Ⅰ anantaraṁ yīśu rnaukāmāruhya punaḥ pāramāgatya nijagrāmam āyayau|
Ⅱ tataḥ katipayā janā ēkaṁ pakṣāghātinaṁ svaṭṭōpari śāyayitvā tatsamīpam ānayan; tatō yīśustēṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, hē putra, susthirō bhava, tava kaluṣasya marṣaṇaṁ jātam|
Ⅲ tāṁ kathāṁ niśamya kiyanta upādhyāyā manaḥsu cintitavanta ēṣa manuja īśvaraṁ nindati|
Ⅳ tataḥ sa tēṣām ētādr̥śīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kr̥ta ētādr̥śīṁ kucintāṁ kurutha?
Ⅴ tava pāpamarṣaṇaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayōranayō rvākyayōḥ kiṁ vākyaṁ vaktuṁ sugamaṁ?
Ⅵ kintu mēdinyāṁ kaluṣaṁ kṣamituṁ manujasutasya sāmarthyamastīti yūyaṁ yathā jānītha, tadarthaṁ sa taṁ pakṣāghātinaṁ gaditavān, uttiṣṭha, nijaśayanīyaṁ ādāya gēhaṁ gaccha|
Ⅶ tataḥ sa tatkṣaṇād utthāya nijagēhaṁ prasthitavān|
Ⅷ mānavā itthaṁ vilōkya vismayaṁ mēnirē, īśvarēṇa mānavāya sāmarthyam īdr̥śaṁ dattaṁ iti kāraṇāt taṁ dhanyaṁ babhāṣirē ca|
Ⅸ anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthānē samupaviṣṭaṁ mathināmānam ēkaṁ manujaṁ vilōkya taṁ babhāṣē, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|
Ⅹ tataḥ paraṁ yīśau gr̥hē bhōktum upaviṣṭē bahavaḥ karasaṁgrāhiṇaḥ kaluṣiṇaśca mānavā āgatya tēna sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ|
Ⅺ phirūśinastad dr̥ṣṭvā tasya śiṣyān babhāṣirē, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁktē?
Ⅻ yīśustat śrutvā tān pratyavadat, nirāmayalōkānāṁ cikitsakēna prayōjanaṁ nāsti, kintu sāmayalōkānāṁ prayōjanamāstē|
ⅩⅢ atō yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi|yatō'haṁ dhārmmikān āhvātuṁ nāgatō'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgatō'smi|
ⅩⅣ anantaraṁ yōhanaḥ śiṣyāstasya samīpam āgatya kathayāmāsuḥ, phirūśinō vayañca punaḥ punarupavasāmaḥ, kintu tava śiṣyā nōpavasanti, kutaḥ?
ⅩⅤ tadā yīśustān avōcat yāvat sakhīnāṁ saṁṅgē kanyāyā varastiṣṭhati, tāvat kiṁ tē vilāpaṁ karttuṁ śakluvanti? kintu yadā tēṣāṁ saṁṅgād varaṁ nayanti, tādr̥śaḥ samaya āgamiṣyati, tadā tē upavatsyanti|
ⅩⅥ purātanavasanē kōpi navīnavastraṁ na yōjayati, yasmāt tēna yōjitēna purātanavasanaṁ chinatti tacchidrañca bahukutsitaṁ dr̥śyatē|
ⅩⅦ anyañca purātanakutvāṁ kōpi navānagōstanīrasaṁ na nidadhāti, yasmāt tathā kr̥tē kutū rvidīryyatē tēna gōstanīrasaḥ patati kutūśca naśyati; tasmāt navīnāyāṁ kutvāṁ navīnō gōstanīrasaḥ sthāpyatē, tēna dvayōravanaṁ bhavati|
ⅩⅧ aparaṁ tēnaitatkathākathanakālē ēkō'dhipatistaṁ praṇamya babhāṣē, mama duhitā prāyēṇaitāvatkālē mr̥tā, tasmād bhavānāgatya tasyā gātrē hastamarpayatu, tēna sā jīviṣyati|
ⅩⅨ tadānīṁ yīśuḥ śiṣyaiḥ sākam utthāya tasya paścād vavrāja|
ⅩⅩ ityanantarē dvādaśavatsarān yāvat pradarāmayēna śīrṇaikā nārī tasya paścād āgatya tasya vasanasya granthiṁ pasparśa;
ⅩⅪ yasmāt mayā kēvalaṁ tasya vasanaṁ spr̥ṣṭvā svāsthyaṁ prāpsyatē, sā nārīti manasi niścitavatī|
ⅩⅫ tatō yīśurvadanaṁ parāvarttya tāṁ jagāda, hē kanyē, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| ētadvākyē gaditaēva sā yōṣit svasthābhūt|
ⅩⅩⅢ aparaṁ yīśustasyādhyakṣasya gēhaṁ gatvā vādakaprabhr̥tīn bahūn lōkān śabdāyamānān vilōkya tān avadat,
ⅩⅩⅣ panthānaṁ tyaja, kanyēyaṁ nāmriyata nidritāstē; kathāmētāṁ śrutvā tē tamupajahasuḥ|
ⅩⅩⅤ kintu sarvvēṣu bahiṣkr̥tēṣu sō'bhyantaraṁ gatvā kanyāyāḥ karaṁ dhr̥tavān, tēna sōdatiṣṭhat;
ⅩⅩⅥ tatastatkarmmaṇō yaśaḥ kr̥tsnaṁ taṁ dēśaṁ vyāptavat|
ⅩⅩⅦ tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā hē dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau prōcairāhūyantau tatpaścād vavrajatuḥ|
ⅩⅩⅧ tatō yīśau gēhamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pr̥ṣṭavān karmmaitat karttuṁ mama sāmarthyam āstē, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabhō|
ⅩⅩⅨ tadānīṁ sa tayō rlōcanāni spr̥śan babhāṣē, yuvayōḥ pratītyanusārād yuvayō rmaṅgalaṁ bhūyāt| tēna tatkṣaṇāt tayō rnētrāṇi prasannānyabhavan,
ⅩⅩⅩ paścād yīśustau dr̥ḍhamājñāpya jagāda, avadhattam ētāṁ kathāṁ kōpi manujō ma jānīyāt|
ⅩⅩⅪ kintu tau prasthāya tasmin kr̥tsnē dēśē tasya kīrttiṁ prakāśayāmāsatuḥ|
ⅩⅩⅫ aparaṁ tau bahiryāta ētasminnantarē manujā ēkaṁ bhūtagrastamūkaṁ tasya samīpam ānītavantaḥ|
ⅩⅩⅩⅢ tēna bhūtē tyājitē sa mūkaḥ kathāṁ kathayituṁ prārabhata, tēna janā vismayaṁ vijñāya kathayāmāsuḥ, isrāyēlō vaṁśē kadāpi nēdr̥gadr̥śyata;
ⅩⅩⅩⅣ kintu phirūśinaḥ kathayāñcakruḥ bhūtādhipatinā sa bhūtān tyājayati|
ⅩⅩⅩⅤ tataḥ paraṁ yīśustēṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lōkānāṁ yasya ya āmayō yā ca pīḍāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma|
ⅩⅩⅩⅥ anyañca manujān vyākulān arakṣakamēṣāniva ca tyaktān nirīkṣya tēṣu kāruṇikaḥ san śiṣyān avadat,
ⅩⅩⅩⅦ śasyāni pracurāṇi santi, kintu chēttāraḥ stōkāḥ|
ⅩⅩⅩⅧ kṣētraṁ pratyaparān chēdakān prahētuṁ śasyasvāminaṁ prārthayadhvam|