ⅩⅨ
Ⅰ karinthanagara āpallasaḥ sthitikālē paula uttarapradēśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apr̥cchat,
Ⅱ yūyaṁ viśvasya pavitramātmānaṁ prāptā na vā? tatastē pratyavadan pavitra ātmā dīyatē ityasmābhiḥ śrutamapi nahi|
Ⅲ tadā sā'vadat tarhi yūyaṁ kēna majjitā abhavata? tē'kathayan yōhanō majjanēna|
Ⅳ tadā paula uktavān itaḥ paraṁ ya upasthāsyati tasmin arthata yīśukhrīṣṭē viśvasitavyamityuktvā yōhan manaḥparivarttanasūcakēna majjanēna jalē lōkān amajjayat|
Ⅴ tādr̥śīṁ kathāṁ śrutvā tē prabhō ryīśukhrīṣṭasya nāmnā majjitā abhavan|
Ⅵ tataḥ paulēna tēṣāṁ gātrēṣu karē'rpitē tēṣāmupari pavitra ātmāvarūḍhavān, tasmāt tē nānādēśīyā bhāṣā bhaviṣyatkathāśca kathitavantaḥ|
Ⅶ tē prāyēṇa dvādaśajanā āsan|
Ⅷ paulō bhajanabhavanaṁ gatvā prāyēṇa māsatrayam īśvarasya rājyasya vicāraṁ kr̥tvā lōkān pravartya sāhasēna kathāmakathayat|
Ⅸ kintu kaṭhināntaḥkaraṇatvāt kiyantō janā na viśvasya sarvvēṣāṁ samakṣam ētatpathasya nindāṁ karttuṁ pravr̥ttāḥ, ataḥ paulastēṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pr̥thakkr̥tvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kr̥tavān|
Ⅹ itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādēśanivāsinaḥ sarvvē yihūdīyā anyadēśīyalōkāśca prabhō ryīśōḥ kathām aśrauṣan|
Ⅺ paulēna ca īśvara ētādr̥śānyadbhutāni karmmāṇi kr̥tavān
Ⅻ yat paridhēyē gātramārjanavastrē vā tasya dēhāt pīḍitalōkānām samīpam ānītē tē nirāmayā jātā apavitrā bhūtāśca tēbhyō bahirgatavantaḥ|
ⅩⅢ tadā dēśāṭanakāriṇaḥ kiyantō yihūdīyā bhūtāpasāriṇō bhūtagrastanōkānāṁ sannidhau prabhē ryīśō rnāma japtvā vākyamidam avadan, yasya kathāṁ paulaḥ pracārayati tasya yīśō rnāmnā yuṣmān ājñāpayāmaḥ|
ⅩⅣ skivanāmnō yihūdīyānāṁ pradhānayājakasya saptabhiḥ puttaistathā kr̥tē sati
ⅩⅤ kaścid apavitrō bhūtaḥ pratyuditavān, yīśuṁ jānāmi paulañca paricinōmi kintu kē yūyaṁ?
ⅩⅥ ityuktvā sōpavitrabhūtagrastō manuṣyō lamphaṁ kr̥tvā tēṣāmupari patitvā balēna tān jitavān, tasmāttē nagnāḥ kṣatāṅgāśca santastasmād gēhāt palāyanta|
ⅩⅦ sā vāg iphiṣanagaranivāsinasaṁ sarvvēṣāṁ yihūdīyānāṁ bhinnadēśīyānāṁ lōkānāñca śravōgōcarībhūtā; tataḥ sarvvē bhayaṁ gatāḥ prabhō ryīśō rnāmnō yaśō 'varddhata|
ⅩⅧ yēṣāmanēkēṣāṁ lōkānāṁ pratītirajāyata ta āgatya svaiḥ kr̥tāḥ kriyāḥ prakāśarūpēṇāṅgīkr̥tavantaḥ|
ⅩⅨ bahavō māyākarmmakāriṇaḥ svasvagranthān ānīya rāśīkr̥tya sarvvēṣāṁ samakṣam adāhayan, tatō gaṇanāṁ kr̥tvābudhyanta pañcāyutarūpyamudrāmūlyapustakāni dagdhāni|
ⅩⅩ itthaṁ prabhōḥ kathā sarvvadēśaṁ vyāpya prabalā jātā|
ⅩⅪ sarvvēṣvētēṣu karmmasu sampannēṣu satsu paulō mākidaniyākhāyādēśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kr̥tvā kathitavān tatsthānaṁ yātrāyāṁ kr̥tāyāṁ satyāṁ mayā rōmānagaraṁ draṣṭavyaṁ|
ⅩⅫ svānugatalōkānāṁ tīmathiyērāstau dvau janau mākidaniyādēśaṁ prati prahitya svayam āśiyādēśē katipayadināni sthitavān|
ⅩⅩⅢ kintu tasmin samayē matē'smin kalahō jātaḥ|
ⅩⅩⅣ tatkāraṇamidaṁ, arttimīdēvyā rūpyamandiranirmmāṇēna sarvvēṣāṁ śilpināṁ yathēṣṭalābham ajanayat yō dīmītriyanāmā nāḍīndhamaḥ
ⅩⅩⅤ sa tān tatkarmmajīvinaḥ sarvvalōkāṁśca samāhūya bhāṣitavān hē mahēcchā ētēna mandiranirmmāṇēnāsmākaṁ jīvikā bhavati, ētad yūyaṁ vittha;
ⅩⅩⅥ kintu hastanirmmitēśvarā īśvarā nahi paulanāmnā kēnacijjanēna kathāmimāṁ vyāhr̥tya kēvalēphiṣanagarē nahi prāyēṇa sarvvasmin āśiyādēśē pravr̥ttiṁ grāhayitvā bahulōkānāṁ śēmuṣī parāvarttitā, ētad yuṣmābhi rdr̥śyatē śrūyatē ca|
ⅩⅩⅦ tēnāsmākaṁ vāṇijyasya sarvvathā hānēḥ sambhavanaṁ kēvalamiti nahi, āśiyādēśasthai rvā sarvvajagatsthai rlōkaiḥ pūjyā yārtimī mahādēvī tasyā mandirasyāvajñānasya tasyā aiśvaryyasya nāśasya ca sambhāvanā vidyatēे|
ⅩⅩⅧ ētādr̥śīṁ kathāṁ śrutvā tē mahākrōdhānvitāḥ santa uccaiḥkāraṁ kathitavanta iphiṣīyānām arttimī dēvī mahatī bhavati|
ⅩⅩⅨ tataḥ sarvvanagaraṁ kalahēna paripūrṇamabhavat, tataḥ paraṁ tē mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhr̥tvaikacittā raṅgabhūmiṁ javēna dhāvitavantaḥ|
ⅩⅩⅩ tataḥ paulō lōkānāṁ sannidhiṁ yātum udyatavān kintu śiṣyagaṇastaṁ vāritavān|
ⅩⅩⅪ paulasyatmīyā āśiyādēśasthāḥ katipayāḥ pradhānalōkāstasya samīpaṁ naramēkaṁ prēṣya tvaṁ raṅgabhūmiṁ māgā iti nyavēdayan|
ⅩⅩⅫ tatō nānālōkānāṁ nānākathākathanāt sabhā vyākulā jātā kiṁ kāraṇād ētāvatī janatābhavat ētad adhikai rlōkai rnājñāyi|
ⅩⅩⅩⅢ tataḥ paraṁ janatāmadhyād yihūdīyairbahiṣkr̥taḥ sikandarō hastēna saṅkētaṁ kr̥tvā lōkēbhya uttaraṁ dātumudyatavān,
ⅩⅩⅩⅣ kintu sa yihūdīyalōka iti niścitē sati iphiṣīyānām arttimī dēvī mahatīti vākyaṁ prāyēṇa pañca daṇḍān yāvad ēkasvarēṇa lōkanivahaiḥ prōktaṁ|
ⅩⅩⅩⅤ tatō nagarādhipatistān sthirān kr̥tvā kathitavān hē iphiṣāyāḥ sarvvē lōkā ākarṇayata, artimīmahādēvyā mahādēvāt patitāyāstatpratimāyāśca pūjanama iphiṣanagarasthāḥ sarvvē lōkāḥ kurvvanti, ētat kē na jānanti?
ⅩⅩⅩⅥ tasmād ētatpratikūlaṁ kēpi kathayituṁ na śaknuvanti, iti jñātvā yuṣmābhiḥ susthiratvēna sthātavyam avivicya kimapi karmma na karttavyañca|
ⅩⅩⅩⅦ yān ētān manuṣyān yūyamatra samānayata tē mandiradravyāpahārakā yuṣmākaṁ dēvyā nindakāśca na bhavanti|
ⅩⅩⅩⅧ yadi kañcana prati dīmītriyasya tasya sahāyānāñca kācid āpatti rvidyatē tarhi pratinidhilōkā vicārasthānañca santi, tē tat sthānaṁ gatvā uttarapratyuttarē kurvvantu|
ⅩⅩⅩⅨ kintu yuṣmākaṁ kācidaparā kathā yadi tiṣṭhati tarhi niyamitāyāṁ sabhāyāṁ tasyā niṣpatti rbhaviṣyati|
ⅩⅬ kintvētasya virōdhasyōttaraṁ yēna dātuṁ śaknum ētādr̥śasya kasyacit kāraṇasyābhāvād adyatanaghaṭanāhētō rājadrōhiṇāmivāsmākam abhiyōgō bhaviṣyatīti śaṅkā vidyatē|
ⅩⅬⅠ iti kathayitvā sa sabhāsthalōkān visr̥ṣṭavān|