Ⅰ pavitralōkānām upakārārthakasēvāmadhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ|
Ⅱ yata ākhāyādēśasthā lōkā gatavarṣam ārabhya tatkāryya udyatāḥ santīti vākyēnāhaṁ mākidanīyalōkānāṁ samīpē yuṣmākaṁ yām icchukatāmadhi ślāghē tām avagatō'smi yuṣmākaṁ tasmād utsāhāccāparēṣāṁ bahūnām udyōgō jātaḥ|
Ⅲ kiñcaitasmin yuṣmān adhyasmākaṁ ślāghā yad atathyā na bhavēt yūyañca mama vākyānusārād yad udyatāstiṣṭhēta tadarthamēva tē bhrātarō mayā prēṣitāḥ|
Ⅳ yasmāt mayā sārddhaṁ kaiścit mākidanīyabhrātr̥bhirāgatya yūyamanudyatā iti yadi dr̥śyatē tarhi tasmād dr̥ḍhaviśvāsād yuṣmākaṁ lajjā janiṣyata ityasmābhi rna vaktavyaṁ kintvasmākamēva lajjā janiṣyatē|
Ⅴ ataḥ prāk pratijñātaṁ yuṣmākaṁ dānaṁ yat sañcitaṁ bhavēt tacca yad grāhakatāyāḥ phalam abhūtvā dānaśīlatāyā ēva phalaṁ bhavēt tadarthaṁ mamāgrē gamanāya tatsañcayanāya ca tān bhrātr̥n ādēṣṭumahaṁ prayōjanam amanyē|
Ⅵ aparamapi vyāharāmi kēnacit kṣudrabhāvēna bījēṣūptēṣu svalpāni śasyāni karttiṣyantē, kiñca kēnacid bahudabhavēna bījēṣūptēṣu bahūni śasyāni karttiṣyantē|
Ⅶ ēkaikēna svamanasi yathā niścīyatē tathaiva dīyatāṁ kēnāpi kātarēṇa bhītēna vā na dīyatāṁ yata īśvarō hr̥ṣṭamānasē dātari prīyatē|
Ⅷ aparam īśvarō yuṣmān prati sarvvavidhaṁ bahupradaṁ prasādaṁ prakāśayitum arhati tēna yūyaṁ sarvvaviṣayē yathēṣṭaṁ prāpya sarvvēṇa satkarmmaṇā bahuphalavantō bhaviṣyatha|
Ⅸ ētasmin likhitamāstē, yathā, vyayatē sa janō rāyaṁ durgatēbhyō dadāti ca| nityasthāyī ca taddharmmaḥ
Ⅹ bījaṁ bhējanīyam annañca vaptrē yēna viśrāṇyatē sa yuṣmabhyam api bījaṁ viśrāṇya bahulīkariṣyati yuṣmākaṁ dharmmaphalāni varddhayiṣyati ca|
Ⅺ tēna sarvvaviṣayē sadhanībhūtai ryuṣmābhiḥ sarvvaviṣayē dānaśīlatāyāṁ prakāśitāyām asmābhirīśvarasya dhanyavādaḥ sādhayiṣyatē|
Ⅻ ētayōpakārasēvayā pavitralōkānām arthābhāvasya pratīkārō jāyata iti kēvalaṁ nahi kintvīścarasya dhanyavādō'pi bāhulyēnōtpādyatē|
ⅩⅢ yata ētasmād upakārakaraṇād yuṣmākaṁ parīkṣitatvaṁ buddhvā bahubhiḥ khrīṣṭasusaṁvādāṅgīkaraṇē yuṣmākam ājñāgrāhitvāt tadbhāgitvē ca tān aparāṁśca prati yuṣmākaṁ dātr̥tvād īśvarasya dhanyavādaḥ kāriṣyatē,
ⅩⅣ yuṣmadarthaṁ prārthanāṁ kr̥tvā ca yuṣmāsvīśvarasya gariṣṭhānugrahād yuṣmāsu taiḥ prēma kāriṣyatē|
ⅩⅤ aparam īśvarasyānirvvacanīyadānāt sa dhanyō bhūyāt|