ⅩⅢ
Ⅰ nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān|   
Ⅱ pitā tasya hastē sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyētāni jñātvā rajanyāṁ bhōjanē sampūrṇē sati,   
Ⅲ yadā śaitān taṁ parahastēṣu samarpayituṁ śimōnaḥ putrasya īṣkāriyōtiyasya yihūdā antaḥkaraṇē kupravr̥ttiṁ samārpayat,   
Ⅳ tadā yīśu rbhōjanāsanād utthāya gātravastraṁ mōcayitvā gātramārjanavastraṁ gr̥hītvā tēna svakaṭim abadhnāt,   
Ⅴ paścād ēkapātrē jalam abhiṣicya śiṣyāṇāṁ pādān prakṣālya tēna kaṭibaddhagātramārjanavāsasā mārṣṭuṁ prārabhata|   
Ⅵ tataḥ śimōnpitarasya samīpamāgatē sa uktavān hē prabhō bhavān kiṁ mama pādau prakṣālayiṣyati?   
Ⅶ yīśuruditavān ahaṁ yat karōmi tat samprati na jānāsi kintu paścāj jñāsyasi|   
Ⅷ tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālayē tarhi mayi tava kōpyaṁśō nāsti|   
Ⅸ tadā śimōnpitaraḥ kathitavān hē prabhō tarhi kēvalapādau na, mama hastau śiraśca prakṣālayatu|   
Ⅹ tatō yīśuravadad yō janō dhautastasya sarvvāṅgapariṣkr̥tatvāt pādau vinānyāṅgasya prakṣālanāpēkṣā nāsti| yūyaṁ pariṣkr̥tā iti satyaṁ kintu na sarvvē,   
Ⅺ yatō yō janastaṁ parakarēṣu samarpayiṣyati taṁ sa jñātavāna; ataēva yūyaṁ sarvvē na pariṣkr̥tā imāṁ kathāṁ kathitavān|   
Ⅻ itthaṁ yīśustēṣāṁ pādān prakṣālya vastraṁ paridhāyāsanē samupaviśya kathitavān ahaṁ yuṣmān prati kiṁ karmmākārṣaṁ jānītha?   
ⅩⅢ yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyamēva vadatha yatōhaṁ saēva bhavāmi|   
ⅩⅣ yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|   
ⅩⅤ ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ēkaṁ panthānaṁ darśitavān|   
ⅩⅥ ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabhō rdāsō na mahān prērakācca prēritō na mahān|   
ⅩⅦ imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|   
ⅩⅧ sarvvēṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, yē mama manōnītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yō bhuṅktē matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa ēṣa mānavaḥ|yadētad dharmmapustakasya vacanaṁ tadanusārēṇāvaśyaṁ ghaṭiṣyatē|   
ⅩⅨ ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāsō jāyatē tadarthaṁ ētādr̥śaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|   
ⅩⅩ ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā prēritaṁ janaṁ yō gr̥hlāti sa māmēva gr̥hlāti yaśca māṁ gr̥hlāti sa matprērakaṁ gr̥hlāti|   
ⅩⅪ ētāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam ēkō janō māṁ parakarēṣu samarpayiṣyati|   
ⅩⅫ tataḥ sa kamuddiśya kathāmētāṁ kathitavān ityatra sandigdhāḥ śiṣyāḥ parasparaṁ mukhamālōkayituṁ prārabhanta|   
ⅩⅩⅢ tasmin samayē yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|   
ⅩⅩⅣ śimōnpitarastaṁ saṅkētēnāvadat, ayaṁ kamuddiśya kathāmētām kathayatīti pr̥ccha|   
ⅩⅩⅤ tadā sa yīśō rvakṣaḥsthalam avalambya pr̥ṣṭhavān, hē prabhō sa janaḥ kaḥ?   
ⅩⅩⅥ tatō yīśuḥ pratyavadad ēkakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saēva saḥ; paścāt pūpakhaṇḍamēkaṁ majjayitvā śimōnaḥ putrāya īṣkariyōtīyāya yihūdai dattavān|   
ⅩⅩⅦ tasmin dattē sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|   
ⅩⅩⅧ kintu sa yēnāśayēna tāṁ kathāmakathāyat tam upaviṣṭalōkānāṁ kōpi nābudhyata;   
ⅩⅩⅨ kintu yihūdāḥ samīpē mudrāsampuṭakasthitēḥ kēcid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ krētuṁ vā daridrēbhyaḥ kiñcid vitarituṁ kathitavān|   
ⅩⅩⅩ tadā pūpakhaṇḍagrahaṇāt paraṁ sa tūrṇaṁ bahiragacchat; rātriśca samupasyitā|   
ⅩⅩⅪ yihūdē bahirgatē yīśurakathayad idānīṁ mānavasutasya mahimā prakāśatē tēnēśvarasyāpi mahimā prakāśatē|   
ⅩⅩⅫ yadi tēnēśvarasya mahimā prakāśatē tarhīśvarōpi svēna tasya mahimānaṁ prakāśayiṣyati tūrṇamēva prakāśayiṣyati|   
ⅩⅩⅩⅢ hē vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āsē, tataḥ paraṁ māṁ mr̥gayiṣyadhvē kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyēbhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|   
ⅩⅩⅩⅣ yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|   
ⅩⅩⅩⅤ tēnaiva yadi parasparaṁ prīyadhvē tarhi lakṣaṇēnānēna yūyaṁ mama śiṣyā iti sarvvē jñātuṁ śakṣyanti|   
ⅩⅩⅩⅥ śimōnapitaraḥ pr̥ṣṭhavān hē prabhō bhavān kutra yāsyati? tatō yīśuḥ pratyavadat, ahaṁ yatsthānaṁ yāmi tatsthānaṁ sāmprataṁ mama paścād gantuṁ na śaknōṣi kintu paścād gamiṣyasi|   
ⅩⅩⅩⅦ tadā pitaraḥ pratyuditavān, hē prabhō sāmprataṁ kutō hētōstava paścād gantuṁ na śaknōmi? tvadarthaṁ prāṇān dātuṁ śaknōmi|   
ⅩⅩⅩⅧ tatō yīśuḥ pratyuktavān mannimittaṁ kiṁ prāṇān dātuṁ śaknōṣi? tvāmahaṁ yathārthaṁ vadāmi, kukkuṭaravaṇāt pūrvvaṁ tvaṁ tri rmām apahnōṣyasē|