Ⅰ anantaraṁ sa tatsthānāt prasthāya svapradēśamāgataḥ śiṣyāśca tatpaścād gatāḥ|
Ⅱ atha viśrāmavārē sati sa bhajanagr̥hē upadēṣṭumārabdhavān tatō'nēkē lōkāstatkathāṁ śrutvā vismitya jagaduḥ, asya manujasya īdr̥śī āścaryyakriyā kasmāj jātā? tathā svakarābhyām itthamadbhutaṁ karmma karttāुm ētasmai kathaṁ jñānaṁ dattam?
Ⅲ kimayaṁ mariyamaḥ putrastajñā nō? kimayaṁ yākūb-yōsi-yihudā-śimōnāṁ bhrātā nō? asya bhaginyaḥ kimihāsmābhiḥ saha nō? itthaṁ tē tadarthē pratyūhaṁ gatāḥ|
Ⅳ tadā yīśustēbhyō'kathayat svadēśaṁ svakuṭumbān svaparijanāṁśca vinā kutrāpi bhaviṣyadvādī asatkr̥tō na bhavati|
Ⅴ aparañca tēṣāmapratyayāt sa vismitaḥ kiyatāṁ rōgiṇāṁ vapuḥṣu hastam arpayitvā kēvalaṁ tēṣāmārōgyakaraṇād anyat kimapi citrakāryyaṁ karttāṁ na śaktaḥ|
Ⅵ atha sa caturdikstha grāmān bhramitvā upadiṣṭavān
Ⅶ dvādaśaśiṣyān āhūya amēdhyabhūtān vaśīkarttāṁ śaktiṁ dattvā tēṣāṁ dvau dvau janō prēṣitavān|
Ⅷ punarityādiśad yūyam ēkaikāṁ yaṣṭiṁ vinā vastrasaṁpuṭaḥ pūpaḥ kaṭibandhē tāmrakhaṇḍañca ēṣāṁ kimapi mā grahlīta,
Ⅸ mārgayātrāyai pādēṣūpānahau dattvā dvē uttarīyē mā paridhadvvaṁ|
Ⅹ aparamapyuktaṁ tēna yūyaṁ yasyāṁ puryyāṁ yasya nivēśanaṁ pravēkṣyatha tāṁ purīṁ yāvanna tyakṣyatha tāvat tannivēśanē sthāsyatha|
Ⅺ tatra yadi kēpi yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāśca na śr̥ṇvanti tarhi tatsthānāt prasthānasamayē tēṣāṁ viruddhaṁ sākṣyaṁ dātuṁ svapādānāsphālya rajaḥ sampātayata; ahaṁ yuṣmān yathārthaṁ vacmi vicāradinē tannagarasyāvasthātaḥ sidōmāmōrayō rnagarayōravasthā sahyatarā bhaviṣyati|
Ⅻ atha tē gatvā lōkānāṁ manaḥparāvarttanīḥ kathā pracāritavantaḥ|
ⅩⅢ ēvamanēkān bhūtāṁśca tyājitavantastathā tailēna marddayitvā bahūn janānarōgānakārṣuḥ|
ⅩⅣ itthaṁ tasya sukhyātiścaturdiśō vyāptā tadā hērōd rājā tanniśamya kathitavān, yōhan majjakaḥ śmaśānād utthita atōhētōstēna sarvvā ētā adbhutakriyāḥ prakāśantē|
ⅩⅤ anyē'kathayan ayam ēliyaḥ, kēpi kathitavanta ēṣa bhaviṣyadvādī yadvā bhaviṣyadvādināṁ sadr̥śa ēkōyam|
ⅩⅥ kintu hērōd ityākarṇya bhāṣitavān yasyāhaṁ śiraśchinnavān sa ēva yōhanayaṁ sa śmaśānādudatiṣṭhat|
ⅩⅦ pūrvvaṁ svabhrātuḥ philipasya patnyā udvāhaṁ kr̥tavantaṁ hērōdaṁ yōhanavādīt svabhātr̥vadhū rna vivāhyā|
ⅩⅧ ataḥ kāraṇāt hērōd lōkaṁ prahitya yōhanaṁ dhr̥tvā bandhanālayē baddhavān|
ⅩⅨ hērōdiyā tasmai yōhanē prakupya taṁ hantum aicchat kintu na śaktā,
ⅩⅩ yasmād hērōd taṁ dhārmmikaṁ satpuruṣañca jñātvā sammanya rakṣitavān; tatkathāṁ śrutvā tadanusārēṇa bahūni karmmāṇi kr̥tavān hr̥ṣṭamanāstadupadēśaṁ śrutavāṁśca|
ⅩⅪ kintu hērōd yadā svajanmadinē pradhānalōkēbhyaḥ sēnānībhyaśca gālīlpradēśīyaśrēṣṭhalōkēbhyaśca rātrau bhōjyamēkaṁ kr̥tavān
ⅩⅫ tasmin śubhadinē hērōdiyāyāḥ kanyā samētya tēṣāṁ samakṣaṁ saṁnr̥tya hērōdastēna sahōpaviṣṭānāñca tōṣamajījanat tatā nr̥paḥ kanyāmāha sma mattō yad yācasē tadēva tubhyaṁ dāsyē|
ⅩⅩⅢ śapathaṁ kr̥tvākathayat cēd rājyārddhamapi yācasē tadapi tubhyaṁ dāsyē|
ⅩⅩⅣ tataḥ sā bahi rgatvā svamātaraṁ papraccha kimahaṁ yāciṣyē? tadā sākathayat yōhanō majjakasya śiraḥ|
ⅩⅩⅤ atha tūrṇaṁ bhūpasamīpam ētya yācamānāvadat kṣaṇēsmin yōhanō majjakasya śiraḥ pātrē nidhāya dēhi, ētad yācē'haṁ|
ⅩⅩⅥ tasmāt bhūpō'tiduḥkhitaḥ, tathāpi svaśapathasya sahabhōjināñcānurōdhāt tadanaṅgīkarttuṁ na śaktaḥ|
ⅩⅩⅦ tatkṣaṇaṁ rājā ghātakaṁ prēṣya tasya śira ānētumādiṣṭavān|
ⅩⅩⅧ tataḥ sa kārāgāraṁ gatvā tacchiraśchitvā pātrē nidhāyānīya tasyai kanyāyai dattavān kanyā ca svamātrē dadau|
ⅩⅩⅨ ananataraṁ yōhanaḥ śiṣyāstadvārttāṁ prāpyāgatya tasya kuṇapaṁ śmaśānē'sthāpayan|
ⅩⅩⅩ atha prēṣitā yīśōḥ sannidhau militā yad yac cakruḥ śikṣayāmāsuśca tatsarvvavārttāstasmai kathitavantaḥ|
ⅩⅩⅪ sa tānuvāca yūyaṁ vijanasthānaṁ gatvā viśrāmyata yatastatsannidhau bahulōkānāṁ samāgamāt tē bhōktuṁ nāvakāśaṁ prāptāḥ|
ⅩⅩⅫ tatastē nāvā vijanasthānaṁ guptaṁ gagmuḥ|
ⅩⅩⅩⅢ tatō lōkanivahastēṣāṁ sthānāntarayānaṁ dadarśa, anēkē taṁ paricitya nānāpurēbhyaḥ padairvrajitvā javēna taiṣāmagrē yīśōḥ samīpa upatasthuḥ|
ⅩⅩⅩⅣ tadā yīśu rnāvō bahirgatya lōkāraṇyānīṁ dr̥ṣṭvā tēṣu karuṇāṁ kr̥tavān yatastē'rakṣakamēṣā ivāsan tadā sa tāna nānāprasaṅgān upadiṣṭavān|
ⅩⅩⅩⅤ atha divāntē sati śiṣyā ētya yīśumūcirē, idaṁ vijanasthānaṁ dinañcāvasannaṁ|
ⅩⅩⅩⅥ lōkānāṁ kimapi khādyaṁ nāsti, ataścaturdikṣu grāmān gantuṁ bhōjyadravyāṇi krētuñca bhavān tān visr̥jatu|
ⅩⅩⅩⅦ tadā sa tānuvāca yūyamēva tān bhōjayata; tatastē jagadu rvayaṁ gatvā dviśatasaṁkhyakai rmudrāpādaiḥ pūpān krītvā kiṁ tān bhōjayiṣyāmaḥ?
ⅩⅩⅩⅧ tadā sa tān pr̥ṣṭhavān yuṣmākaṁ sannidhau kati pūpā āsatē? gatvā paśyata; tatastē dr̥ṣṭvā tamavadan pañca pūpā dvau matsyau ca santi|
ⅩⅩⅩⅨ tadā sa lōkān śaspōpari paṁktibhirupavēśayitum ādiṣṭavān,
ⅩⅬ tatastē śataṁ śataṁ janāḥ pañcāśat pañcāśajjanāśca paṁktibhi rbhuvi samupaviviśuḥ|
ⅩⅬⅠ atha sa tān pañcapūpān matsyadvayañca dhr̥tvā svargaṁ paśyan īśvaraguṇān anvakīrttayat tān pūpān bhaṁktvā lōkēbhyaḥ parivēṣayituṁ śiṣyēbhyō dattavān dvā matsyau ca vibhajya sarvvēbhyō dattavān|
ⅩⅬⅡ tataḥ sarvvē bhuktvātr̥pyan|
ⅩⅬⅢ anantaraṁ śiṣyā avaśiṣṭaiḥ pūpai rmatsyaiśca pūrṇān dvadaśa ḍallakān jagr̥huḥ|
ⅩⅬⅣ tē bhōktāraḥ prāyaḥ pañca sahasrāṇi puruṣā āsan|
ⅩⅬⅤ atha sa lōkān visr̥jannēva nāvamārōḍhuṁ svasmādagrē pārē baitsaidāpuraṁ yātuñca śṣyiाn vāḍhamādiṣṭavān|
ⅩⅬⅥ tadā sa sarvvān visr̥jya prārthayituṁ parvvataṁ gataḥ|
ⅩⅬⅦ tataḥ sandhyāyāṁ satyāṁ nauḥ sindhumadhya upasthitā kintu sa ēkākī sthalē sthitaḥ|
ⅩⅬⅧ atha sammukhavātavahanāt śiṣyā nāvaṁ vāhayitvā pariśrāntā iti jñātvā sa niśācaturthayāmē sindhūpari padbhyāṁ vrajan tēṣāṁ samīpamētya tēṣāmagrē yātum udyataḥ|
ⅩⅬⅨ kintu śiṣyāḥ sindhūpari taṁ vrajantaṁ dr̥ṣṭvā bhūtamanumāya ruruvuḥ,
Ⅼ yataḥ sarvvē taṁ dr̥ṣṭvā vyākulitāḥ| ataēva yīśustatkṣaṇaṁ taiḥ sahālapya kathitavān, susthirā bhūta, ayamahaṁ mā bhaiṣṭa|
ⅬⅠ atha naukāmāruhya tasmin tēṣāṁ sannidhiṁ gatē vātō nivr̥ttaḥ; tasmāttē manaḥsu vismitā āścaryyaṁ mēnirē|
ⅬⅡ yatastē manasāṁ kāṭhinyāt tat pūpīyam āścaryyaṁ karmma na viviktavantaḥ|
ⅬⅢ atha tē pāraṁ gatvā ginēṣaratpradēśamētya taṭa upasthitāḥ|
ⅬⅣ tēṣu naukātō bahirgatēṣu tatpradēśīyā lōkāstaṁ paricitya
ⅬⅤ caturdikṣu dhāvantō yatra yatra rōgiṇō narā āsan tān sarvvāna khaṭvōpari nidhāya yatra kutracit tadvārttāṁ prāpuḥ tat sthānam ānētum ārēbhirē|
ⅬⅥ tathā yatra yatra grāmē yatra yatra purē yatra yatra pallyāñca tēna pravēśaḥ kr̥tastadvartmamadhyē lōkāḥ pīḍitān sthāpayitvā tasya cēlagranthimātraṁ spraṣṭum tēṣāmarthē tadanujñāṁ prārthayantaḥ yāvantō lōkāḥ paspr̥śustāvanta ēva gadānmuktāḥ|