Ⅰ tasmin samayē hērōd‌rājō maṇḍalyāḥ kiyajjanēbhyō duḥkhaṁ dātuṁ prārabhat|
Ⅱ viśēṣatō yōhanaḥ sōdaraṁ yākūbaṁ karavālāghātēn hatavān|
Ⅲ tasmād yihūdīyāḥ santuṣṭā abhavan iti vijñāya sa pitaramapi dharttuṁ gatavān|
Ⅳ tadā kiṇvaśūnyapūpōtsavasamaya upātiṣṭat; ata utsavē gatē sati lōkānāṁ samakṣaṁ taṁ bahirānēyyāmīti manasi sthirīkr̥tya sa taṁ dhārayitvā rakṣṇārtham yēṣām ēkaikasaṁghē catvārō janāḥ santi tēṣāṁ caturṇāṁ rakṣakasaṁghānāṁ samīpē taṁ samarpya kārāyāṁ sthāpitavān|
Ⅴ kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lōkā aviśrāmam īśvarasya samīpē prārthayanta|
Ⅵ anantaraṁ hērōdi taṁ bahirānāyituṁ udyatē sati tasyāṁ rātrau pitarō rakṣakadvayamadhyasthānē śr̥ṅkhaladvayēna baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhē tiṣṭhanatō dvāram arakṣiṣuḥ|
Ⅶ ētasmin samayē paramēśvarasya dūtē samupasthitē kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kr̥tvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśr̥ṅkhaladvayaṁ galat patitaṁ|
Ⅷ sa dūtastamavadat, baddhakaṭiḥ san pādayōḥ pādukē arpaya; tēna tathā kr̥tē sati dūtastam uktavān gātrīyavastraṁ gātrē nidhāya mama paścād ēhi|
Ⅸ tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtēna karmmaitat kr̥tamiti satyamajñātvā svapnadarśanaṁ jñātavān|
Ⅹ itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yēna lauhanirmmitadvārēṇa nagaraṁ gamyatē tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tatō'kasmāt sa dūtaḥ pitaraṁ tyaktavān|
Ⅺ tadā sa cētanāṁ prāpya kathitavān nijadūtaṁ prahitya paramēśvarō hērōdō hastād yihūdīyalōkānāṁ sarvvāśāyāśca māṁ samuddhr̥tavān ityahaṁ niścayaṁ jñātavān|
Ⅻ sa vivicya mārkanāmrā vikhyātasya yōhanō mātu rmariyamō yasmin gr̥hē bahavaḥ sambhūya prārthayanta tannivēśanaṁ gataḥ|
ⅩⅢ pitarēṇa bahirdvāra āhatē sati rōdānāmā bālikā draṣṭuṁ gatā|
ⅩⅣ tataḥ pitarasya svaraṁ śruvā sā harṣayuktā satī dvāraṁ na mōcayitvā pitarō dvārē tiṣṭhatīti vārttāṁ vaktum abhyantaraṁ dhāvitvā gatavatī|
ⅩⅤ tē prāvōcan tvamunmattā jātāsi kintu sā muhurmuhuruktavatī satyamēvaitat|
ⅩⅥ tadā tē kathitavantastarhi tasya dūtō bhavēt|
ⅩⅦ pitarō dvāramāhatavān ētasminnantarē dvāraṁ mōcayitvā pitaraṁ dr̥ṣṭvā vismayaṁ prāptāḥ|
ⅩⅧ tataḥ pitarō niḥśabdaṁ sthātuṁ tān prati hastēna saṅkētaṁ kr̥tvā paramēśvarō yēna prakārēṇa taṁ kārāyā uddhr̥tyānītavān tasya vr̥ttāntaṁ tānajñāpayat, yūyaṁ gatvā yākubaṁ bhrātr̥gaṇañca vārttāmētāṁ vadatētyuktā sthānāntaraṁ prasthitavān|
ⅩⅨ prabhātē sati pitaraḥ kva gata ityatra rakṣakāṇāṁ madhyē mahān kalahō jātaḥ|
ⅩⅩ hērōd bahu mr̥gayitvā tasyōddēśē na prāptē sati rakṣakān saṁpr̥cchya tēṣāṁ prāṇān hantum ādiṣṭavān|
ⅩⅪ paścāt sa yihūdīyapradēśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|
ⅩⅫ sōrasīdōnadēśayō rlōkēbhyō hērōdi yuyutsau sati tē sarvva ēkamantraṇāḥ santastasya samīpa upasthāya lvāstanāmānaṁ tasya vastragr̥hādhīśaṁ sahāyaṁ kr̥tvā hērōdā sārddhaṁ sandhiṁ prārthayanta yatastasya rājñō dēśēna tēṣāṁ dēśīyānāṁ bharaṇam abhavatṁ
ⅩⅩⅢ ataḥ kutracin nirupitadinē hērōd rājakīyaṁ paricchadaṁ paridhāya siṁhāsanē samupaviśya tān prati kathām uktavān|
ⅩⅩⅣ tatō lōkā uccaiḥkāraṁ pratyavadan, ēṣa manujaravō na hi, īśvarīyaravaḥ|
ⅩⅩⅤ tadā hērōd īśvarasya sammānaṁ nākarōt; tasmāddhētōḥ paramēśvarasya dūtō haṭhāt taṁ prāharat tēnaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā dēśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇō bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampāditē sati mārkanāmnā vikhyātō yō yōhan taṁ saṅginaṁ kr̥tvā yirūśālamnagarāt pratyāgatau|