Ⅰ yūyaṁ mamājñānatāṁ kṣaṇaṁ yāvat sōḍhum arhatha, ataḥ sā yuṣmābhiḥ sahyatāṁ|
Ⅱ īśvarē mamāsaktatvād ahaṁ yuṣmānadhi tapē yasmāt satīṁ kanyāmiva yuṣmān ēkasmin varē'rthataḥ khrīṣṭē samarpayitum ahaṁ vāgdānam akārṣaṁ|
Ⅲ kintu sarpēṇa svakhalatayā yadvad havā vañcayāñcakē tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhēmi|
Ⅳ asmābhiranākhyāpitō'paraḥ kaścid yīśu ryadi kēnacid āgantukēnākhyāpyatē yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyatē prāgagr̥hītaḥ susaṁvādō vā yadi gr̥hyatē tarhi manyē yūyaṁ samyak sahiṣyadhvē|
Ⅴ kintu mukhyēbhyaḥ prēritēbhyō'haṁ kēnacit prakārēṇa nyūnō nāsmīti budhyē|
Ⅵ mama vākpaṭutāyā nyūnatvē satyapi jñānasya nyūnatvaṁ nāsti kintu sarvvaviṣayē vayaṁ yuṣmadgōcarē prakāśāmahē|
Ⅶ yuṣmākam unnatyai mayā namratāṁ svīkr̥tyēśvarasya susaṁvādō vinā vētanaṁ yuṣmākaṁ madhyē yad aghōṣyata tēna mayā kiṁ pāpam akāri?
Ⅷ yuṣmākaṁ sēvanāyāham anyasamitibhyō bhr̥ti gr̥hlan dhanamapahr̥tavān,
Ⅸ yadā ca yuṣmanmadhyē'va'rttē tadā mamārthābhāvē jātē yuṣmākaṁ kō'pi mayā na pīḍitaḥ; yatō mama sō'rthābhāvō mākidaniyādēśād āgatai bhrātr̥bhi nyavāryyata, itthamahaṁ kkāpi viṣayē yathā yuṣmāsu bhārō na bhavāmi tathā mayātmarakṣā kr̥tā karttavyā ca|
Ⅹ khrīṣṭasya satyatā yadi mayi tiṣṭhati tarhi mamaiṣā ślāghā nikhilākhāyādēśē kēnāpi na rōtsyatē|
Ⅺ ētasya kāraṇaṁ kiṁ? yuṣmāsu mama prēma nāstyētat kiṁ tatkāraṇaṁ? tad īśvarō vētti|
Ⅻ yē chidramanviṣyanti tē yat kimapi chidraṁ na labhantē tadarthamēva tat karmma mayā kriyatē kāriṣyatē ca tasmāt tē yēna ślāghantē tēnāsmākaṁ samānā bhaviṣyanti|
ⅩⅢ tādr̥śā bhāktaprēritāḥ pravañcakāḥ kāravō bhūtvā khrīṣṭasya prēritānāṁ vēśaṁ dhārayanti|
ⅩⅣ taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tējasvidūtasya vēśaṁ dhārayati,
ⅩⅤ tatastasya paricārakā api dharmmaparicārakāṇāṁ vēśaṁ dhārayantītyadbhutaṁ nahi; kintu tēṣāṁ karmmāṇi yādr̥śāni phalānyapi tādr̥śāni bhaviṣyanti|
ⅩⅥ ahaṁ puna rvadāmi kō'pi māṁ nirbbōdhaṁ na manyatāṁ kiñca yadyapi nirbbōdhō bhavēyaṁ tathāpi yūyaṁ nirbbōdhamiva māmanugr̥hya kṣaṇaikaṁ yāvat mamātmaślāghām anujānīta|
ⅩⅦ ētasyāḥ ślāghāyā nimittaṁ mayā yat kathitavyaṁ tat prabhunādiṣṭēnēva kathyatē tannahi kintu nirbbōdhēnēva|
ⅩⅧ aparē bahavaḥ śārīrikaślāghāṁ kurvvatē tasmād ahamapi ślāghiṣyē|
ⅩⅨ buddhimantō yūyaṁ sukhēna nirbbōdhānām ācāraṁ sahadhvē|
ⅩⅩ kō'pi yadi yuṣmān dāsān karōti yadi vā yuṣmākaṁ sarvvasvaṁ grasati yadi vā yuṣmān harati yadi vātmābhimānī bhavati yadi vā yuṣmākaṁ kapōlam āhanti tarhi tadapi yūyaṁ sahadhvē|
ⅩⅪ daurbbalyād yuṣmābhiravamānitā iva vayaṁ bhāṣāmahē, kintvaparasya kasyacid yēna pragalbhatā jāyatē tēna mamāpi pragalbhatā jāyata iti nirbbōdhēnēva mayā vaktavyaṁ|
ⅩⅫ tē kim ibrilōkāḥ? ahamapībrī| tē kim isrāyēlīyāḥ? ahamapīsrāyēlīyaḥ| tē kim ibrāhīmō vaṁśāḥ? ahamapībrāhīmō vaṁśaḥ|
ⅩⅩⅢ tē kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tēbhyō'pi tasya mahāparicārakaḥ; kintu nirbbōdha iva bhāṣē, tēbhyō'pyahaṁ bahupariśramē bahuprahārē bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśayē ca patitavān|
ⅩⅩⅣ yihūdīyairahaṁ pañcakr̥tva ūnacatvāriṁśatprahārairāhatastrirvētrāghātam ēkakr̥tvaḥ prastarāghātañca praptavān|
ⅩⅩⅤ vāratrayaṁ pōtabhañjanēna kliṣṭō'ham agādhasalilē dinamēkaṁ rātrimēkāñca yāpitavān|
ⅩⅩⅥ bahuvāraṁ yātrābhi rnadīnāṁ saṅkaṭai rdasyūnāṁ saṅkaṭaiḥ svajātīyānāṁ saṅkaṭai rbhinnajātīyānāṁ saṅkaṭai rnagarasya saṅkaṭai rmarubhūmēḥ saṅkaṭai sāgarasya saṅkaṭai rbhāktabhrātr̥ṇāṁ saṅkaṭaiśca
ⅩⅩⅦ pariśramaklēśābhyāṁ vāraṁ vāraṁ jāgaraṇēna kṣudhātr̥ṣṇābhyāṁ bahuvāraṁ nirāhārēṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān|
ⅩⅩⅧ tādr̥śaṁ naimittikaṁ duḥkhaṁ vināhaṁ pratidinam ākulō bhavāmi sarvvāsāṁ samitīnāṁ cintā ca mayi varttatē|
ⅩⅩⅨ yēnāhaṁ na durbbalībhavāmi tādr̥śaṁ daurbbalyaṁ kaḥ pāpnōti?
ⅩⅩⅩ yadi mayā ślāghitavyaṁ tarhi svadurbbalatāmadhi ślāghiṣyē|
ⅩⅩⅪ mayā mr̥ṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyō'smākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō jānāti|
ⅩⅩⅫ dammēṣakanagarē'ritārājasya kāryyādhyakṣō māṁ dharttum icchan yadā sainyaistad dammēṣakanagaram arakṣayat
ⅩⅩⅩⅢ tadāhaṁ lōkaiḥ piṭakamadhyē prācīragavākṣēṇāvarōhitastasya karāt trāṇaṁ prāpaṁ|