Ⅰ ataēva hē priyatamāḥ, ētādr̥śīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanōḥ sarvvamālinyam apamr̥jyēśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|
Ⅱ yūyam asmān gr̥hlīta| asmābhiḥ kasyāpyanyāyō na kr̥taḥ kō'pi na vañcitaḥ|
Ⅲ yuṣmān dōṣiṇaḥ karttamahaṁ vākyamētad vadāmīti nahi yuṣmābhiḥ saha jīvanāya maraṇāya vā vayaṁ yuṣmān svāntaḥkaraṇai rdhārayāma iti pūrvvaṁ mayōktaṁ|
Ⅳ yuṣmān prati mama mahētsāhō jāyatē yuṣmān adhyahaṁ bahu ślāghē ca tēna sarvvaklēśasamayē'haṁ sāntvanayā pūrṇō harṣēṇa praphullitaśca bhavāmi|
Ⅴ asmāsu mākidaniyādēśam āgatēṣvasmākaṁ śarīrasya kācidapi śānti rnābhavat kintu sarvvatō bahi rvirōdhēnāntaśca bhītyā vayam apīḍyāmahi|
Ⅵ kintu namrāṇāṁ sāntvayitā ya īśvaraḥ sa tītasyāgamanēnāsmān asāntvayat|
Ⅶ kēvalaṁ tasyāgamanēna tannahi kintu yuṣmattō jātayā tasya sāntvanayāpi, yatō'smāsu yuṣmākaṁ hārddavilāpāsaktatvēṣvasmākaṁ samīpē varṇitēṣu mama mahānandō jātaḥ|
Ⅷ ahaṁ patrēṇa yuṣmān śōkayuktān kr̥tavān ityasmād anvatapyē kintvadhunā nānutapyē| tēna patrēṇa yūyaṁ kṣaṇamātraṁ śōkayuktībhūtā iti mayā dr̥śyatē|
Ⅸ ityasmin yuṣmākaṁ śōkēnāhaṁ hr̥ṣyāmi tannahi kintu manaḥparivarttanāya yuṣmākaṁ śōkō'bhavad ityanēna hr̥ṣyāmi yatō'smattō yuṣmākaṁ kāpi hāni ryanna bhavēt tadarthaṁ yuṣmākam īśvarīyaḥ śōेkō jātaḥ|
Ⅹ sa īśvarīyaḥ śōkaḥ paritrāṇajanakaṁ niranutāpaṁ manaḥparivarttanaṁ sādhayati kintu sāṁsārikaḥ śōkō mr̥tyuṁ sādhayati|
Ⅺ paśyata tēnēśvarīyēṇa śōkēna yuṣmākaṁ kiṁ na sādhitaṁ? yatnō dōṣaprakṣālanam asantuṣṭatvaṁ hārddam āsaktatvaṁ phaladānañcaitāni sarvvāṇi| tasmin karmmaṇi yūyaṁ nirmmalā iti pramāṇaṁ sarvvēṇa prakārēṇa yuṣmābhi rdattaṁ|
Ⅻ yēnāparāddhaṁ tasya kr̥tē kiṁvā yasyāparāddhaṁ tasya kr̥tē mayā patram alēkhi tannahi kintu yuṣmānadhyasmākaṁ yatnō yad īśvarasya sākṣād yuṣmatsamīpē prakāśēta tadarthamēva|
ⅩⅢ uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvarō mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistr̥ptaḥ|
ⅩⅣ pūrvvaṁ tasya samīpē'haṁ yuṣmābhiryad aślāghē tēna nālajjē kintu vayaṁ yadvad yuṣmān prati satyabhāvēna sakalam abhāṣāmahi tadvat tītasya samīpē'smākaṁ ślāghanamapi satyaṁ jātaṁ|
ⅩⅤ yūyaṁ kīdr̥k tasyājñā apālayata bhayakampābhyāṁ taṁ gr̥hītavantaścaitasya smaraṇād yuṣmāsu tasya snēhō bāhulyēna varttatē|
ⅩⅥ yuṣmāsvahaṁ sarvvamāśaṁsē, ityasmin mamāhlādō jāyatē|