Ⅰ viśvāsēna sapuṇyīkr̥tā vayam īśvarēṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭēna mēlanaṁ prāptāḥ|
Ⅱ aparaṁ vayaṁ yasmin anugrahāśrayē tiṣṭhāmastanmadhyaṁ viśvāsamārgēṇa tēnaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|
Ⅲ tat kēvalaṁ nahi kintu klēśabhōgē'pyānandāmō yataḥ klēśāाd dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,
Ⅳ dhairyyācca parīkṣitatvaṁ jāyatē, parīkṣitatvāt pratyāśā jāyatē,
Ⅴ pratyāśātō vrīḍitatvaṁ na jāyatē, yasmād asmabhyaṁ dattēna pavitrēṇātmanāsmākam antaḥkaraṇānīśvarasya prēmavāriṇā siktāni|
Ⅵ asmāsu nirupāyēṣu satsu khrīṣṭa upayuktē samayē pāpināṁ nimittaṁ svīyān praṇān atyajat|
Ⅶ hitakāriṇō janasya kr̥tē kōpi praṇān tyaktuṁ sāhasaṁ karttuṁ śaknōti, kintu dhārmmikasya kr̥tē prāyēṇa kōpi prāṇān na tyajati|
Ⅷ kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarōsmān prati nijaṁ paramaprēmāṇaṁ darśitavān|
Ⅸ ataēva tasya raktapātēna sapuṇyīkr̥tā vayaṁ nitāntaṁ tēna kōpād uddhāriṣyāmahē|
Ⅹ phalatō vayaṁ yadā ripava āsma tadēśvarasya putrasya maraṇēna tēna sārddhaṁ yadyasmākaṁ mēlanaṁ jātaṁ tarhi mēlanaprāptāḥ santō'vaśyaṁ tasya jīvanēna rakṣāṁ lapsyāmahē|
Ⅺ tat kēvalaṁ nahi kintu yēna mēlanam alabhāmahi tēnāsmākaṁ prabhuṇā yīśukhrīṣṭēna sāmpratam īśvarē samānandāmaśca|
Ⅻ tathā sati, ēkēna mānuṣēṇa pāpaṁ pāpēna ca maraṇaṁ jagatīṁ prāviśat aparaṁ sarvvēṣāṁ pāpitvāt sarvvē mānuṣā mr̥tē rnighnā abhavat|
ⅩⅢ yatō vyavasthādānasamayaṁ yāvat jagati pāpam āsīt kintu yatra vyavasthā na vidyatē tatra pāpasyāpi gaṇanā na vidyatē|
ⅩⅣ tathāpyādamā yādr̥śaṁ pāpaṁ kr̥taṁ tādr̥śaṁ pāpaṁ yai rnākāri ādamam ārabhya mūsāṁ yāvat tēṣāmapyupari mr̥tyū rājatvam akarōt sa ādam bhāvyādamō nidarśanamēvāstē|
ⅩⅤ kintu pāpakarmmaṇō yādr̥śō bhāvastādr̥g dānakarmmaṇō bhāvō na bhavati yata ēkasya janasyāparādhēna yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikēna janēnārthād yīśunā khrīṣṭēna bahuṣu bāhulyātibāhulyēna phalati|
ⅩⅥ aparam ēkasya janasya pāpakarmma yādr̥k phalayuktaṁ dānakarmma tādr̥k na bhavati yatō vicārakarmmaikaṁ pāpam ārabhya daṇḍajanakaṁ babhūva, kintu dānakarmma bahupāpānyārabhya puṇyajanakaṁ babhūva|
ⅩⅦ yata ēkasya janasya pāpakarmmatastēnaikēna yadi maraṇasya rājatvaṁ jātaṁ tarhi yē janā anugrahasya bāhulyaṁ puṇyadānañca prāpnuvanti ta ēkēna janēna, arthāt yīśukhrīṣṭēna, jīvanē rājatvam avaśyaṁ kariṣyanti|
ⅩⅧ ēkō'parādhō yadvat sarvvamānavānāṁ daṇḍagāmī mārgō 'bhavat tadvad ēkaṁ puṇyadānaṁ sarvvamānavānāṁ jīvanayuktapuṇyagāmī mārga ēva|
ⅩⅨ aparam ēkasya janasyājñālaṅghanād yathā bahavō 'parādhinō jātāstadvad ēkasyājñācaraṇād bahavaḥ sapuṇyīkr̥tā bhavanti|
ⅩⅩ adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|
ⅩⅪ tēna mr̥tyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyēnānugrahasya rājatvaṁ bhavati|