ⅩⅩⅣ
Ⅰ anantaraṁ yīśu ryadā mandirād bahi rgacchati, tadānīṁ śiṣyāstaṁ mandiranirmmāṇaṁ darśayitumāgatāḥ|
Ⅱ tatō yīśustānuvāca, yūyaṁ kimētāni na paśyatha? yuṣmānahaṁ satyaṁ vadāmi, ētannicayanasya pāṣāṇaikamapyanyapāṣāṇēाpari na sthāsyati sarvvāṇi bhūmisāt kāriṣyantē|
Ⅲ anantaraṁ tasmin jaitunaparvvatōpari samupaviṣṭē śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, ētā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu|
Ⅳ tadānīṁ yīśustānavōcat, avadhadvvaṁ, kōpi yuṣmān na bhramayēt|
Ⅴ bahavō mama nāma gr̥hlanta āgamiṣyanti, khrīṣṭō'hamēvēti vācaṁ vadantō bahūn bhramayiṣyanti|
Ⅵ yūyañca saṁgrāmasya raṇasya cāḍambaraṁ śrōṣyatha, avadhadvvaṁ tēna cañcalā mā bhavata, ētānyavaśyaṁ ghaṭiṣyantē, kintu tadā yugāntō nahi|
Ⅶ aparaṁ dēśasya vipakṣō dēśō rājyasya vipakṣō rājyaṁ bhaviṣyati, sthānē sthānē ca durbhikṣaṁ mahāmārī bhūkampaśca bhaviṣyanti,
Ⅷ ētāni duḥkhōpakramāḥ|
Ⅸ tadānīṁ lōkā duḥkhaṁ bhōjayituṁ yuṣmān parakarēṣu samarpayiṣyanti haniṣyanti ca, tathā mama nāmakāraṇād yūyaṁ sarvvadēśīyamanujānāṁ samīpē ghr̥ṇārhā bhaviṣyatha|
Ⅹ bahuṣu vighnaṁ prāptavatsu parasparam r̥ृtīyāṁ kr̥tavatsu ca ēkō'paraṁ parakarēṣu samarpayiṣyati|
Ⅺ tathā bahavō mr̥ṣābhaviṣyadvādina upasthāya bahūn bhramayiṣyanti|
Ⅻ duṣkarmmaṇāṁ bāhulyāñca bahūnāṁ prēma śītalaṁ bhaviṣyati|
ⅩⅢ kintu yaḥ kaścit śēṣaṁ yāvad dhairyyamāśrayatē, saēva paritrāyiṣyatē|
ⅩⅣ aparaṁ sarvvadēśīyalōkān pratimākṣī bhavituṁ rājasya śubhasamācāraḥ sarvvajagati pracāriṣyatē, ētādr̥śi sati yugānta upasthāsyati|
ⅩⅤ atō yat sarvvanāśakr̥dghr̥ṇārhaṁ vastu dāniyēlbhaviṣyadvadinā prōktaṁ tad yadā puṇyasthānē sthāpitaṁ drakṣyatha, (yaḥ paṭhati, sa budhyatāṁ)
ⅩⅥ tadānīṁ yē yihūdīyadēśē tiṣṭhanti, tē parvvatēṣu palāyantāṁ|
ⅩⅦ yaḥ kaścid gr̥hapr̥ṣṭhē tiṣṭhati, sa gr̥hāt kimapi vastvānētum adhēा nāvarōhēt|
ⅩⅧ yaśca kṣētrē tiṣṭhati, sōpi vastramānētuṁ parāvr̥tya na yāyāt|
ⅩⅨ tadānīṁ garbhiṇīstanyapāyayitrīṇāṁ durgati rbhaviṣyati|
ⅩⅩ atō yaṣmākaṁ palāyanaṁ śītakālē viśrāmavārē vā yanna bhavēt, tadarthaṁ prārthayadhvam|
ⅩⅪ ā jagadārambhād ētatkālaparyyanantaṁ yādr̥śaḥ kadāpi nābhavat na ca bhaviṣyati tādr̥śō mahāklēśastadānīm upasthāsyati|
ⅩⅫ tasya klēśasya samayō yadi hsvō na kriyēta, tarhi kasyāpi prāṇinō rakṣaṇaṁ bhavituṁ na śaknuyāt, kintu manōnītamanujānāṁ kr̥tē sa kālō hsvīkariṣyatē|
ⅩⅩⅢ aparañca paśyata, khrīṣṭō'tra vidyatē, vā tatra vidyatē, tadānīṁ yadī kaścid yuṣmāna iti vākyaṁ vadati, tathāpi tat na pratīt|
ⅩⅩⅣ yatō bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavēt tarhi manōnītamānavā api bhrāmiṣyantē|
ⅩⅩⅤ paśyata, ghaṭanātaḥ pūrvvaṁ yuṣmān vārttām avādiṣam|
ⅩⅩⅥ ataḥ paśyata, sa prāntarē vidyata iti vākyē kēnacit kathitēpi bahi rmā gacchata, vā paśyata, sōntaḥpurē vidyatē, ētadvākya uktēpi mā pratīta|
ⅩⅩⅦ yatō yathā vidyut pūrvvadiśō nirgatya paścimadiśaṁ yāvat prakāśatē, tathā mānuṣaputrasyāpyāgamanaṁ bhaviṣyati|
ⅩⅩⅧ yatra śavastiṣṭhati, tatrēva gr̥dhrā milanti|
ⅩⅩⅨ aparaṁ tasya klēśasamayasyāvyavahitaparatra sūryyasya tējō lōpsyatē, candramā jyōsnāṁ na kariṣyati, nabhasō nakṣatrāṇi patiṣyanti, gagaṇīyā grahāśca vicaliṣyanti|
ⅩⅩⅩ tadānīm ākāśamadhyē manujasutasya lakṣma darśiṣyatē, tatō nijaparākramēṇa mahātējasā ca mēghārūḍhaṁ manujasutaṁ nabhasāgacchantaṁ vilōkya pr̥thivyāḥ sarvvavaṁśīyā vilapiṣyanti|
ⅩⅩⅪ tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān prahēṣyati, tē vyōmna ēkasīmātō'parasīmāṁ yāvat caturdiśastasya manōnītajanān ānīya mēlayiṣyanti|
ⅩⅩⅫ uḍumbarapādapasya dr̥ṣṭāntaṁ śikṣadhvaṁ; yadā tasya navīnāḥ śākhā jāyantē, pallavādiśca nirgacchati, tadā nidāghakālaḥ savidhō bhavatīti yūyaṁ jānītha;
ⅩⅩⅩⅢ tadvad ētā ghaṭanā dr̥ṣṭvā sa samayō dvāra upāsthād iti jānīta|
ⅩⅩⅩⅣ yuṣmānahaṁ tathyaṁ vadāmi, idānīntanajanānāṁ gamanāt pūrvvamēva tāni sarvvāṇi ghaṭiṣyantē|
ⅩⅩⅩⅤ nabhōmēdinyō rluptayōrapi mama vāk kadāpi na lōpsyatē|
ⅩⅩⅩⅥ aparaṁ mama tātaṁ vinā mānuṣaḥ svargasthō dūtō vā kōpi taddinaṁ taddaṇḍañca na jñāpayati|
ⅩⅩⅩⅦ aparaṁ nōhē vidyamānē yādr̥śamabhavat tādr̥śaṁ manujasutasyāgamanakālēpi bhaviṣyati|
ⅩⅩⅩⅧ phalatō jalāplāvanāt pūrvvaṁ yaddinaṁ yāvat nōhaḥ pōtaṁ nārōhat, tāvatkālaṁ yathā manuṣyā bhōjanē pānē vivahanē vivāhanē ca pravr̥ttā āsan;
ⅩⅩⅩⅨ aparam āplāvitōyamāgatya yāvat sakalamanujān plāvayitvā nānayat, tāvat tē yathā na vidāmāsuḥ, tathā manujasutāgamanēpi bhaviṣyati|
ⅩⅬ tadā kṣētrasthitayōrdvayōrēkō dhāriṣyatē, aparastyājiṣyatē|
ⅩⅬⅠ tathā pēṣaṇyā piṁṣatyōrubhayō ryōṣitōrēkā dhāriṣyatē'parā tyājiṣyatē|
ⅩⅬⅡ yuṣmākaṁ prabhuḥ kasmin daṇḍa āgamiṣyati, tad yuṣmābhi rnāvagamyatē, tasmāt jāgrataḥ santastiṣṭhata|
ⅩⅬⅢ kutra yāmē stēna āgamiṣyatīti cēd gr̥hasthō jñātum aśakṣyat, tarhi jāgaritvā taṁ sandhiṁ karttitum avārayiṣyat tad jānīta|
ⅩⅬⅣ yuṣmābhiravadhīyatāṁ, yatō yuṣmābhi ryatra na budhyatē, tatraiva daṇḍē manujasuta āyāsyati|
ⅩⅬⅤ prabhu rnijaparivārān yathākālaṁ bhōjayituṁ yaṁ dāsam adhyakṣīkr̥tya sthāpayati, tādr̥śō viśvāsyō dhīmān dāsaḥ kaḥ?
ⅩⅬⅥ prabhurāgatya yaṁ dāsaṁ tathācarantaṁ vīkṣatē, saēva dhanyaḥ|
ⅩⅬⅦ yuṣmānahaṁ satyaṁ vadāmi, sa taṁ nijasarvvasvasyādhipaṁ kariṣyati|
ⅩⅬⅧ kintu prabhurāgantuṁ vilambata iti manasi cintayitvā yō duṣṭō dāsō
ⅩⅬⅨ 'paradāsān praharttuṁ mattānāṁ saṅgē bhōktuṁ pātuñca pravarttatē,
Ⅼ sa dāsō yadā nāpēkṣatē, yañca daṇḍaṁ na jānāti, tatkālaēva tatprabhurupasthāsyati|
ⅬⅠ tadā taṁ daṇḍayitvā yatra sthānē rōdanaṁ dantagharṣaṇañcāsātē, tatra kapaṭibhiḥ sākaṁ taddaśāṁ nirūpayiṣyati|