Ⅰ itthaṁ bhinnadēśīyalōkā apīśvarasya vākyam agr̥hlan imāṁ vārttāṁ yihūdīyadēśasthaprēritā bhrātr̥gaṇaśca śrutavantaḥ|
Ⅱ tataḥ pitarē yirūśālamnagaraṁ gatavati tvakchēdinō lōkāstēna saha vivadamānā avadan,
Ⅲ tvam atvakchēdilōkānāṁ gr̥haṁ gatvā taiḥ sārddhaṁ bhuktavān|
Ⅳ tataḥ pitara āditaḥ kramaśastatkāryyasya sarvvavr̥ttāntamākhyātum ārabdhavān|
Ⅴ yāphōnagara ēkadāhaṁ prārthayamānō mūrcchitaḥ san darśanēna caturṣu kōṇēṣu lambanamānaṁ vr̥hadvastramiva pātramēkam ākāśadavaruhya mannikaṭam āgacchad apaśyam|
Ⅵ paścāt tad ananyadr̥ṣṭyā dr̥ṣṭvā vivicya tasya madhyē nānāprakārān grāmyavanyapaśūn urōgāmikhēcarāṁśca dr̥ṣṭavān;
Ⅶ hē pitara tvamutthāya gatvā bhuṁkṣva māṁ sambōdhya kathayantaṁ śabdamēkaṁ śrutavāṁśca|
Ⅷ tatōhaṁ pratyavadaṁ, hē prabhō nētthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat|
Ⅸ aparam īśvarō yat śuci kr̥tavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdr̥śī vihāyasīyā vāṇī jātā|
Ⅹ triritthaṁ sati tat sarvvaṁ punarākāśam ākr̥ṣṭaṁ|
Ⅺ paścāt kaisariyānagarāt trayō janā mannikaṭaṁ prēṣitā yatra nivēśanē sthitōhaṁ tasmin samayē tatrōpātiṣṭhan|
Ⅻ tadā niḥsandēhaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaitēṣu ṣaḍbhrātr̥ṣu gatēṣu vayaṁ tasya manujasya gr̥haṁ prāviśāma|
ⅩⅢ sōsmākaṁ nikaṭē kathāmētām akathayat ēkadā dūta ēkaḥ pratyakṣībhūya mama gr̥hamadhyē tiṣṭan māmityājñāpitavān, yāphōnagaraṁ prati lōkān prahitya pitaranāmnā vikhyātaṁ śimōnam āhūyaya;
ⅩⅣ tatastava tvadīyaparivārāṇāñca yēna paritrāṇaṁ bhaviṣyati tat sa upadēkṣyati|
ⅩⅤ ahaṁ tāṁ kathāmutthāpya kathitavān tēna prathamam asmākam upari yathā pavitra ātmāvarūḍhavān tathā tēṣāmapyupari samavarūḍhavān|
ⅩⅥ tēna yōhan jalē majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smr̥tam|
ⅩⅦ ataḥ prabhā yīśukhrīṣṭē pratyayakāriṇō yē vayam asmabhyam īśvarō yad dattavān tat tēbhyō lōkēbhyōpi dattavān tataḥ kōhaṁ? kimaham īśvaraṁ vārayituṁ śaknōmi?
ⅩⅧ kathāmētāṁ śruvā tē kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvarōnyadēśīyalōkēbhyōpi manaḥparivarttanarūpaṁ dānam adāt|
ⅩⅨ stiphānaṁ prati upadravē ghaṭitē yē vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kēvalayihūdīyalōkān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan|
ⅩⅩ aparaṁ tēṣāṁ kuprīyāḥ kurīnīyāśca kiyantō janā āntiyakhiyānagaraṁ gatvā yūnānīyalōkānāṁ samīpēpi prabhōryīśōḥ kathāṁ prācārayan|
ⅩⅪ prabhōḥ karastēṣāṁ sahāya āsīt tasmād anēkē lōkā viśvasya prabhuṁ prati parāvarttanta|
ⅩⅫ iti vārttāyāṁ yirūśālamasthamaṇḍalīyalōkānāṁ karṇagōcarībhūtāyām āntiyakhiyānagaraṁ gantu tē barṇabbāṁ prairayan|
ⅩⅩⅢ tatō barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dr̥ṣṭvā sānandō jātaḥ,
ⅩⅩⅣ sa svayaṁ sādhu rviśvāsēna pavitrēṇātmanā ca paripūrṇaḥ san ganōniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tēna prabhōḥ śiṣyā anēkē babhūvuḥ|
ⅩⅩⅤ śēṣē śaulaṁ mr̥gayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyōddēśaṁ prāpya tam āntiyakhiyānagaram ānayat;
ⅩⅩⅥ tatastau maṇḍalīsthalōkaiḥ sabhāṁ kr̥tvā saṁvatsaramēkaṁ yāvad bahulōkān upādiśatāṁ; tasmin āntiyakhiyānagarē śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|
ⅩⅩⅦ tataḥ paraṁ bhaviṣyadvādigaṇē yirūśālama āntiyakhiyānagaram āgatē sati
ⅩⅩⅧ āgābanāmā tēṣāmēka utthāya ātmanaḥ śikṣayā sarvvadēśē durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikārē sati tat pratyakṣam abhavat|
ⅩⅩⅨ tasmāt śiṣyā ēkaikaśaḥ svasvaśaktyanusāratō yihūdīyadēśanivāsināṁ bhratr̥ṇāṁ dinayāpanārthaṁ dhanaṁ prēṣayituṁ niścitya
ⅩⅩⅩ barṇabbāśaulayō rdvārā prācīnalōkānāṁ samīpaṁ tat prēṣitavantaḥ|