ⅩⅪ
Ⅰ tai rvisr̥ṣṭāḥ santō vayaṁ pōtaṁ bāhayitvā r̥jumārgēṇa kōṣam upadvīpam āgatya parē'hani rōdiyōpadvīpam āgacchāma tatastasmāt pātārāyām upātiṣṭhāma|
Ⅱ tatra phainīkiyādēśagāminam pōtamēkaṁ prāpya tamāruhya gatavantaḥ|
Ⅲ kuprōpadvīpaṁ dr̥ṣṭvā taṁ savyadiśi sthāpayitvā suriyādēśaṁ gatvā pōtasthadravyāṇyavarōhayituṁ sōranagarē lāgitavantaḥ|
Ⅳ tatra śiṣyagaṇasya sākṣātkaraṇāya vayaṁ tatra saptadināni sthitavantaḥ paścāttē pavitrēṇātmanā paulaṁ vyāharan tvaṁ yirūśālamnagaraṁ mā gamaḥ|
Ⅴ tatastēṣu saptasu dinēṣu yāpitēṣu satsu vayaṁ tasmāt sthānāt nijavartmanā gatavantaḥ, tasmāt tē sabālavr̥ddhavanitā asmābhiḥ saha nagarasya parisaraparyyantam āgatāḥ paścādvayaṁ jaladhitaṭē jānupātaṁ prārthayāmahi|
Ⅵ tataḥ parasparaṁ visr̥ṣṭāḥ santō vayaṁ pōtaṁ gatāstē tu svasvagr̥haṁ pratyāgatavantaḥ|
Ⅶ vayaṁ sōranagarāt nāvā prasthāya talimāyinagaram upātiṣṭhāma tatrāsmākaṁ samudrīyamārgasyāntō'bhavat tatra bhrātr̥gaṇaṁ namaskr̥tya dinamēkaṁ taiḥ sārddham uṣatavantaḥ|
Ⅷ parē 'hani paulastasya saṅginō vayañca pratiṣṭhamānāḥ kaisariyānagaram āgatya susaṁvādapracārakānāṁ saptajanānāṁ philipanāmna ēkasya gr̥haṁ praviśyāvatiṣṭhāma|
Ⅸ tasya catasrō duhitarō'nūḍhā bhaviṣyadvādinya āsan|
Ⅹ tatrāsmāsu bahudināni prōṣitēṣu yihūdīyadēśād āgatyāgābanāmā bhaviṣyadvādī samupasthitavān|
Ⅺ sōsmākaṁ samīpamētya paulasya kaṭibandhanaṁ gr̥hītvā nijahastāpādān baddhvā bhāṣitavān yasyēdaṁ kaṭibandhanaṁ taṁ yihūdīyalōkā yirūśālamanagara itthaṁ baddhvā bhinnadēśīyānāṁ karēṣu samarpayiṣyantīti vākyaṁ pavitra ātmā kathayati|
Ⅻ ētādr̥śīṁ kathāṁ śrutvā vayaṁ tannagaravāsinō bhrātaraśca yirūśālamaṁ na yātuṁ paulaṁ vyanayāmahi;
ⅩⅢ kintu sa pratyāvādīt, yūyaṁ kiṁ kurutha? kiṁ krandanēna mamāntaḥkaraṇaṁ vidīrṇaṁ kariṣyatha? prabhō ryīśō rnāmnō nimittaṁ yirūśālami baddhō bhavituṁ kēvala tanna prāṇān dātumapi sasajjōsmi|
ⅩⅣ tēnāsmākaṁ kathāyām agr̥hītāyām īśvarasya yathēcchā tathaiva bhavatvityuktvā vayaṁ nirasyāma|
ⅩⅤ parē'hani pāthēyadravyāṇi gr̥hītvā yirūśālamaṁ prati yātrām akurmma|
ⅩⅥ tataḥ kaisariyānagaranivāsinaḥ katipayāḥ śiṣyā asmābhiḥ sārddham itvā kr̥prīyēna mnāsannāmnā yēna prācīnaśiṣyēna sārddham asmābhi rvastavyaṁ tasya samīpam asmān nītavantaḥ|
ⅩⅦ asmāsu yirūśālamyupasthitēṣu tatrasthabhrātr̥gaṇō'smān āhlādēna gr̥hītavān|
ⅩⅧ parasmin divasē paulē'smābhiḥ saha yākūbō gr̥haṁ praviṣṭē lōkaprācīnāḥ sarvvē tatra pariṣadi saṁsthitāḥ|
ⅩⅨ anantaraṁ sa tān natvā svīyapracāraṇēna bhinnadēśīyān pratīśvarō yāni karmmāṇi sādhitavān tadīyāṁ kathām anukramāt kathitavān|
ⅩⅩ iti śrutvā tē prabhuṁ dhanyaṁ prōcya vākyamidam abhāṣanta, hē bhrāta ryihūdīyānāṁ madhyē bahusahasrāṇi lōkā viśvāsina āsatē kintu tē sarvvē vyavasthāmatācāriṇa ētat pratyakṣaṁ paśyasi|
ⅩⅪ śiśūnāṁ tvakchēdanādyācaraṇaṁ pratiṣidhya tvaṁ bhinnadēśanivāsinō yihūdīyalōkān mūsāvākyam aśraddhātum upadiśasīti taiḥ śrutamasti|
ⅩⅫ tvamatrāgatōsīti vārttāṁ samākarṇya jananivahō militvāvaśyamēvāgamiṣyati; ataēva kiṁ karaṇīyam? atra vayaṁ mantrayitvā samupāyaṁ tvāṁ vadāmastaṁ tvamācara|
ⅩⅩⅢ vrataṁ karttuṁ kr̥tasaṅkalpā yē'smāṁka catvārō mānavāḥ santi
ⅩⅩⅣ tān gr̥hītvā taiḥ sahitaḥ svaṁ śuciṁ kuru tathā tēṣāṁ śirōmuṇḍanē yō vyayō bhavati taṁ tvaṁ dēhi| tathā kr̥tē tvadīyācārē yā janaśruti rjāyatē sālīkā kintu tvaṁ vidhiṁ pālayan vyavasthānusārēṇēvācarasīti tē bhōtsantē|
ⅩⅩⅤ bhinnadēśīyānāṁ viśvāsilōkānāṁ nikaṭē vayaṁ patraṁ likhitvētthaṁ sthirīkr̥tavantaḥ, dēvaprasādabhōjanaṁ raktaṁ galapīḍanamāritaprāṇibhōjanaṁ vyabhicāraścaitēbhyaḥ svarakṣaṇavyatirēkēṇa tēṣāmanyavidhipālanaṁ karaṇīyaṁ na|
ⅩⅩⅥ tataḥ paulastān mānuṣānādāya parasmin divasē taiḥ saha śuci rbhūtvā mandiraṁ gatvā śaucakarmmaṇō dinēṣu sampūrṇēṣu tēṣām ēkaikārthaṁ naivēdyādyutsargō bhaviṣyatīti jñāpitavān|
ⅩⅩⅦ tēṣu saptasu dinēṣu samāptakalpēṣu āśiyādēśanivāsinō yihūdīyāstaṁ madhyēmandiraṁ vilōkya jananivahasya manaḥsu kupravr̥ttiṁ janayitvā taṁ dhr̥tvā
ⅩⅩⅧ prōccaiḥ prāvōcan, hē isrāyēllōkāḥ sarvvē sāhāyyaṁ kuruta| yō manuja ētēṣāṁ lōkānāṁ mūsāvyavasthāyā ētasya sthānasyāpi viparītaṁ sarvvatra sarvvān śikṣayati sa ēṣaḥ; viśēṣataḥ sa bhinnadēśīyalōkān mandiram ānīya pavitrasthānamētad apavitramakarōt|
ⅩⅩⅨ pūrvvaṁ tē madhyēnagaram iphiṣanagarīyaṁ traphimaṁ paulēna sahitaṁ dr̥ṣṭavanta ētasmāt paulastaṁ mandiramadhyam ānayad ityanvamimata|
ⅩⅩⅩ ataēva sarvvasmin nagarē kalahōtpannatvāt dhāvantō lōkā āgatya paulaṁ dhr̥tvā mandirasya bahirākr̥ṣyānayan tatkṣaṇād dvārāṇi sarvvāṇi ca ruddhāni|
ⅩⅩⅪ tēṣu taṁ hantumudyatēेṣu yirūśālamnagarē mahānupadravō jāta iti vārttāyāṁ sahasrasēnāpatēḥ karṇagōcarībhūtāyāṁ satyāṁ sa tatkṣaṇāt sainyāni sēnāpatigaṇañca gr̥hītvā javēnāgatavān|
ⅩⅩⅫ tatō lōkāḥ sēnāgaṇēna saha sahasrasēnāpatim āgacchantaṁ dr̥ṣṭvā paulatāḍanātō nyavarttanta|
ⅩⅩⅩⅢ sa sahasrasēnāpatiḥ sannidhāvāgamya paulaṁ dhr̥tvā śr̥ṅkhaladvayēna baddham ādiśya tān pr̥ṣṭavān ēṣa kaḥ? kiṁ karmma cāyaṁ kr̥tavān?
ⅩⅩⅩⅣ tatō janasamūhasya kaścid ēkaprakāraṁ kaścid anyaprakāraṁ vākyam araut sa tatra satyaṁ jñātum kalahakāraṇād aśaktaḥ san taṁ durgaṁ nētum ājñāpayat|
ⅩⅩⅩⅤ tēṣu sōpānasyōpari prāptēṣu lōkānāṁ sāhasakāraṇāt sēnāgaṇaḥ paulamuttōlya nītavān|
ⅩⅩⅩⅥ tataḥ sarvvē lōkāḥ paścādgāminaḥ santa ēnaṁ durīkurutēti vākyam uccairavadan|
ⅩⅩⅩⅦ paulasya durgānayanasamayē sa tasmai sahasrasēnāpatayē kathitavān, bhavataḥ purastāt kathāṁ kathayituṁ kim anumanyatē? sa tamapr̥cchat tvaṁ kiṁ yūnānīyāṁ bhāṣāṁ jānāsi?
ⅩⅩⅩⅧ yō misarīyō janaḥ pūrvvaṁ virōdhaṁ kr̥tvā catvāri sahasrāṇi ghātakān saṅginaḥ kr̥tvā vipinaṁ gatavān tvaṁ kiṁ saēva na bhavasi?
ⅩⅩⅩⅨ tadā paulō'kathayat ahaṁ kilikiyādēśasya tārṣanagarīyō yihūdīyō, nāhaṁ sāmānyanagarīyō mānavaḥ; ataēva vinayē'haṁ lākānāṁ samakṣaṁ kathāṁ kathayituṁ māmanujānīṣva|
ⅩⅬ tēnānujñātaḥ paulaḥ sōpānōpari tiṣṭhan hastēnēṅgitaṁ kr̥tavān, tasmāt sarvvē susthirā abhavan| tadā paula ibrīyabhāṣayā kathayitum ārabhata,