Ⅰ yē janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti tē'dhunā daṇḍārhā na bhavanti|
Ⅱ jīvanadāyakasyātmanō vyavasthā khrīṣṭayīśunā pāpamaraṇayō rvyavasthātō māmamōcayat|
Ⅲ yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvarō nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca prēṣya tasya śarīrē pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|
Ⅳ tataḥ śārīrikaṁ nācaritvāsmābhirātmikam ācaradbhirvyavasthāgranthē nirddiṣṭāni puṇyakarmmāṇi sarvvāṇi sādhyantē|
Ⅴ yē śārīrikācāriṇastē śārīrikān viṣayān bhāvayanti yē cātmikācāriṇastē ātmanō viṣayān bhāvayanti|
Ⅵ śārīrikabhāvasya phalaṁ mr̥tyuḥ kiñcātmikabhāvasya phalē jīvanaṁ śāntiśca|
Ⅶ yataḥ śārīrikabhāva īśvarasya viruddhaḥ śatrutābhāva ēva sa īśvarasya vyavasthāyā adhīnō na bhavati bhavituñca na śaknōti|
Ⅷ ētasmāt śārīrikācāriṣu tōṣṭum īśvarēṇa na śakyaṁ|
Ⅸ kintvīśvarasyātmā yadi yuṣmākaṁ madhyē vasati tarhi yūyaṁ śārīrikācāriṇō na santa ātmikācāriṇō bhavathaḥ| yasmin tu khrīṣṭasyātmā na vidyatē sa tatsambhavō nahi|
Ⅹ yadi khrīṣṭō yuṣmān adhitiṣṭhati tarhi pāpam uddiśya śarīraṁ mr̥taṁ kintu puṇyamuddiśyātmā jīvati|
Ⅺ mr̥tagaṇād yīśu ryēnōtthāpitastasyātmā yadi yuṣmanmadhyē vasati tarhi mr̥tagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mr̥tadēhānapi puna rjīvayiṣyati|
Ⅻ hē bhrātr̥gaṇa śarīrasya vayamadhamarṇā na bhavāmō'taḥ śārīrikācārō'smābhi rna karttavyaḥ|
ⅩⅢ yadi yūyaṁ śarīrikācāriṇō bhavēta tarhi yuṣmābhi rmarttavyamēva kintvātmanā yadi śarīrakarmmāṇi ghātayēta tarhi jīviṣyatha|
ⅩⅣ yatō yāvantō lōkā īśvarasyātmanākr̥ṣyantē tē sarvva īśvarasya santānā bhavanti|
ⅩⅤ yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yēna bhāvēnēśvaraṁ pitaḥ pitariti prōcya sambōdhayatha tādr̥śaṁ dattakaputratvabhāvam prāpnuta|
ⅩⅥ aparañca vayam īśvarasya santānā ētasmin pavitra ātmā svayam asmākam ātmābhiḥ sārddhaṁ pramāṇaṁ dadāti|
ⅩⅦ ataēva vayaṁ yadi santānāstarhyadhikāriṇaḥ, arthād īśvarasya svattvādhikāriṇaḥ khrīṣṭēna sahādhikāriṇaśca bhavāmaḥ; aparaṁ tēna sārddhaṁ yadi duḥkhabhāginō bhavāmastarhi tasya vibhavasyāpi bhāginō bhaviṣyāmaḥ|
ⅩⅧ kintvasmāsu yō bhāvīvibhavaḥ prakāśiṣyatē tasya samīpē varttamānakālīnaṁ duḥkhamahaṁ tr̥ṇāya manyē|
ⅩⅨ yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apēkṣatē|
ⅩⅩ aparañca prāṇigaṇaḥ svairam alīkatāyā vaśīkr̥tō nābhavat
ⅩⅪ kintu prāṇigaṇō'pi naśvaratādhīnatvāt muktaḥ san īśvarasya santānānāṁ paramamuktiṁ prāpsyatītyabhiprāyēṇa vaśīkartrā vaśīcakrē|
ⅩⅫ aparañca prasūyamānāvad vyathitaḥ san idānīṁ yāvat kr̥tsnaḥ prāṇigaṇa ārttasvaraṁ karōtīti vayaṁ jānīmaḥ|
ⅩⅩⅢ kēvalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|
ⅩⅩⅣ vayaṁ pratyāśayā trāṇam alabhāmahi kintu pratyakṣavastunō yā pratyāśā sā pratyāśā nahi, yatō manuṣyō yat samīkṣatē tasya pratyāśāṁ kutaḥ kariṣyati?
ⅩⅩⅤ yad apratyakṣaṁ tasya pratyāśāṁ yadi vayaṁ kurvvīmahi tarhi dhairyyam avalambya pratīkṣāmahē|
ⅩⅩⅥ tata ātmāpi svayam asmākaṁ durbbalatāyāḥ sahāyatvaṁ karōti; yataḥ kiṁ prārthitavyaṁ tad bōddhuṁ vayaṁ na śaknumaḥ, kintvaspaṣṭairārttarāvairātmā svayam asmannimittaṁ nivēdayati|
ⅩⅩⅦ aparam īśvarābhimatarūpēṇa pavitralōkānāṁ kr̥tē nivēdayati ya ātmā tasyābhiprāyō'ntaryyāminā jñāyatē|
ⅩⅩⅧ aparam īśvarīyanirūpaṇānusārēṇāhūtāḥ santō yē tasmin prīyantē sarvvāṇi militvā tēṣāṁ maṅgalaṁ sādhayanti, ētad vayaṁ jānīmaḥ|
ⅩⅩⅨ yata īśvarō bahubhrātr̥ṇāṁ madhyē svaputraṁ jyēṣṭhaṁ karttum icchan yān pūrvvaṁ lakṣyīkr̥tavān tān tasya pratimūrtyāḥ sādr̥śyaprāptyarthaṁ nyayuṁkta|
ⅩⅩⅩ aparañca tēna yē niyuktāsta āhūtā api yē ca tēnāhūtāstē sapuṇyīkr̥tāḥ, yē ca tēna sapuṇyīkr̥tāstē vibhavayuktāḥ|
ⅩⅩⅪ ityatra vayaṁ kiṁ brūmaḥ? īśvarō yadyasmākaṁ sapakṣō bhavati tarhi kō vipakṣō'smākaṁ?
ⅩⅩⅫ ātmaputraṁ na rakṣitvā yō'smākaṁ sarvvēṣāṁ kr̥tē taṁ pradattavān sa kiṁ tēna sahāsmabhyam anyāni sarvvāṇi na dāsyati?
ⅩⅩⅩⅢ īśvarasyābhirucitēṣu kēna dōṣa ārōpayiṣyatē? ya īśvarastān puṇyavata iva gaṇayati kiṁ tēna?
ⅩⅩⅩⅣ aparaṁ tēbhyō daṇḍadānājñā vā kēna kariṣyatē? yō'smannimittaṁ prāṇān tyaktavān kēvalaṁ tanna kintu mr̥tagaṇamadhyād utthitavān, api cēśvarasya dakṣiṇē pārśvē tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata ēvambhūtō yaḥ khrīṣṭaḥ kiṁ tēna?
ⅩⅩⅩⅤ asmābhiḥ saha khrīṣṭasya prēmavicchēdaṁ janayituṁ kaḥ śaknōti? klēśō vyasanaṁ vā tāḍanā vā durbhikṣaṁ vā vastrahīnatvaṁ vā prāṇasaṁśayō vā khaṅgō vā kimētāni śaknuvanti?
ⅩⅩⅩⅥ kintu likhitam āstē, yathā, vayaṁ tava nimittaṁ smō mr̥tyuvaktrē'khilaṁ dinaṁ| balirdēyō yathā mēṣō vayaṁ gaṇyāmahē tathā|
ⅩⅩⅩⅦ aparaṁ yō'smāsu prīyatē tēnaitāsu vipatsu vayaṁ samyag vijayāmahē|
ⅩⅩⅩⅧ yatō'smākaṁ prabhunā yīśukhrīṣṭēnēśvarasya yat prēma tasmād asmākaṁ vicchēdaṁ janayituṁ mr̥tyu rjīvanaṁ vā divyadūtā vā balavantō mukhyadūtā vā varttamānō vā bhaviṣyan kālō vā uccapadaṁ vā nīcapadaṁ vāparaṁ kimapi sr̥ṣṭavastu
ⅩⅩⅩⅨ vaitēṣāṁ kēnāpi na śakyamityasmin dr̥ḍhaviśvāsō mamāstē|