Ⅰ yathā yūyaṁ dōṣīkr̥tā na bhavatha, tatkr̥tē'nyaṁ dōṣiṇaṁ mā kuruta|
Ⅱ yatō yādr̥śēna dōṣēṇa yūyaṁ parān dōṣiṇaḥ kurutha, tādr̥śēna dōṣēṇa yūyamapi dōṣīkr̥tā bhaviṣyatha, anyañca yēna parimāṇēna yuṣmābhiḥ parimīyatē, tēnaiva parimāṇēna yuṣmatkr̥tē parimāyiṣyatē|
Ⅲ aparañca nijanayanē yā nāsā vidyatē, tām anālōcya tava sahajasya lōcanē yat tr̥ṇam āstē, tadēva kutō vīkṣasē?
Ⅳ tava nijalōcanē nāsāyāṁ vidyamānāyāṁ, hē bhrātaḥ, tava nayanāt tr̥ṇaṁ bahiṣyartuṁ anujānīhi, kathāmētāṁ nijasahajāya kathaṁ kathayituṁ śaknōṣi?
Ⅴ hē kapaṭin, ādau nijanayanāt nāsāṁ bahiṣkuru tatō nijadr̥ṣṭau suprasannāyāṁ tava bhrātr̥ rlōcanāt tr̥ṇaṁ bahiṣkartuṁ śakṣyasi|
Ⅵ anyañca sāramēyēbhyaḥ pavitravastūni mā vitarata, varāhāṇāṁ samakṣañca muktā mā nikṣipata; nikṣēpaṇāt tē tāḥ sarvvāḥ padai rdalayiṣyanti, parāvr̥tya yuṣmānapi vidārayiṣyanti|
Ⅶ yācadhvaṁ tatō yuṣmabhyaṁ dāyiṣyatē; mr̥gayadhvaṁ tata uddēśaṁ lapsyadhvē; dvāram āhata, tatō yuṣmatkr̥tē muktaṁ bhaviṣyati|
Ⅷ yasmād yēna yācyatē, tēna labhyatē; yēna mr̥gyatē tēnōddēśaḥ prāpyatē; yēna ca dvāram āhanyatē, tatkr̥tē dvāraṁ mōcyatē|
Ⅸ ātmajēna pūpē prārthitē tasmai pāṣāṇaṁ viśrāṇayati,
Ⅹ mīnē yācitē ca tasmai bhujagaṁ vitarati, ētādr̥śaḥ pitā yuṣmākaṁ madhyē ka āstē?
Ⅺ tasmād yūyam abhadrāḥ santō'pi yadi nijabālakēbhya uttamaṁ dravyaṁ dātuṁ jānītha, tarhi yuṣmākaṁ svargasthaḥ pitā svīyayācakēbhyaḥ kimuttamāni vastūni na dāsyati?
Ⅻ yūṣmān pratītarēṣāṁ yādr̥śō vyavahārō yuṣmākaṁ priyaḥ, yūyaṁ tān prati tādr̥śānēva vyavahārān vidhatta; yasmād vyavasthābhaviṣyadvādināṁ vacanānām iti sāram|
ⅩⅢ saṅkīrṇadvārēṇa praviśata; yatō narakagamanāya yad dvāraṁ tad vistīrṇaṁ yacca vartma tad br̥hat tēna bahavaḥ praviśanti|
ⅩⅣ aparaṁ svargagamanāya yad dvāraṁ tat kīdr̥k saṁkīrṇaṁ| yacca vartma tat kīdr̥g durgamam| taduddēṣṭāraḥ kiyantō'lpāḥ|
ⅩⅤ aparañca yē janā mēṣavēśēna yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vr̥kā ētādr̥śēbhyō bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalēna tān paricētuṁ śaknutha|
ⅩⅥ manujāḥ kiṁ kaṇṭakinō vr̥kṣād drākṣāphalāni śr̥gālakōlitaśca uḍumbaraphalāni śātayanti?
ⅩⅦ tadvad uttama ēva pādapa uttamaphalāni janayati, adhamapādapaēvādhamaphalāni janayati|
ⅩⅧ kintūttamapādapaḥ kadāpyadhamaphalāni janayituṁ na śaknōti, tathādhamōpi pādapa uttamaphalāni janayituṁ na śaknōti|
ⅩⅨ aparaṁ yē yē pādapā adhamaphalāni janayanti, tē kr̥ttā vahnau kṣipyantē|
ⅩⅩ ataēva yūyaṁ phalēna tān paricēṣyatha|
ⅩⅪ yē janā māṁ prabhuṁ vadanti, tē sarvvē svargarājyaṁ pravēkṣyanti tanna, kintu yō mānavō mama svargasthasya pituriṣṭaṁ karmma karōti sa ēva pravēkṣyati|
ⅩⅫ tad dinē bahavō māṁ vadiṣyanti, hē prabhō hē prabhō, tava nāmnā kimasmāmi rbhaviṣyadvākyaṁ na vyāhr̥taṁ? tava nāmnā bhūtāḥ kiṁ na tyājitāḥ? tava nāmnā kiṁ nānādbhutāni karmmāṇi na kr̥tāni?
ⅩⅩⅢ tadāhaṁ vadiṣyāmi, hē kukarmmakāriṇō yuṣmān ahaṁ na vēdmi, yūyaṁ matsamīpād dūrībhavata|
ⅩⅩⅣ yaḥ kaścit mamaitāḥ kathāḥ śrutvā pālayati, sa pāṣāṇōpari gr̥hanirmmātrā jñāninā saha mayōpamīyatē|
ⅩⅩⅤ yatō vr̥ṣṭau satyām āplāva āgatē vāyau vātē ca tēṣu tadgēhaṁ lagnēṣu pāṣāṇōpari tasya bhittēstanna patatil
ⅩⅩⅥ kintu yaḥ kaścit mamaitāḥ kathāḥ śrutvā na pālayati sa saikatē gēhanirmmātrā 'jñāninā upamīyatē|
ⅩⅩⅦ yatō jalavr̥ṣṭau satyām āplāva āgatē pavanē vātē ca tai rgr̥hē samāghātē tat patati tatpatanaṁ mahad bhavati|
ⅩⅩⅧ yīśunaitēṣu vākyēṣu samāpitēṣu mānavāstadīyōpadēśam āścaryyaṁ mēnirē|
ⅩⅩⅨ yasmāt sa upādhyāyā iva tān nōpadidēśa kintu samarthapuruṣa̮iva samupadidēśa|