ⅩⅤ
Ⅰ yihūdādēśāt kiyantō janā āgatya bhrātr̥gaṇamitthaṁ śikṣitavantō mūsāvyavasthayā yadi yuṣmākaṁ tvakchēdō na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|
Ⅱ paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kr̥tavantau, tatō maṇḍalīyanōkā ētasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān prēritān prācīnāṁśca prati paulabarṇabbāprabhr̥tīn katipayajanān prēṣayituṁ niścayaṁ kr̥tavantaḥ|
Ⅲ tē maṇḍalyā prēritāḥ santaḥ phaiṇīkīśōmirōndēśābhyāṁ gatvā bhinnadēśīyānāṁ manaḥparivarttanasya vārttayā bhrātr̥ṇāṁ paramāhlādam ajanayan|
Ⅳ yirūśālamyupasthāya prēritagaṇēna lōkaprācīnagaṇēna samājēna ca samupagr̥hītāḥ santaḥ svairīśvarō yāni karmmāṇi kr̥tavān tēṣāṁ sarvvavr̥ttāntān tēṣāṁ samakṣam akathayan|
Ⅴ kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇō lōkā utthāya kathāmētāṁ kathitavantō bhinnadēśīyānāṁ tvakchēdaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādēṣṭavyam|
Ⅵ tataḥ prēritā lōkaprācīnāśca tasya vivēcanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|
Ⅶ bahuvicārēṣu jātaṣu pitara utthāya kathitavān, hē bhrātarō yathā bhinnadēśīyalōkā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarōsmākaṁ madhyē māṁ vr̥tvā niyuktavān|
Ⅷ antaryyāmīśvarō yathāsmabhyaṁ tathā bhinnadēśīyēbhyaḥ pavitramātmānaṁ pradāya viśvāsēna tēṣām antaḥkaraṇāni pavitrāṇi kr̥tvā
Ⅸ tēṣām asmākañca madhyē kimapi viśēṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|
Ⅹ ataēvāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ sōḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandhēṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha?
Ⅺ prabhō ryīśukhrīṣṭasyānugrahēṇa tē yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ|
Ⅻ anantaraṁ barṇabbāpaulābhyām īśvarō bhinnadēśīyānāṁ madhyē yadyad āścaryyam adbhutañca karmma kr̥tavān tadvr̥ttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvvē nīravāḥ santaḥ śrutavantaḥ|
ⅩⅢ tayōḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān
ⅩⅣ hē bhrātarō mama kathāyām manō nidhatta| īśvaraḥ svanāmārthaṁ bhinnadēśīyalōkānām madhyād ēkaṁ lōkasaṁghaṁ grahītuṁ matiṁ kr̥tvā yēna prakārēṇa prathamaṁ tān prati kr̥pāvalēkanaṁ kr̥tavān taṁ śimōn varṇitavān|
ⅩⅤ bhaviṣyadvādibhiruktāni yāni vākyāni taiḥ sārddham ētasyaikyaṁ bhavati yathā likhitamāstē|
ⅩⅥ sarvvēṣāṁ karmmaṇāṁ yastu sādhakaḥ paramēśvaraḥ| sa ēvēdaṁ vadēdvākyaṁ śēṣāḥ sakalamānavāḥ| bhinnadēśīyalōkāśca yāvantō mama nāmataḥ| bhavanti hi suvikhyātāstē yathā paramēśituḥ|
ⅩⅦ tatvaṁ samyak samīhantē tannimittamahaṁ kila| parāvr̥tya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||
ⅩⅧ ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti|
ⅩⅨ ataēva mama nivēdanamidaṁ bhinnadēśīyalōkānāṁ madhyē yē janā īśvaraṁ prati parāvarttanta tēṣāmupari anyaṁ kamapi bhāraṁ na nyasya
ⅩⅩ dēvatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca ētāni parityaktuṁ likhāmaḥ|
ⅩⅪ yataḥ pūrvvakālatō mūsāvyavasthāpracāriṇō lōkā nagarē nagarē santi prativiśrāmavārañca bhajanabhavanē tasyāḥ pāṭhō bhavati|
ⅩⅫ tataḥ paraṁ prēritagaṇō lōkaprācīnagaṇaḥ sarvvā maṇḍalī ca svēṣāṁ madhyē barśabbā nāmnā vikhyātō manōnītau kr̥tvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati prēṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|
ⅩⅩⅢ tasmin patrē likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādēśasthabhinnadēśīyabhrātr̥gaṇāya prēritagaṇasya lōkaprācīnagaṇasya bhrātr̥gaṇasya ca namaskāraḥ|
ⅩⅩⅣ viśēṣatō'smākam ājñām aprāpyāpi kiyantō janā asmākaṁ madhyād gatvā tvakchēdō mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kr̥tvā yuṣmān sasandēhān akurvvan ētāṁ kathāṁ vayam aśr̥nma|
ⅩⅩⅤ tatkāraṇād vayam ēkamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabhō ryīśukhrīṣṭasya nāmanimittaṁ mr̥tyumukhagatābhyāmasmākaṁ
ⅩⅩⅥ priyabarṇabbāpaulābhyāṁ sārddhaṁ manōnītalōkānāṁ kēṣāñcid yuṣmākaṁ sannidhau prēṣaṇam ucitaṁ buddhavantaḥ|
ⅩⅩⅦ atō yihūdāsīlau yuṣmān prati prēṣitavantaḥ, ētayō rmukhābhyāṁ sarvvāṁ kathāṁ jñāsyatha|
ⅩⅩⅧ dēvatāprasādabhakṣyaṁ raktabhakṣyaṁ galapīḍanamāritaprāṇibhakṣyaṁ vyabhicārakarmma cēmāni sarvvāṇi yuṣmābhistyājyāni; ētatprayōjanīyājñāvyatirēkēna yuṣmākam upari bhāramanyaṁ na nyasituṁ pavitrasyātmanō'smākañca ucitajñānam abhavat|
ⅩⅩⅨ ataēva tēbhyaḥ sarvvēbhyaḥ svēṣu rakṣitēṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|
ⅩⅩⅩ tēे visr̥ṣṭāḥ santa āntiyakhiyānagara upasthāya lōkanivahaṁ saṁgr̥hya patram adadan|
ⅩⅩⅪ tatastē tatpatraṁ paṭhitvā sāntvanāṁ prāpya sānandā abhavan|
ⅩⅩⅫ yihūdāsīlau ca svayaṁ pracārakau bhūtvā bhrātr̥gaṇaṁ nānōpadiśya tān susthirān akurutām|
ⅩⅩⅩⅢ itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt prēritānāṁ samīpē pratyāgamanārthaṁ tēṣāṁ sannidhēḥ kalyāṇēna visr̥ṣṭāvabhavatāṁ|
ⅩⅩⅩⅣ kintu sīlastatra sthātuṁ vāñchitavān|
ⅩⅩⅩⅤ aparaṁ paulabarṇabbau bahavaḥ śiṣyāśca lōkān upadiśya prabhōḥ susaṁvādaṁ pracārayanta āntiyakhiyāyāṁ kālaṁ yāpitavantaḥ|
ⅩⅩⅩⅥ katipayadinēṣu gatēṣu paulō barṇabbām avadat āgacchāvāṁ yēṣu nagarēṣvīśvarasya susaṁvādaṁ pracāritavantau tāni sarvvanagarāṇi punargatvā bhrātaraḥ kīdr̥śāḥ santīti draṣṭuṁ tān sākṣāt kurvvaḥ|
ⅩⅩⅩⅦ tēna mārkanāmnā vikhyātaṁ yōhanaṁ saṅginaṁ karttuṁ barṇabbā matimakarōt,
ⅩⅩⅩⅧ kintu sa pūrvvaṁ tābhyāṁ saha kāryyārthaṁ na gatvā pāmphūliyādēśē tau tyaktavān tatkāraṇāt paulastaṁ saṅginaṁ karttum anucitaṁ jñātavān|
ⅩⅩⅩⅨ itthaṁ tayōratiśayavirōdhasyōpasthitatvāt tau parasparaṁ pr̥thagabhavatāṁ tatō barṇabbā mārkaṁ gr̥hītvā pōtēna kuprōpadvīpaṁ gatavān;
ⅩⅬ kintu paulaḥ sīlaṁ manōnītaṁ kr̥tvā bhrātr̥bhirīśvarānugrahē samarpitaḥ san prasthāya
ⅩⅬⅠ suriyākilikiyādēśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat|