Ⅰ pratyūṣē yīśuḥ panarmandiram āgacchat
Ⅱ tataḥ sarvvēṣu lōkēṣu tasya samīpa āgatēṣu sa upaviśya tān upadēṣṭum ārabhata|
Ⅲ tadā adhyāpakāḥ phirūśinañca vyabhicārakarmmaṇi dhr̥taṁ striyamēkām āniya sarvvēṣāṁ madhyē sthāpayitvā vyāharan
Ⅳ hē gurō yōṣitam imāṁ vyabhicārakarmma kurvvāṇāṁ lōkā dhr̥tavantaḥ|
Ⅴ ētādr̥śalōkāḥ pāṣāṇāghātēna hantavyā iti vidhirmūsāvyavasthāgranthē likhitōsti kintu bhavān kimādiśati?
Ⅵ tē tamapavadituṁ parīkṣābhiprāyēṇa vākyamidam apr̥cchan kintu sa prahvībhūya bhūmāvaṅgalyā lēkhitum ārabhata|
Ⅶ tatastaiḥ punaḥ punaḥ pr̥ṣṭa utthāya kathitavān yuṣmākaṁ madhyē yō janō niraparādhī saēva prathamam ēnāṁ pāṣāṇēnāhantu|
Ⅷ paścāt sa punaśca prahvībhūya bhūmau lēkhitum ārabhata|
Ⅸ tāṁ kathaṁ śrutvā tē svasvamanasi prabōdhaṁ prāpya jyēṣṭhānukramaṁ ēkaikaśaḥ sarvvē bahiragacchan tatō yīśurēkākī tayakttōbhavat madhyasthānē daṇḍāyamānā sā yōṣā ca sthitā|
Ⅹ tatpaścād yīśurutthāya tāṁ vanitāṁ vinā kamapyaparaṁ na vilōkya pr̥ṣṭavān hē vāmē tavāpavādakāḥ kutra? kōpi tvāṁ kiṁ na daṇḍayati?
Ⅺ sāvadat hē mahēccha kōpi na tadā yīśuravōcat nāhamapi daṇḍayāmi yāhi punaḥ pāpaṁ mākārṣīḥ|
Ⅻ tatō yīśuḥ punarapi lōkēbhya itthaṁ kathayitum ārabhata jagatōhaṁ jyōtiḥsvarūpō yaḥ kaścin matpaścāda gacchati sa timirē na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|
ⅩⅢ tataḥ phirūśinō'vādiṣustvaṁ svārthē svayaṁ sākṣyaṁ dadāsi tasmāt tava sākṣyaṁ grāhyaṁ na bhavati|
ⅩⅣ tadā yīśuḥ pratyuditavān yadyapi svārthē'haṁ svayaṁ sākṣyaṁ dadāmi tathāpi mat sākṣyaṁ grāhyaṁ yasmād ahaṁ kuta āgatōsmi kva yāmi ca tadahaṁ jānāmi kintu kuta āgatōsmi kutra gacchāmi ca tad yūyaṁ na jānītha|
ⅩⅤ yūyaṁ laukikaṁ vicārayatha nāhaṁ kimapi vicārayāmi|
ⅩⅥ kintu yadi vicārayāmi tarhi mama vicārō grahītavyō yatōham ēkākī nāsmi prērayitā pitā mayā saha vidyatē|
ⅩⅦ dvayō rjanayōḥ sākṣyaṁ grahaṇīyaṁ bhavatīti yuṣmākaṁ vyavasthāgranthē likhitamasti|
ⅩⅧ ahaṁ svārthē svayaṁ sākṣitvaṁ dadāmi yaśca mama tātō māṁ prēritavān sōpi madarthē sākṣyaṁ dadāti|
ⅩⅨ tadā tē'pr̥cchan tava tātaḥ kutra? tatō yīśuḥ pratyavādīd yūyaṁ māṁ na jānītha matpitarañca na jānītha yadi mām akṣāsyata tarhi mama tātamapyakṣāsyata|
ⅩⅩ yīśu rmandira upadiśya bhaṇḍāgārē kathā ētā akathayat tathāpi taṁ prati kōpi karaṁ nōdatōlayat|
ⅩⅪ tataḥ paraṁ yīśuḥ punaruditavān adhunāhaṁ gacchāmi yūyaṁ māṁ gavēṣayiṣyatha kintu nijaiḥ pāpai rmariṣyatha yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha|
ⅩⅫ tadā yihūdīyāḥ prāvōcan kimayam ātmaghātaṁ kariṣyati? yatō yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha iti vākyaṁ bravīti|
ⅩⅩⅢ tatō yīśustēbhyaḥ kathitavān yūyam adhaḥsthānīyā lōkā aham ūrdvvasthānīyaḥ yūyam ētajjagatsambandhīyā aham ētajjagatsambandhīyō na|
ⅩⅩⅣ tasmāt kathitavān yūyaṁ nijaiḥ pāpai rmariṣyatha yatōhaṁ sa pumān iti yadi na viśvasitha tarhi nijaiḥ pāpai rmariṣyatha|
ⅩⅩⅤ tadā tē 'pr̥cchan kastvaṁ? tatō yīśuḥ kathitavān yuṣmākaṁ sannidhau yasya prastāvam ā prathamāt karōmi saēva puruṣōhaṁ|
ⅩⅩⅥ yuṣmāsu mayā bahuvākyaṁ vakttavyaṁ vicārayitavyañca kintu matprērayitā satyavādī tasya samīpē yadahaṁ śrutavān tadēva jagatē kathayāmi|
ⅩⅩⅦ kintu sa janakē vākyamidaṁ prōkttavān iti tē nābudhyanta|
ⅩⅩⅧ tatō yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kēvalaḥ svayaṁ kimapi karmma na karōmi kintu tātō yathā śikṣayati tadanusārēṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|
ⅩⅩⅨ matprērayitā pitā mām ēkākinaṁ na tyajati sa mayā sārddhaṁ tiṣṭhati yatōhaṁ tadabhimataṁ karmma sadā karōmi|
ⅩⅩⅩ tadā tasyaitāni vākyāni śrutvā bahuvastāsmin vyaśvasan|
ⅩⅩⅪ yē yihūdīyā vyaśvasan yīśustēbhyō'kathayat
ⅩⅩⅫ mama vākyē yadi yūyam āsthāṁ kurutha tarhi mama śiṣyā bhūtvā satyatvaṁ jñāsyatha tataḥ satyatayā yuṣmākaṁ mōkṣō bhaviṣyati|
ⅩⅩⅩⅢ tadā tē pratyavādiṣuḥ vayam ibrāhīmō vaṁśaḥ kadāpi kasyāpi dāsā na jātāstarhi yuṣmākaṁ muktti rbhaviṣyatīti vākyaṁ kathaṁ bravīṣi?
ⅩⅩⅩⅣ tadā yīśuḥ pratyavadad yuṣmānahaṁ yathārthataraṁ vadāmi yaḥ pāpaṁ karōti sa pāpasya dāsaḥ|
ⅩⅩⅩⅤ dāsaśca nirantaraṁ nivēśanē na tiṣṭhati kintu putrō nirantaraṁ tiṣṭhati|
ⅩⅩⅩⅥ ataḥ putrō yadi yuṣmān mōcayati tarhi nitāntamēva mukttā bhaviṣyatha|
ⅩⅩⅩⅦ yuyam ibrāhīmō vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇēṣu sthānaṁ na prāpnuvanti tasmāddhētō rmāṁ hantum īhadhvē|
ⅩⅩⅩⅧ ahaṁ svapituḥ samīpē yadapaśyaṁ tadēva kathayāmi tathā yūyamapi svapituḥ samīpē yadapaśyata tadēva kurudhvē|
ⅩⅩⅩⅨ tadā tē pratyavōcan ibrāhīm asmākaṁ pitā tatō yīśurakathayad yadi yūyam ibrāhīmaḥ santānā abhaviṣyata tarhi ibrāhīma ācāraṇavad ācariṣyata|
ⅩⅬ īśvarasya mukhāt satyaṁ vākyaṁ śrutvā yuṣmān jñāpayāmi yōhaṁ taṁ māṁ hantuṁ cēṣṭadhvē ibrāhīm ētādr̥śaṁ karmma na cakāra|
ⅩⅬⅠ yūyaṁ svasvapituḥ karmmāṇi kurutha tadā tairukttaṁ na vayaṁ jārajātā asmākam ēkaēva pitāsti sa ēvēśvaraḥ
ⅩⅬⅡ tatō yīśunā kathitam īśvarō yadi yuṣmākaṁ tātōbhaviṣyat tarhi yūyaṁ mayi prēmākariṣyata yatōham īśvarānnirgatyāgatōsmi svatō nāgatōhaṁ sa māṁ prāhiṇōt|
ⅩⅬⅢ yūyaṁ mama vākyamidaṁ na budhyadhvē kutaḥ? yatō yūyaṁ mamōpadēśaṁ sōḍhuṁ na śaknutha|
ⅩⅬⅣ yūyaṁ śaitān pituḥ santānā ētasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya lēśōpi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mr̥ṣā kathayati tadā nijasvabhāvānusārēṇaiva kathayati yatō sa mr̥ṣābhāṣī mr̥ṣōtpādakaśca|
ⅩⅬⅤ ahaṁ tathyavākyaṁ vadāmi kāraṇādasmād yūyaṁ māṁ na pratītha|
ⅩⅬⅥ mayi pāpamastīti pramāṇaṁ yuṣmākaṁ kō dātuṁ śaknōti? yadyahaṁ tathyavākyaṁ vadāmi tarhi kutō māṁ na pratitha?
ⅩⅬⅦ yaḥ kaścana īśvarīyō lōkaḥ sa īśvarīyakathāyāṁ manō nidhattē yūyam īśvarīyalōkā na bhavatha tannidānāt tatra na manāṁsi nidhadvē|
ⅩⅬⅧ tadā yihūdīyāḥ pratyavādiṣuḥ tvamēkaḥ śōmirōṇīyō bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma?
ⅩⅬⅨ tatō yīśuḥ pratyavādīt nāhaṁ bhūtagrastaḥ kintu nijatātaṁ sammanyē tasmād yūyaṁ mām apamanyadhvē|
Ⅼ ahaṁ svasukhyātiṁ na cēṣṭē kintu cēṣṭitā vicārayitā cāpara ēka āstē|
ⅬⅠ ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yō narō madīyaṁ vācaṁ manyatē sa kadācana nidhanaṁ na drakṣyati|
ⅬⅡ yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvvē mr̥tāḥ kintu tvaṁ bhāṣasē yō narō mama bhāratīṁ gr̥hlāti sa jātu nidhānāsvādaṁ na lapsyatē|
ⅬⅢ tarhi tvaṁ kim asmākaṁ pūrvvapuruṣād ibrāhīmōpi mahān? yasmāt sōpi mr̥taḥ bhaviṣyadvādinōpi mr̥tāḥ tvaṁ svaṁ kaṁ pumāṁsaṁ manuṣē?
ⅬⅣ yīśuḥ pratyavōcad yadyahaṁ svaṁ svayaṁ sammanyē tarhi mama tat sammananaṁ kimapi na kintu mama tātō yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhvē saēva māṁ sammanutē|
ⅬⅤ yūyaṁ taṁ nāvagacchatha kintvahaṁ tamavagacchāmi taṁ nāvagacchāmīti vākyaṁ yadi vadāmi tarhi yūyamiva mr̥ṣābhāṣī bhavāmi kintvahaṁ tamavagacchāmi tadākṣāmapi gr̥hlāmi|
ⅬⅥ yuṣmākaṁ pūrvvapuruṣa ibrāhīm mama samayaṁ draṣṭum atīvāvāñchat tannirīkṣyānandacca|
ⅬⅦ tadā yihūdīyā apr̥cchan tava vayaḥ pañcāśadvatsarā na tvaṁ kim ibrāhīmam adrākṣīḥ?
ⅬⅧ yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmō janmanaḥ pūrvvakālamārabhyāhaṁ vidyē|
ⅬⅨ tadā tē pāṣāṇān uttōlya tamāhantum udayacchan kintu yīśu rguptō mantirād bahirgatya tēṣāṁ madhyēna prasthitavān|