ⅩⅩⅥ
Ⅰ yīśurētān prastāvān samāpya śiṣyānūcē,
Ⅱ yuṣmābhi rjñātaṁ dinadvayāt paraṁ nistāramaha upasthāsyati, tatra manujasutaḥ kruśēna hantuṁ parakarēṣu samarpiṣyatē|
Ⅲ tataḥ paraṁ pradhānayājakādhyāpakaprāñcaḥ kiyaphānāmnō mahāyājakasyāṭṭālikāyāṁ militvā
Ⅳ kēnōpāyēna yīśuṁ dhr̥tvā hantuṁ śaknuyuriti mantrayāñcakruḥ|
Ⅴ kintu tairuktaṁ mahakālē na dharttavyaḥ, dhr̥tē prajānāṁ kalahēna bhavituṁ śakyatē|
Ⅵ tatō baithaniyāpurē śimōnākhyasya kuṣṭhinō vēśmani yīśau tiṣṭhati
Ⅶ kācana yōṣā śvētōpalabhājanēna mahārghyaṁ sugandhi tailamānīya bhōjanāyōpaviśatastasya śirōbhyaṣēcat|
Ⅷ kintu tadālōkya tacchiṣyaiḥ kupitairuktaṁ, kuta itthamapavyayatē?
Ⅸ cēdidaṁ vyakrēṣyata, tarhi bhūrimūlyaṁ prāpya daridrēbhyō vyatāriṣyata|
Ⅹ yīśunā tadavagatya tē samuditāḥ, yōṣāmēnāṁ kutō duḥkhinīṁ kurutha, sā māṁ prati sādhu karmmākārṣīt|
Ⅺ yuṣmākamaṁ samīpē daridrāḥ satatamēvāsatē, kintu yuṣmākamantikēhaṁ nāsē satataṁ|
Ⅻ sā mama kāyōpari sugandhitailaṁ siktvā mama śmaśānadānakarmmākārṣīt|
ⅩⅢ atōhaṁ yuṣmān tathyaṁ vadāmi sarvvasmin jagati yatra yatraiṣa susamācāraḥ pracāriṣyatē, tatra tatraitasyā nāryyāḥ smaraṇārtham karmmēdaṁ pracāriṣyatē|
ⅩⅣ tatō dvādaśaśiṣyāṇām īṣkariyōtīyayihūdānāmaka ēkaḥ śiṣyaḥ pradhānayājakānāmantikaṁ gatvā kathitavān,
ⅩⅤ yadi yuṣmākaṁ karēṣu yīśuṁ samarpayāmi, tarhi kiṁ dāsyatha? tadānīṁ tē tasmai triṁśanmudrā dātuṁ sthirīkr̥tavantaḥ|
ⅩⅥ sa tadārabhya taṁ parakarēṣu samarpayituṁ suyōgaṁ cēṣṭitavān|
ⅩⅦ anantaraṁ kiṇvaśūnyapūpaparvvaṇaḥ prathamēhni śiṣyā yīśum upagatya papracchuḥ bhavatkr̥tē kutra vayaṁ nistāramahabhōjyam āyōjayiṣyāmaḥ? bhavataḥ kēcchā?
ⅩⅧ tadā sa gaditavān, madhyēnagaramamukapuṁsaḥ samīpaṁ vrajitvā vadata, guru rgaditavān, matkālaḥ savidhaḥ, saha śiṣyaistvadālayē nistāramahabhōjyaṁ bhōkṣyē|
ⅩⅨ tadā śiṣyā yīśōstādr̥śanidēśānurūpakarmma vidhāya tatra nistāramahabhōjyamāsādayāmāsuḥ|
ⅩⅩ tataḥ sandhyāyāṁ satyāṁ dvādaśabhiḥ śiṣyaiḥ sākaṁ sa nyaviśat|
ⅩⅪ aparaṁ bhuñjāna uktavān yuṣmān tathyaṁ vadāmi, yuṣmākamēkō māṁ parakarēṣu samarpayiṣyati|
ⅩⅫ tadā tē'tīva duḥkhitā ēkaikaśō vaktumārēbhirē, hē prabhō, sa kimahaṁ?
ⅩⅩⅢ tataḥ sa jagāda, mayā sākaṁ yō janō bhōjanapātrē karaṁ saṁkṣipati, sa ēva māṁ parakarēṣu samarpayiṣyati|
ⅩⅩⅣ manujasutamadhi yādr̥śaṁ likhitamāstē, tadanurūpā tadgati rbhaviṣyati; kintu yēna puṁsā sa parakarēṣu samarpayiṣyatē, hā hā cēt sa nājaniṣyata, tadā tasya kṣēmamabhaviṣyat|
ⅩⅩⅤ tadā yihūdānāmā yō janastaṁ parakarēṣu samarpayiṣyati, sa uktavān, hē gurō, sa kimahaṁ? tataḥ sa pratyuktavān, tvayā satyaṁ gaditam|
ⅩⅩⅥ anantaraṁ tēṣāmaśanakālē yīśuḥ pūpamādāyēśvarīyaguṇānanūdya bhaṁktvā śiṣyēbhyaḥ pradāya jagāda, madvapuḥsvarūpamimaṁ gr̥hītvā khādata|
ⅩⅩⅦ paścāt sa kaṁsaṁ gr̥hlan īśvarīyaguṇānanūdya tēbhyaḥ pradāya kathitavān, sarvvai ryuṣmābhiranēna pātavyaṁ,
ⅩⅩⅧ yasmādanēkēṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśōṇitaṁ tadētat|
ⅩⅩⅨ aparamahaṁ nūtnagōstanīrasaṁ na pāsyāmi, tāvat gōstanīphalarasaṁ punaḥ kadāpi na pāsyāmi|
ⅩⅩⅩ paścāt tē gītamēkaṁ saṁgīya jaitunākhyagiriṁ gatavantaḥ|
ⅩⅩⅪ tadānīṁ yīśustānavōcat, asyāṁ rajanyāmahaṁ yuṣmākaṁ sarvvēṣāṁ vighnarūpō bhaviṣyāmi, yatō likhitamāstē, "mēṣāṇāṁ rakṣakō yastaṁ prahariṣyāmyahaṁ tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati"||
ⅩⅩⅫ kintu śmaśānāt samutthāya yuṣmākamagrē'haṁ gālīlaṁ gamiṣyāmi|
ⅩⅩⅩⅢ pitarastaṁ prōvāca, bhavāṁścēt sarvvēṣāṁ vighnarūpō bhavati, tathāpi mama na bhaviṣyati|
ⅩⅩⅩⅣ tatō yīśunā sa uktaḥ, tubhyamahaṁ tathyaṁ kathayāmi, yāminyāmasyāṁ caraṇāyudhasya ravāt pūrvvaṁ tvaṁ māṁ tri rnāṅgīkariṣyasi|
ⅩⅩⅩⅤ tataḥ pitara uditavān, yadyapi tvayā samaṁ marttavyaṁ, tathāpi kadāpi tvāṁ na nāṅgīkariṣyāmi; tathaiva sarvvē śiṣyāścōcuḥ|
ⅩⅩⅩⅥ anantaraṁ yīśuḥ śiṣyaiḥ sākaṁ gētśimānīnāmakaṁ sthānaṁ prasthāya tēbhyaḥ kathitavān, adaḥ sthānaṁ gatvā yāvadahaṁ prārthayiṣyē tāvad yūyamatrōpaviśata|
ⅩⅩⅩⅦ paścāt sa pitaraṁ sivadiyasutau ca saṅginaḥ kr̥tvā gatavān, śōkākulō'tīva vyathitaśca babhūva|
ⅩⅩⅩⅧ tānavādīcca mr̥tiyātanēva matprāṇānāṁ yātanā jāyatē, yūyamatra mayā sārddhaṁ jāgr̥ta|
ⅩⅩⅩⅨ tataḥ sa kiñciddūraṁ gatvādhōmukhaḥ patan prārthayāñcakrē, hē matpitaryadi bhavituṁ śaknōti, tarhi kaṁsō'yaṁ mattō dūraṁ yātu; kintu madicchāvat na bhavatu, tvadicchāvad bhavatu|
ⅩⅬ tataḥ sa śiṣyānupētya tān nidratō nirīkṣya pitarāya kathayāmāsa, yūyaṁ mayā sākaṁ daṇḍamēkamapi jāgarituṁ nāśankuta?
ⅩⅬⅠ parīkṣāyāṁ na patituṁ jāgr̥ta prārthayadhvañca; ātmā samudyatōsti, kintu vapu rdurbbalaṁ|
ⅩⅬⅡ sa dvitīyavāraṁ prārthayāñcakrē, hē mattāta, na pītē yadi kaṁsamidaṁ mattō dūraṁ yātuṁ na śaknōti, tarhi tvadicchāvad bhavatu|
ⅩⅬⅢ sa punarētya tān nidratō dadarśa, yatastēṣāṁ nētrāṇi nidrayā pūrṇānyāsan|
ⅩⅬⅣ paścāt sa tān vihāya vrajitvā tr̥tīyavāraṁ pūrvvavat kathayan prārthitavān|
ⅩⅬⅤ tataḥ śiṣyānupāgatya gaditavān, sāmprataṁ śayānāḥ kiṁ viśrāmyatha? paśyata, samaya upāsthāt, manujasutaḥ pāpināṁ karēṣu samarpyatē|
ⅩⅬⅥ uttiṣṭhata, vayaṁ yāmaḥ, yō māṁ parakarēṣu masarpayiṣyati, paśyata, sa samīpamāyāti|
ⅩⅬⅦ ētatkathākathanakālē dvādaśaśiṣyāṇāmēkō yihūdānāmakō mukhyayājakalōkaprācīnaiḥ prahitān asidhāriyaṣṭidhāriṇō manujān gr̥hītvā tatsamīpamupatasthau|
ⅩⅬⅧ asau parakarēṣvarpayitā pūrvvaṁ tān itthaṁ saṅkētayāmāsa, yamahaṁ cumbiṣyē, sō'sau manujaḥ,saēva yuṣmābhi rdhāryyatāṁ|
ⅩⅬⅨ tadā sa sapadi yīśumupāgatya hē gurō, praṇamāmītyuktvā taṁ cucumbē|
Ⅼ tadā yīśustamuvāca, hē mitraṁ kimarthamāgatōsi? tadā tairāgatya yīśurākramya daghrē|
ⅬⅠ tatō yīśōḥ saṅgināmēkaḥ karaṁ prasāryya kōṣādasiṁ bahiṣkr̥tya mahāyājakasya dāsamēkamāhatya tasya karṇaṁ cicchēda|
ⅬⅡ tatō yīśustaṁ jagāda, khaḍgaṁ svasthānēे nidhēhi yatō yē yē janā asiṁ dhārayanti, taēvāsinā vinaśyanti|
ⅬⅢ aparaṁ pitā yathā madantikaṁ svargīyadūtānāṁ dvādaśavāhinītō'dhikaṁ prahiṇuyāt mayā tamuddiśyēdānīmēva tathā prārthayituṁ na śakyatē, tvayā kimitthaṁ jñāyatē?
ⅬⅣ tathā satītthaṁ ghaṭiṣyatē dharmmapustakasya yadidaṁ vākyaṁ tat kathaṁ sidhyēt?
ⅬⅤ tadānīṁ yīśu rjananivahaṁ jagāda, yūyaṁ khaḍgayaṣṭīn ādāya māṁ kiṁ cauraṁ dharttumāyātāḥ? ahaṁ pratyahaṁ yuṣmābhiḥ sākamupaviśya samupādiśaṁ, tadā māṁ nādharata;
ⅬⅥ kintu bhaviṣyadvādināṁ vākyānāṁ saṁsiddhayē sarvvamētadabhūt|tadā sarvvē śiṣyāstaṁ vihāya palāyanta|
ⅬⅦ anantaraṁ tē manujā yīśuṁ dhr̥tvā yatrādhyāpakaprāñcaḥ pariṣadaṁ kurvvanta upāviśan tatra kiyaphānāाmakamahāyājakasyāntikaṁ ninyuḥ|
ⅬⅧ kintu śēṣē kiṁ bhaviṣyatīti vēttuṁ pitarō dūrē tatpaścād vrajitvā mahāyājakasyāṭṭālikāṁ praviśya dāsaiḥ sahita upāviśat|
ⅬⅨ tadānīṁ pradhānayājakaprācīnamantriṇaḥ sarvvē yīśuṁ hantuṁ mr̥ṣāsākṣyam alipsanta,
ⅬⅩ kintu na lēbhirē| anēkēṣu mr̥ṣāsākṣiṣvāgatēṣvapi tanna prāpuḥ|
ⅬⅪ śēṣē dvau mr̥ṣāsākṣiṇāvāgatya jagadatuḥ, pumānayamakathayat, ahamīśvaramandiraṁ bhaṁktvā dinatrayamadhyē tannirmmātuṁ śaknōmi|
ⅬⅫ tadā mahāyājaka utthāya yīśum avādīt| tvaṁ kimapi na prativadasi? tvāmadhi kimētē sākṣyaṁ vadanti?
ⅬⅩⅢ kintu yīśu rmaunībhūya tasyau| tatō mahāyājaka uktavān, tvām amarēśvaranāmnā śapayāmi, tvamīśvarasya putrō'bhiṣiktō bhavasi navēti vada|
ⅬⅩⅣ yīśuḥ pratyavadat, tvaṁ satyamuktavān; ahaṁ yuṣmān tathyaṁ vadāmi, itaḥparaṁ manujasutaṁ sarvvaśaktimatō dakṣiṇapārśvē sthātuṁ gagaṇasthaṁ jaladharānāruhyāyāntaṁ vīkṣadhvē|
ⅬⅩⅤ tadā mahāyājakō nijavasanaṁ chittvā jagāda, ēṣa īśvaraṁ ninditavān, asmākamaparasākṣyēṇa kiṁ prayōjanaṁ? paśyata, yūyamēvāsyāsyād īśvaranindāṁ śrutavantaḥ,
ⅬⅩⅥ yuṣmābhiḥ kiṁ vivicyatē? tē pratyūcuḥ, vadhārhō'yaṁ|
ⅬⅩⅦ tatō lōkaistadāsyē niṣṭhīvitaṁ kēcit pratalamāhatya kēcicca capēṭamāhatya babhāṣirē,
ⅬⅩⅧ hē khrīṣṭa tvāṁ kaścapēṭamāhatavān? iti gaṇayitvā vadāsmān|
ⅬⅩⅨ pitarō bahiraṅgana upaviśati, tadānīmēkā dāsī tamupāgatya babhāṣē, tvaṁ gālīlīyayīśōḥ sahacaraēkaḥ|
ⅬⅩⅩ kintu sa sarvvēṣāṁ samakṣam anaṅgīkr̥tyāvādīt, tvayā yaducyatē, tadarthamahaṁ na vēdmi|
ⅬⅩⅪ tadā tasmin bahirdvāraṁ gatē 'nyā dāsī taṁ nirīkṣya tatratyajanānavadat, ayamapi nāsaratīyayīśunā sārddham āsīt|
ⅬⅩⅫ tataḥ sa śapathēna punaranaṅgīkr̥tya kathitavān, taṁ naraṁ na paricinōmi|
ⅬⅩⅩⅢ kṣaṇāt paraṁ tiṣṭhantō janā ētya pitaram avadan, tvamavaśyaṁ tēṣāmēka iti tvaduccāraṇamēva dyōtayati|
ⅬⅩⅩⅣ kintu sō'bhiśapya kathitavān, taṁ janaṁ nāhaṁ paricinōmi, tadā sapadi kukkuṭō rurāva|
ⅬⅩⅩⅤ kukkuṭaravāt prāk tvaṁ māṁ trirapāhnōṣyasē, yaiṣā vāg yīśunāvādi tāṁ pitaraḥ saṁsmr̥tya bahiritvā khēdād bhr̥śaṁ cakranda|