Ⅰ anantaraṁ sa tatsthānāt prasthāya svapradeśamāgataḥ śiṣyāśca tatpaścād gatāḥ|
Ⅱ atha viśrāmavāre sati sa bhajanagṛhe upadeṣṭumārabdhavān tato'neke lokāstatkathāṁ śrutvā vismitya jagaduḥ, asya manujasya īdṛśī āścaryyakriyā kasmāj jātā? tathā svakarābhyām itthamadbhutaṁ karmma karttāुm etasmai kathaṁ jñānaṁ dattam?
Ⅲ kimayaṁ mariyamaḥ putrastajñā no? kimayaṁ yākūb-yosi-yihudā-śimonāṁ bhrātā no? asya bhaginyaḥ kimihāsmābhiḥ saha no? itthaṁ te tadarthe pratyūhaṁ gatāḥ|
Ⅳ tadā yīśustebhyo'kathayat svadeśaṁ svakuṭumbān svaparijanāṁśca vinā kutrāpi bhaviṣyadvādī asatkṛto na bhavati|
Ⅴ aparañca teṣāmapratyayāt sa vismitaḥ kiyatāṁ rogiṇāṁ vapuḥṣu hastam arpayitvā kevalaṁ teṣāmārogyakaraṇād anyat kimapi citrakāryyaṁ karttāṁ na śaktaḥ|
Ⅵ atha sa caturdikstha grāmān bhramitvā upadiṣṭavān
Ⅶ dvādaśaśiṣyān āhūya amedhyabhūtān vaśīkarttāṁ śaktiṁ dattvā teṣāṁ dvau dvau jano preṣitavān|
Ⅷ punarityādiśad yūyam ekaikāṁ yaṣṭiṁ vinā vastrasaṁpuṭaḥ pūpaḥ kaṭibandhe tāmrakhaṇḍañca eṣāṁ kimapi mā grahlīta,
Ⅸ mārgayātrāyai pādeṣūpānahau dattvā dve uttarīye mā paridhadvvaṁ|
Ⅹ aparamapyuktaṁ tena yūyaṁ yasyāṁ puryyāṁ yasya niveśanaṁ pravekṣyatha tāṁ purīṁ yāvanna tyakṣyatha tāvat tanniveśane sthāsyatha|
Ⅺ tatra yadi kepi yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāśca na śṛṇvanti tarhi tatsthānāt prasthānasamaye teṣāṁ viruddhaṁ sākṣyaṁ dātuṁ svapādānāsphālya rajaḥ sampātayata; ahaṁ yuṣmān yathārthaṁ vacmi vicāradine tannagarasyāvasthātaḥ sidomāmorayo rnagarayoravasthā sahyatarā bhaviṣyati|
Ⅻ atha te gatvā lokānāṁ manaḥparāvarttanīḥ kathā pracāritavantaḥ|
ⅩⅢ evamanekān bhūtāṁśca tyājitavantastathā tailena marddayitvā bahūn janānarogānakārṣuḥ|
ⅩⅣ itthaṁ tasya sukhyātiścaturdiśo vyāptā tadā herod rājā tanniśamya kathitavān, yohan majjakaḥ śmaśānād utthita atohetostena sarvvā etā adbhutakriyāḥ prakāśante|
ⅩⅤ anye'kathayan ayam eliyaḥ, kepi kathitavanta eṣa bhaviṣyadvādī yadvā bhaviṣyadvādināṁ sadṛśa ekoyam|
ⅩⅥ kintu herod ityākarṇya bhāṣitavān yasyāhaṁ śiraśchinnavān sa eva yohanayaṁ sa śmaśānādudatiṣṭhat|
ⅩⅦ pūrvvaṁ svabhrātuḥ philipasya patnyā udvāhaṁ kṛtavantaṁ herodaṁ yohanavādīt svabhātṛvadhū rna vivāhyā|
ⅩⅧ ataḥ kāraṇāt herod lokaṁ prahitya yohanaṁ dhṛtvā bandhanālaye baddhavān|
ⅩⅨ herodiyā tasmai yohane prakupya taṁ hantum aicchat kintu na śaktā,
ⅩⅩ yasmād herod taṁ dhārmmikaṁ satpuruṣañca jñātvā sammanya rakṣitavān; tatkathāṁ śrutvā tadanusāreṇa bahūni karmmāṇi kṛtavān hṛṣṭamanāstadupadeśaṁ śrutavāṁśca|
ⅩⅪ kintu herod yadā svajanmadine pradhānalokebhyaḥ senānībhyaśca gālīlpradeśīyaśreṣṭhalokebhyaśca rātrau bhojyamekaṁ kṛtavān
ⅩⅫ tasmin śubhadine herodiyāyāḥ kanyā sametya teṣāṁ samakṣaṁ saṁnṛtya herodastena sahopaviṣṭānāñca toṣamajījanat tatā nṛpaḥ kanyāmāha sma matto yad yācase tadeva tubhyaṁ dāsye|
ⅩⅩⅢ śapathaṁ kṛtvākathayat ced rājyārddhamapi yācase tadapi tubhyaṁ dāsye|
ⅩⅩⅣ tataḥ sā bahi rgatvā svamātaraṁ papraccha kimahaṁ yāciṣye? tadā sākathayat yohano majjakasya śiraḥ|
ⅩⅩⅤ atha tūrṇaṁ bhūpasamīpam etya yācamānāvadat kṣaṇesmin yohano majjakasya śiraḥ pātre nidhāya dehi, etad yāce'haṁ|
ⅩⅩⅥ tasmāt bhūpo'tiduḥkhitaḥ, tathāpi svaśapathasya sahabhojināñcānurodhāt tadanaṅgīkarttuṁ na śaktaḥ|
ⅩⅩⅦ tatkṣaṇaṁ rājā ghātakaṁ preṣya tasya śira ānetumādiṣṭavān|
ⅩⅩⅧ tataḥ sa kārāgāraṁ gatvā tacchiraśchitvā pātre nidhāyānīya tasyai kanyāyai dattavān kanyā ca svamātre dadau|
ⅩⅩⅨ ananataraṁ yohanaḥ śiṣyāstadvārttāṁ prāpyāgatya tasya kuṇapaṁ śmaśāne'sthāpayan|
ⅩⅩⅩ atha preṣitā yīśoḥ sannidhau militā yad yac cakruḥ śikṣayāmāsuśca tatsarvvavārttāstasmai kathitavantaḥ|
ⅩⅩⅪ sa tānuvāca yūyaṁ vijanasthānaṁ gatvā viśrāmyata yatastatsannidhau bahulokānāṁ samāgamāt te bhoktuṁ nāvakāśaṁ prāptāḥ|
ⅩⅩⅫ tataste nāvā vijanasthānaṁ guptaṁ gagmuḥ|
ⅩⅩⅩⅢ tato lokanivahasteṣāṁ sthānāntarayānaṁ dadarśa, aneke taṁ paricitya nānāpurebhyaḥ padairvrajitvā javena taiṣāmagre yīśoḥ samīpa upatasthuḥ|
ⅩⅩⅩⅣ tadā yīśu rnāvo bahirgatya lokāraṇyānīṁ dṛṣṭvā teṣu karuṇāṁ kṛtavān yataste'rakṣakameṣā ivāsan tadā sa tāna nānāprasaṅgān upadiṣṭavān|
ⅩⅩⅩⅤ atha divānte sati śiṣyā etya yīśumūcire, idaṁ vijanasthānaṁ dinañcāvasannaṁ|
ⅩⅩⅩⅥ lokānāṁ kimapi khādyaṁ nāsti, ataścaturdikṣu grāmān gantuṁ bhojyadravyāṇi kretuñca bhavān tān visṛjatu|
ⅩⅩⅩⅦ tadā sa tānuvāca yūyameva tān bhojayata; tataste jagadu rvayaṁ gatvā dviśatasaṁkhyakai rmudrāpādaiḥ pūpān krītvā kiṁ tān bhojayiṣyāmaḥ?
ⅩⅩⅩⅧ tadā sa tān pṛṣṭhavān yuṣmākaṁ sannidhau kati pūpā āsate? gatvā paśyata; tataste dṛṣṭvā tamavadan pañca pūpā dvau matsyau ca santi|
ⅩⅩⅩⅨ tadā sa lokān śaspopari paṁktibhirupaveśayitum ādiṣṭavān,
ⅩⅬ tataste śataṁ śataṁ janāḥ pañcāśat pañcāśajjanāśca paṁktibhi rbhuvi samupaviviśuḥ|
ⅩⅬⅠ atha sa tān pañcapūpān matsyadvayañca dhṛtvā svargaṁ paśyan īśvaraguṇān anvakīrttayat tān pūpān bhaṁktvā lokebhyaḥ pariveṣayituṁ śiṣyebhyo dattavān dvā matsyau ca vibhajya sarvvebhyo dattavān|
ⅩⅬⅡ tataḥ sarvve bhuktvātṛpyan|
ⅩⅬⅢ anantaraṁ śiṣyā avaśiṣṭaiḥ pūpai rmatsyaiśca pūrṇān dvadaśa ḍallakān jagṛhuḥ|
ⅩⅬⅣ te bhoktāraḥ prāyaḥ pañca sahasrāṇi puruṣā āsan|
ⅩⅬⅤ atha sa lokān visṛjanneva nāvamāroḍhuṁ svasmādagre pāre baitsaidāpuraṁ yātuñca śṣyiाn vāḍhamādiṣṭavān|
ⅩⅬⅥ tadā sa sarvvān visṛjya prārthayituṁ parvvataṁ gataḥ|
ⅩⅬⅦ tataḥ sandhyāyāṁ satyāṁ nauḥ sindhumadhya upasthitā kintu sa ekākī sthale sthitaḥ|
ⅩⅬⅧ atha sammukhavātavahanāt śiṣyā nāvaṁ vāhayitvā pariśrāntā iti jñātvā sa niśācaturthayāme sindhūpari padbhyāṁ vrajan teṣāṁ samīpametya teṣāmagre yātum udyataḥ|
ⅩⅬⅨ kintu śiṣyāḥ sindhūpari taṁ vrajantaṁ dṛṣṭvā bhūtamanumāya ruruvuḥ,
Ⅼ yataḥ sarvve taṁ dṛṣṭvā vyākulitāḥ| ataeva yīśustatkṣaṇaṁ taiḥ sahālapya kathitavān, susthirā bhūta, ayamahaṁ mā bhaiṣṭa|
ⅬⅠ atha naukāmāruhya tasmin teṣāṁ sannidhiṁ gate vāto nivṛttaḥ; tasmātte manaḥsu vismitā āścaryyaṁ menire|
ⅬⅡ yataste manasāṁ kāṭhinyāt tat pūpīyam āścaryyaṁ karmma na viviktavantaḥ|
ⅬⅢ atha te pāraṁ gatvā gineṣaratpradeśametya taṭa upasthitāḥ|
ⅬⅣ teṣu naukāto bahirgateṣu tatpradeśīyā lokāstaṁ paricitya
ⅬⅤ caturdikṣu dhāvanto yatra yatra rogiṇo narā āsan tān sarvvāna khaṭvopari nidhāya yatra kutracit tadvārttāṁ prāpuḥ tat sthānam ānetum ārebhire|
ⅬⅥ tathā yatra yatra grāme yatra yatra pure yatra yatra pallyāñca tena praveśaḥ kṛtastadvartmamadhye lokāḥ pīḍitān sthāpayitvā tasya celagranthimātraṁ spraṣṭum teṣāmarthe tadanujñāṁ prārthayantaḥ yāvanto lokāḥ paspṛśustāvanta eva gadānmuktāḥ|