ svaṁ vamanaṁ chitvā vyāvaharat
ⅬⅩⅣ kimasmākaṁ sākṣibhiḥ prayojanam? īśvaranindāvākyaṁ yuṣmābhiraśrāvi kiṁ vicārayatha? tadānīṁ sarvve jagadurayaṁ nidhanadaṇḍamarhati|
ⅬⅩⅤ tataḥ kaścit kaścit tadvapuṣi niṣṭhīvaṁ nicikṣepa tathā tanmukhamācchādya capeṭena hatvā gaditavān gaṇayitvā vada, anucarāśca capeṭaistamājaghnuḥ
ⅬⅩⅥ tataḥ paraṁ pitare'ṭṭālikādhaḥkoṣṭhe tiṣṭhati mahāyājakasyaikā dāsī sametya
ⅬⅩⅦ taṁ vihnitāpaṁ gṛhlantaṁ vilokya taṁ sunirīkṣya babhāṣe tvamapi nāsaratīyayīśoḥ saṅginām eko jana āsīḥ|
ⅬⅩⅧ kintu sopahnutya jagāda tamahaṁ na vadmi tvaṁ yat kathayami tadapyahaṁ na buddhye| tadānīṁ pitare catvaraṁ gatavati kuेkkuṭo rurāva|
ⅬⅩⅨ athānyā dāsī pitaraṁ dṛṣṭvā samīpasthān janān jagāda ayaṁ teṣāmeko janaḥ|
ⅬⅩⅩ tataḥ sa dvitīyavāram apahnutavān paścāt tatrasthā lokāḥ pitaraṁ procustvamavaśyaṁ teṣāmeko janaḥ yatastvaṁ gālīlīyo nara iti tavoccāraṇaṁ prakāśayati|
ⅬⅩⅪ tadā sa śapathābhiśāpau kṛtvā provāca yūyaṁ kathāṁ kathayatha taṁ naraṁ na jāne'haṁ|
ⅬⅩⅫ tadānīṁ dvitīyavāraṁ kukkuṭo 'rāvīt| kukkuṭasya dvitīyaravāt pūrvvaṁ tvaṁ māṁ vāratrayam apahnoṣyasi, iti yadvākyaṁ yīśunā samuditaṁ tat tadā saṁsmṛtya pitaro roditum ārabhata|