Ⅰ tataḥ paraṁ yīśu rgālīl pradēśīyasya tiviriyānāmnaḥ sindhōḥ pāraṁ gatavān|
Ⅱ tatō vyādhimallōkasvāsthyakaraṇarūpāṇi tasyāścaryyāṇi karmmāṇi dr̥ṣṭvā bahavō janāstatpaścād agacchan|
Ⅲ tatō yīśuḥ parvvatamāruhya tatra śiṣyaiḥ sākam|
Ⅳ tasmin samaya nistārōtsavanāmni yihūdīyānāma utsava upasthitē
Ⅴ yīśu rnētrē uttōlya bahulōkān svasamīpāgatān vilōkya philipaṁ pr̥ṣṭavān ētēṣāṁ bhōjanāya bhōjadravyāṇi vayaṁ kutra krētuṁ śakrumaḥ?
Ⅵ vākyamidaṁ tasya parīkṣārtham avādīt kintu yat kariṣyati tat svayam ajānāt|
Ⅶ philipaḥ pratyavōcat ētēṣām ēkaikō yadyalpam alpaṁ prāpnōti tarhi mudrāpādadviśatēna krītapūpā api nyūnā bhaviṣyanti|
Ⅷ śimōn pitarasya bhrātā āndriyākhyaḥ śiṣyāṇāmēkō vyāhr̥tavān
Ⅸ atra kasyacid bālakasya samīpē pañca yāvapūpāḥ kṣudramatsyadvayañca santi kintu lōkānāṁ ētāvātāṁ madhyē taiḥ kiṁ bhaviṣyati?
Ⅹ paścād yīśuravadat lōkānupavēśayata tatra bahuyavasasattvāt pañcasahastrēbhyō nyūnā adhikā vā puruṣā bhūmyām upāviśan|
Ⅺ tatō yīśustān pūpānādāya īśvarasya guṇān kīrttayitvā śiṣyēṣu samārpayat tatastē tēbhya upaviṣṭalōkēbhyaḥ pūpān yathēṣṭamatsyañca prāduḥ|
Ⅻ tēṣu tr̥ptēṣu sa tānavōcad ētēṣāṁ kiñcidapi yathā nāpacīyatē tathā sarvvāṇyavaśiṣṭāni saṁgr̥hlīta|
ⅩⅢ tataḥ sarvvēṣāṁ bhōjanāt paraṁ tē tēṣāṁ pañcānāṁ yāvapūpānāṁ avaśiṣṭānyakhilāni saṁgr̥hya dvādaśaḍallakān apūrayan|
ⅩⅣ aparaṁ yīśōrētādr̥śīm āścaryyakriyāṁ dr̥ṣṭvā lōkā mithō vaktumārēbhirē jagati yasyāgamanaṁ bhaviṣyati sa ēvāyam avaśyaṁ bhaviṣyadvakttā|
ⅩⅤ ataēva lōkā āgatya tamākramya rājānaṁ kariṣyanti yīśustēṣām īdr̥śaṁ mānasaṁ vijñāya punaśca parvvatam ēkākī gatavān|
ⅩⅥ sāyaṁkāla upasthitē śiṣyā jaladhitaṭaṁ vrajitvā nāvamāruhya nagaradiśi sindhau vāhayitvāgaman|
ⅩⅦ tasmin samayē timira upātiṣṭhat kintu yīṣustēṣāṁ samīpaṁ nāgacchat|
ⅩⅧ tadā prabalapavanavahanāt sāgarē mahātaraṅgō bhavitum ārēbhē|
ⅩⅨ tatastē vāhayitvā dvitrān krōśān gatāḥ paścād yīśuṁ jaladhērupari padbhyāṁ vrajantaṁ naukāntikam āgacchantaṁ vilōkya trāsayuktā abhavan
ⅩⅩ kintu sa tānukttavān ayamahaṁ mā bhaiṣṭa|
ⅩⅪ tadā tē taṁ svairaṁ nāvi gr̥hītavantaḥ tadā tatkṣaṇād uddiṣṭasthānē naurupāsthāt|
ⅩⅫ yayā nāvā śiṣyā agacchan tadanyā kāpi naukā tasmin sthānē nāsīt tatō yīśuḥ śiṣyaiḥ sākaṁ nāgamat kēvalāḥ śiṣyā agaman ētat pārasthā lōkā jñātavantaḥ|
ⅩⅩⅢ kintu tataḥ paraṁ prabhu ryatra īśvarasya guṇān anukīrttya lōkān pūpān abhōjayat tatsthānasya samīpasthativiriyāyā aparāstaraṇaya āgaman|
ⅩⅩⅣ yīśustatra nāsti śiṣyā api tatra nā santi lōkā iti vijñāya yīśuṁ gavēṣayituṁ taraṇibhiḥ kapharnāhūm puraṁ gatāḥ|
ⅩⅩⅤ tatastē saritpatēḥ pārē taṁ sākṣāt prāpya prāvōcan hē gurō bhavān atra sthānē kadāgamat?
ⅩⅩⅥ tadā yīśustān pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi āścaryyakarmmadarśanāddhētō rna kintu pūpabhōjanāt tēna tr̥ptatvāñca māṁ gavēṣayatha|
ⅩⅩⅦ kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt|
ⅩⅩⅧ tadā tē'pr̥cchan īśvarābhimataṁ karmma karttum asmābhiḥ kiṁ karttavyaṁ?
ⅩⅩⅨ tatō yīśuravadad īśvarō yaṁ prairayat tasmin viśvasanam īśvarābhimataṁ karmma|
ⅩⅩⅩ tadā tē vyāharan bhavatā kiṁ lakṣaṇaṁ darśitaṁ yaddr̥ṣṭvā bhavati viśvasiṣyāmaḥ? tvayā kiṁ karmma kr̥taṁ?
ⅩⅩⅪ asmākaṁ pūrvvapuruṣā mahāprāntarē mānnāṁ bhōkttuṁ prāpuḥ yathā lipirāstē| svargīyāṇi tu bhakṣyāṇi pradadau paramēśvaraḥ|
ⅩⅩⅫ tadā yīśuravadad ahaṁ yuṣmānatiyathārthaṁ vadāmi mūsā yuṣmābhyaṁ svargīyaṁ bhakṣyaṁ nādāt kintu mama pitā yuṣmābhyaṁ svargīyaṁ paramaṁ bhakṣyaṁ dadāti|
ⅩⅩⅩⅢ yaḥ svargādavaruhya jagatē jīvanaṁ dadāti sa īśvaradattabhakṣyarūpaḥ|
ⅩⅩⅩⅣ tadā tē prāvōcan hē prabhō bhakṣyamidaṁ nityamasmabhyaṁ dadātu|
ⅩⅩⅩⅤ yīśuravadad ahamēva jīvanarūpaṁ bhakṣyaṁ yō janō mama sannidhim āgacchati sa jātu kṣudhārttō na bhaviṣyati, tathā yō janō māṁ pratyēti sa jātu tr̥ṣārttō na bhaviṣyati|
ⅩⅩⅩⅥ māṁ dr̥ṣṭvāpi yūyaṁ na viśvasitha yuṣmānaham ityavōcaṁ|
ⅩⅩⅩⅦ pitā mahyaṁ yāvatō lōkānadadāt tē sarvva ēva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kēnāpi prakārēṇa na dūrīkariṣyāmi|
ⅩⅩⅩⅧ nijābhimataṁ sādhayituṁ na hi kintu prērayiturabhimataṁ sādhayituṁ svargād āgatōsmi|
ⅩⅩⅩⅨ sa yān yān lōkān mahyamadadāt tēṣāmēkamapi na hārayitvā śēṣadinē sarvvānaham utthāpayāmi idaṁ matprērayituḥ piturabhimataṁ|
ⅩⅬ yaḥ kaścin mānavasutaṁ vilōkya viśvasiti sa śēṣadinē mayōtthāpitaḥ san anantāyuḥ prāpsyati iti matprērakasyābhimataṁ|
ⅩⅬⅠ tadā svargād yad bhakṣyam avārōhat tad bhakṣyam ahamēva yihūdīyalōkāstasyaitad vākyē vivadamānā vakttumārēbhirē
ⅩⅬⅡ yūṣaphaḥ putrō yīśu ryasya mātāpitarau vayaṁ jānīma ēṣa kiṁ saēva na? tarhi svargād avārōham iti vākyaṁ kathaṁ vaktti?
ⅩⅬⅢ tadā yīśustān pratyavadat parasparaṁ mā vivadadhvaṁ
ⅩⅬⅣ matprērakēṇa pitrā nākr̥ṣṭaḥ kōpi janō mamāntikam āyātuṁ na śaknōti kintvāgataṁ janaṁ caramē'hni prōtthāpayiṣyāmi|
ⅩⅬⅤ tē sarvva īśvarēṇa śikṣitā bhaviṣyanti bhaviṣyadvādināṁ granthēṣu lipiritthamāstē atō yaḥ kaścit pituḥ sakāśāt śrutvā śikṣatē sa ēva mama samīpam āgamiṣyati|
ⅩⅬⅥ ya īśvarād ajāyata taṁ vinā kōpi manuṣyō janakaṁ nādarśat kēvalaḥ saēva tātam adrākṣīt|
ⅩⅬⅦ ahaṁ yuṣmān yathārthataraṁ vadāmi yō janō mayi viśvāsaṁ karōti sōnantāyuḥ prāpnōti|
ⅩⅬⅧ ahamēva tajjīvanabhakṣyaṁ|
ⅩⅬⅨ yuṣmākaṁ pūrvvapuruṣā mahāprāntarē mannābhakṣyaṁ bhūkttāpi mr̥tāḥ
Ⅼ kintu yadbhakṣyaṁ svargādāgacchat tad yadi kaścid bhuṅkttē tarhi sa na mriyatē|
ⅬⅠ yajjīvanabhakṣyaṁ svargādāgacchat sōhamēva idaṁ bhakṣyaṁ yō janō bhuṅkttē sa nityajīvī bhaviṣyati| punaśca jagatō jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadēva mayā vitaritaṁ bhakṣyam|
ⅬⅡ tasmād yihūdīyāḥ parasparaṁ vivadamānā vakttumārēbhirē ēṣa bhōjanārthaṁ svīyaṁ palalaṁ katham asmabhyaṁ dāsyati?
ⅬⅢ tadā yīśustān āvōcad yuṣmānahaṁ yathārthataraṁ vadāmi manuṣyaputrasyāmiṣē yuṣmābhi rna bhukttē tasya rudhirē ca na pītē jīvanēna sārddhaṁ yuṣmākaṁ sambandhō nāsti|
ⅬⅣ yō mamāmiṣaṁ svādati mama sudhirañca pivati sōnantāyuḥ prāpnōti tataḥ śēṣē'hni tamaham utthāpayiṣyāmi|
ⅬⅤ yatō madīyamāmiṣaṁ paramaṁ bhakṣyaṁ tathā madīyaṁ śōṇitaṁ paramaṁ pēyaṁ|
ⅬⅥ yō janō madīyaṁ palalaṁ svādati madīyaṁ rudhirañca pivati sa mayi vasati tasminnahañca vasāmi|
ⅬⅦ matprērayitrā jīvatā tātēna yathāhaṁ jīvāmi tadvad yaḥ kaścin māmatti sōpi mayā jīviṣyati|
ⅬⅧ yadbhakṣyaṁ svargādāgacchat tadidaṁ yanmānnāṁ svāditvā yuṣmākaṁ pitarō'mriyanta tādr̥śam idaṁ bhakṣyaṁ na bhavati idaṁ bhakṣyaṁ yō bhakṣati sa nityaṁ jīviṣyati|
ⅬⅨ yadā kapharnāhūm puryyāṁ bhajanagēhē upādiśat tadā kathā ētā akathayat|
ⅬⅩ tadētthaṁ śrutvā tasya śiṣyāṇām anēkē parasparam akathayan idaṁ gāḍhaṁ vākyaṁ vākyamīdr̥śaṁ kaḥ śrōtuṁ śakruyāt?
ⅬⅪ kintu yīśuḥ śiṣyāṇām itthaṁ vivādaṁ svacittē vijñāya kathitavān idaṁ vākyaṁ kiṁ yuṣmākaṁ vighnaṁ janayati?
ⅬⅫ yadi manujasutaṁ pūrvvavāsasthānam ūrdvvaṁ gacchantaṁ paśyatha tarhi kiṁ bhaviṣyati?
ⅬⅩⅢ ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca|
ⅬⅩⅣ kintu yuṣmākaṁ madhyē kēcana aviśvāsinaḥ santi kē kē na viśvasanti kō vā taṁ parakarēṣu samarpayiṣyati tān yīśurāprathamād vētti|
ⅬⅩⅤ aparamapi kathitavān asmāt kāraṇād akathayaṁ pituḥ sakāśāt śakttimaprāpya kōpi mamāntikam āgantuṁ na śaknōti|
ⅬⅩⅥ tatkālē'nēkē śiṣyā vyāghuṭya tēna sārddhaṁ puna rnāgacchan|
ⅬⅩⅦ tadā yīśu rdvādaśaśiṣyān ukttavān yūyamapi kiṁ yāsyatha?
ⅬⅩⅧ tataḥ śimōn pitaraḥ pratyavōcat hē prabhō kasyābhyarṇaṁ gamiṣyāmaḥ?
ⅬⅩⅨ anantajīvanadāyinyō yāḥ kathāstāstavaiva| bhavān amarēśvarasyābhiṣikttaputra iti viśvasya niścitaṁ jānīmaḥ|
ⅬⅩⅩ tadā yīśuravadat kimahaṁ yuṣmākaṁ dvādaśajanān manōnītān na kr̥tavān? kintu yuṣmākaṁ madhyēpi kaścidēkō vighnakārī vidyatē|
ⅬⅩⅪ imāṁ kathaṁ sa śimōnaḥ putram īṣkarīyōtīyaṁ yihūdām uddiśya kathitavān yatō dvādaśānāṁ madhyē gaṇitaḥ sa taṁ parakarēṣu samarpayiṣyati|