ⅩⅩⅢ
Ⅰ sabhāsadlōkān prati paulō'nanyadr̥ṣṭyā paśyan akathayat, hē bhrātr̥gaṇā adya yāvat saralēna sarvvāntaḥkaraṇēnēśvarasya sākṣād ācarāmi|
Ⅱ anēna hanānīyanāmā mahāyājakastaṁ kapōlē capēṭēnāhantuṁ samīpasthalōkān ādiṣṭavān|
Ⅲ tadā paulastamavadat, hē bahiṣpariṣkr̥ta, īśvarastvāṁ praharttum udyatōsti, yatō vyavasthānusārēṇa vicārayitum upaviśya vyavasthāṁ laṅghitvā māṁ praharttum ājñāpayasi|
Ⅳ tatō nikaṭasthā lōkā akathayan, tvaṁ kim īśvarasya mahāyājakaṁ nindasi?
Ⅴ tataḥ paulaḥ pratibhāṣitavān hē bhrātr̥gaṇa mahāyājaka ēṣa iti na buddhaṁ mayā tadanyacca svalōkānām adhipatiṁ prati durvvākyaṁ mā kathaya, ētādr̥śī lipirasti|
Ⅵ anantaraṁ paulastēṣām arddhaṁ sidūkilōkā arddhaṁ phirūśilōkā iti dr̥ṣṭvā prōccaiḥ sabhāsthalōkān avadat hē bhrātr̥gaṇa ahaṁ phirūśimatāvalambī phirūśinaḥ satnānaśca, mr̥talōkānām utthānē pratyāśākaraṇād ahamapavāditōsmi|
Ⅶ iti kathāyāṁ kathitāyāṁ phirūśisidūkinōḥ parasparaṁ bhinnavākyatvāt sabhāyā madhyē dvau saṁghau jātau|
Ⅷ yataḥ sidūkilōkā utthānaṁ svargīyadūtā ātmānaśca sarvvēṣām ētēṣāṁ kamapi na manyantē, kintu phirūśinaḥ sarvvam aṅgīkurvvanti|
Ⅸ tataḥ parasparam atiśayakōlāhalē samupasthitē phirūśināṁ pakṣīyāḥ sabhāsthā adhyāpakāḥ pratipakṣā uttiṣṭhantō 'kathayan, ētasya mānavasya kamapi dōṣaṁ na paśyāmaḥ; yadi kaścid ātmā vā kaścid dūta ēnaṁ pratyādiśat tarhi vayam īśvarasya prātikūlyēna na yōtsyāmaḥ|
Ⅹ tasmād atīva bhinnavākyatvē sati tē paulaṁ khaṇḍaṁ khaṇḍaṁ kariṣyantītyāśaṅkayā sahasrasēnāpatiḥ sēnāgaṇaṁ tatsthānaṁ yātuṁ sabhātō balāt paulaṁ dhr̥tvā durgaṁ nētañcājñāpayat|
Ⅺ rātrō prabhustasya samīpē tiṣṭhan kathitavān hē paula nirbhayō bhava yathā yirūśālamnagarē mayi sākṣyaṁ dattavān tathā rōmānagarēpi tvayā dātavyam|
Ⅻ dinē samupasthitē sati kiyantō yihūdīyalōkā ēkamantraṇāḥ santaḥ paulaṁ na hatvā bhōjanapānē kariṣyāma iti śapathēna svān abadhnan|
ⅩⅢ catvāriṁśajjanēbhyō'dhikā lōkā iti paṇam akurvvan|
ⅩⅣ tē mahāyājakānāṁ prācīnalōkānāñca samīpaṁ gatvā kathayan, vayaṁ paulaṁ na hatvā kimapi na bhōkṣyāmahē dr̥ḍhēnānēna śapathēna baddhvā abhavāma|
ⅩⅤ ataēva sāmprataṁ sabhāsadlōkaiḥ saha vayaṁ tasmin kañcid viśēṣavicāraṁ kariṣyāmastadarthaṁ bhavān śvō 'smākaṁ samīpaṁ tam ānayatviti sahasrasēnāpatayē nivēdanaṁ kuruta tēna yuṣmākaṁ samīpaṁ upasthitēḥ pūrvvaṁ vayaṁ taṁ hantu sajjiṣyāma|
ⅩⅥ tadā paulasya bhāginēyastēṣāmiti mantraṇāṁ vijñāya durgaṁ gatvā tāṁ vārttāṁ paulam uktavān|
ⅩⅦ tasmāt paula ēkaṁ śatasēnāpatim āhūya vākyamidam bhāṣitavān sahasrasēnāpatēḥ samīpē'sya yuvamanuṣyasya kiñcinnivēdanam āstē, tasmāt tatsavidham ēnaṁ naya|
ⅩⅧ tataḥ sa tamādāya sahasrasēnāpatēḥ samīpam upasthāya kathitavān, bhavataḥ samīpē'sya kimapi nivēdanamāstē tasmāt bandiḥ paulō māmāhūya bhavataḥ samīpam ēnam ānētuṁ prārthitavān|
ⅩⅨ tadā sahasrasēnāpatistasya hastaṁ dhr̥tvā nirjanasthānaṁ nītvā pr̥ṣṭhavān tava kiṁ nivēdanaṁ? tat kathaya|
ⅩⅩ tataḥ sōkathayat, yihūdīyalākāḥ paulē kamapi viśēṣavicāraṁ chalaṁ kr̥tvā taṁ sabhāṁ nētuṁ bhavataḥ samīpē nivēdayituṁ amantrayan|
ⅩⅪ kintu mavatā tanna svīkarttavyaṁ yatastēṣāṁ madhyēvarttinaścatvāriṁśajjanēbhyō 'dhikalōkā ēkamantraṇā bhūtvā paulaṁ na hatvā bhōjanaṁ pānañca na kariṣyāma iti śapathēna baddhāḥ santō ghātakā iva sajjitā idānīṁ kēvalaṁ bhavatō 'numatim apēkṣantē|
ⅩⅫ yāmimāṁ kathāṁ tvaṁ nivēditavān tāṁ kasmaicidapi mā kathayētyuktvā sahasrasēnāpatistaṁ yuvānaṁ visr̥ṣṭavān|
ⅩⅩⅢ anantaraṁ sahasrasēnāpati rdvau śatasēnāpatī āhūyēdam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dvē śatē ghōṭakārōhisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dvē śatē ca janān sajjitān kurutaṁ|
ⅩⅩⅣ paulam ārōhayituṁ phīlikṣādhipatēḥ samīpaṁ nirvvighnaṁ nētuñca vāhanāni samupasthāpayataṁ|
ⅩⅩⅤ aparaṁ sa patraṁ likhitvā dattavān tallikhitamētat,
ⅩⅩⅥ mahāmahimaśrīyuktaphīlikṣādhipatayē klaudiyaluṣiyasya namaskāraḥ|
ⅩⅩⅦ yihūdīyalōkāḥ pūrvvam ēnaṁ mānavaṁ dhr̥tvā svahastai rhantum udyatā ētasminnantarē sasainyōhaṁ tatrōpasthāya ēṣa janō rōmīya iti vijñāya taṁ rakṣitavān|
ⅩⅩⅧ kinnimittaṁ tē tamapavadantē tajjñātuṁ tēṣā sabhāṁ tamānāyitavān|
ⅩⅩⅨ tatastēṣāṁ vyavasthāyā viruddhayā kayācana kathayā sō'pavāditō'bhavat, kintu sa śr̥ṅkhalabandhanārhō vā prāṇanāśārhō bhavatīdr̥śaḥ kōpyaparādhō mayāsya na dr̥ṣṭaḥ|
ⅩⅩⅩ tathāpi manuṣyasyāsya vadhārthaṁ yihūdīyā ghātakāiva sajjitā ētāṁ vārttāṁ śrutvā tatkṣaṇāt tava samīpamēnaṁ prēṣitavān asyāpavādakāṁśca tava samīpaṁ gatvāpavaditum ājñāpayam| bhavataḥ kuśalaṁ bhūyāt|
ⅩⅩⅪ sainyagaṇa ājñānusārēṇa paulaṁ gr̥hītvā tasyāṁ rajanyām āntipātrinagaram ānayat|
ⅩⅩⅫ parē'hani tēna saha yātuṁ ghōṭakārūḍhasainyagaṇaṁ sthāpayitvā parāvr̥tya durgaṁ gatavān|
ⅩⅩⅩⅢ tataḥ parē ghōṭakārōhisainyagaṇaḥ kaisariyānagaram upasthāya tatpatram adhipatēḥ karē samarpya tasya samīpē paulam upasthāpitavān|
ⅩⅩⅩⅣ tadādhipatistatpatraṁ paṭhitvā pr̥ṣṭhavān ēṣa kimpradēśīyō janaḥ? sa kilikiyāpradēśīya ēkō jana iti jñātvā kathitavān,
ⅩⅩⅩⅤ tavāpavādakagaṇa āgatē tava kathāṁ śrōṣyāmi| hērōdrājagr̥hē taṁ sthāpayitum ādiṣṭavān|