ⅩⅨ
Ⅰ anantaram etāsu kathāsu samāptāsu yīśu rgālīlapradeśāt prasthāya yardantīrasthaṁ yihūdāpradeśaṁ prāptaḥ|
Ⅱ tadā tatpaścāt jananivahe gate sa tatra tān nirāmayān akarot|
Ⅲ tadanantaraṁ phirūśinastatsamīpamāgatya pārīkṣituṁ taṁ papracchuḥ, kasmādapi kāraṇāt nareṇa svajāyā parityājyā na vā?
Ⅳ sa pratyuvāca, prathamam īśvaro naratvena nārītvena ca manujān sasarja, tasmāt kathitavān,
Ⅴ mānuṣaḥ svapitarau parityajya svapatnyām āsakṣyate, tau dvau janāvekāṅgau bhaviṣyataḥ, kimetad yuṣmābhi rna paṭhitam?
Ⅵ atastau puna rna dvau tayorekāṅgatvaṁ jātaṁ, īśvareṇa yacca samayujyata, manujo na tad bhindyāt|
Ⅶ tadānīṁ te taṁ pratyavadan, tathātve tyājyapatraṁ dattvā svāṁ svāṁ jāyāṁ tyaktuṁ vyavasthāṁ mūsāḥ kathaṁ lilekha?
Ⅷ tataḥ sa kathitavān, yuṣmākaṁ manasāṁ kāṭhinyād yuṣmān svāṁ svāṁ jāyāṁ tyaktum anvamanyata kintu prathamād eṣo vidhirnāsīt|
Ⅸ ato yuṣmānahaṁ vadāmi, vyabhicāraṁ vinā yo nijajāyāṁ tyajet anyāñca vivahet, sa paradārān gacchati; yaśca tyaktāṁ nārīṁ vivahati sopi paradāreṣu ramate|
Ⅹ tadā tasya śiṣyāstaṁ babhāṣire, yadi svajāyayā sākaṁ puṁsa etādṛk sambandho jāyate, tarhi vivahanameva na bhadraṁ|
Ⅺ tataḥ sa uktavān, yebhyastatsāmarthyaṁ ādāyi, tān vinānyaḥ kopi manuja etanmataṁ grahītuṁ na śaknoti|
Ⅻ katipayā jananaklībaḥ katipayā narakṛtaklībaḥ svargarājyāya katipayāḥ svakṛtaklībāśca santi, ye grahītuṁ śaknuvanti te gṛhlantu|
ⅩⅢ aparam yathā sa śiśūnāṁ gātreṣu hastaṁ datvā prārthayate, tadarthaṁ tatsamīṁpaṁ śiśava ānīyanta, tata ānayitṛn śiṣyāstiraskṛtavantaḥ|
ⅩⅣ kintu yīśuruvāca, śiśavo madantikam āgacchantu, tān mā vārayata, etādṛśāṁ śiśūnāmeva svargarājyaṁ|
ⅩⅤ tataḥ sa teṣāṁ gātreṣu hastaṁ datvā tasmāt sthānāt pratasthe|
ⅩⅥ aparam eka āgatya taṁ papraccha, he paramaguro, anantāyuḥ prāptuṁ mayā kiṁ kiṁ satkarmma karttavyaṁ?
ⅩⅦ tataḥ sa uvāca, māṁ paramaṁ kuto vadasi? vineścaraṁ na kopi paramaḥ, kintu yadyanantāyuḥ prāptuṁ vāñchasi, tarhyājñāḥ pālaya|
ⅩⅧ tadā sa pṛṣṭavān, kāḥ kā ājñāḥ? tato yīśuḥ kathitavān, naraṁ mā hanyāḥ, paradārān mā gaccheḥ, mā corayeḥ, mṛṣāsākṣyaṁ mā dadyāḥ,
ⅩⅨ nijapitarau saṁmanyasva, svasamīpavāsini svavat prema kuru|
ⅩⅩ sa yuvā kathitavān, ā bālyād etāḥ pālayāmi, idānīṁ kiṁ nyūnamāste?
ⅩⅪ tato yīśuravadat, yadi siddho bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrebhyo vitara, tataḥ svarge vittaṁ lapsyase; āgaccha, matpaścādvarttī ca bhava|
ⅩⅫ etāṁ vācaṁ śrutvā sa yuvā svīyabahusampatte rviṣaṇaḥ san calitavān|
ⅩⅩⅢ tadā yīśuḥ svaśiṣyān avadat, dhanināṁ svargarājyapraveśo mahāduṣkara iti yuṣmānahaṁ tathyaṁ vadāmi|
ⅩⅩⅣ punarapi yuṣmānahaṁ vadāmi, dhanināṁ svargarājyapraveśāt sūcīchidreṇa mahāṅgagamanaṁ sukaraṁ|
ⅩⅩⅤ iti vākyaṁ niśamya śiṣyā aticamatkṛtya kathayāmāsuḥ; tarhi kasya paritrāṇaṁ bhavituṁ śaknoti?
ⅩⅩⅥ tadā sa tān dṛṣdvā kathayāmāsa, tat mānuṣāṇāmaśakyaṁ bhavati, kintvīśvarasya sarvvaṁ śakyam|
ⅩⅩⅦ tadā pitarastaṁ gaditavān, paśya, vayaṁ sarvvaṁ parityajya bhavataḥ paścādvarttino 'bhavāma; vayaṁ kiṁ prāpsyāmaḥ?
ⅩⅩⅧ tato yīśuḥ kathitavān, yuṣmānahaṁ tathyaṁ vadāmi, yūyaṁ mama paścādvarttino jātā iti kāraṇāt navīnasṛṣṭikāle yadā manujasutaḥ svīyaiścaryyasiṁhāsana upavekṣyati, tadā yūyamapi dvādaśasiṁhāsaneṣūpaviśya isrāyelīyadvādaśavaṁśānāṁ vicāraṁ kariṣyatha|
ⅩⅩⅨ anyacca yaḥ kaścit mama nāmakāraṇāt gṛhaṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa teṣāṁ śataguṇaṁ lapsyate, anantāyumo'dhikāritvañca prāpsyati|
ⅩⅩⅩ kintu agrīyā aneke janāḥ paścāt, paścātīyāścāneke lokā agre bhaviṣyanti|