ⅩⅩⅣ
Ⅰ pañcabhyō dinēbhyaḥ paraṁ hanānīyanāmā mahāyājakō'dhipatēḥ samakṣaṁ paulasya prātikūlyēna nivēdayituṁ tartullanāmānaṁ kañcana vaktāraṁ prācīnajanāṁśca saṅginaḥ kr̥tvā kaisariyānagaram āgacchat|
Ⅱ tataḥ paulē samānītē sati tartullastasyāpavādakathāṁ kathayitum ārabhata hē mahāmahimaphīlikṣa bhavatō vayam atinirvvighnaṁ kālaṁ yāpayāmō bhavataḥ pariṇāmadarśitayā ētaddēśīyānāṁ bahūni maṅgalāni ghaṭitāni,
Ⅲ iti hētō rvayamatikr̥tajñāḥ santaḥ sarvvatra sarvvadā bhavatō guṇān gāyamaḥ|
Ⅳ kintu bahubhiḥ kathābhi rbhavantaṁ yēna na virañjayāmi tasmād vinayē bhavān banukampya madalpakathāṁ śr̥ṇōtu|
Ⅴ ēṣa mahāmārīsvarūpō nāsaratīyamatagrāhisaṁghātasya mukhyō bhūtvā sarvvadēśēṣu sarvvēṣāṁ yihūdīyānāṁ rājadrōhācaraṇapravr̥ttiṁ janayatītyasmābhi rniścitaṁ|
Ⅵ sa mandiramapi aśuci karttuṁ cēṣṭitavān; iti kāraṇād vayam ēnaṁ dhr̥tvā svavyavasthānusārēṇa vicārayituṁ prāvarttāmahi;
Ⅶ kintu luṣiyaḥ sahasrasēnāpatirāgatya balād asmākaṁ karēbhya ēnaṁ gr̥hītvā
Ⅷ ētasyāpavādakān bhavataḥ samīpam āgantum ājñāpayat| vayaṁ yasmin tamapavādāmō bhavatā padapavādakathāyāṁ vicāritāyāṁ satyāṁ sarvvaṁ vr̥ttāntaṁ vēdituṁ śakṣyatē|
Ⅸ tatō yihūdīyā api svīkr̥tya kathitavanta ēṣā kathā pramāṇam|
Ⅹ adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kr̥tavati sa kathitavān bhavān bahūn vatsarān yāvad ētaddēśasya śāsanaṁ karōtīti vijñāya pratyuttaraṁ dātum akṣōbhō'bhavam|
Ⅺ adya kēvalaṁ dvādaśa dināni yātāni, aham ārādhanāṁ karttuṁ yirūśālamanagaraṁ gatavān ēṣā kathā bhavatā jñātuṁ śakyatē;
Ⅻ kintvibhē māṁ madhyēmandiraṁ kēnāpi saha vitaṇḍāṁ kurvvantaṁ kutrāpi bhajanabhavanē nagarē vā lōkān kupravr̥ttiṁ janayantuṁ na dr̥ṣṭavantaḥ|
ⅩⅢ idānīṁ yasmin yasmin mām apavadantē tasya kimapi pramāṇaṁ dātuṁ na śaknuvanti|
ⅩⅣ kintu bhaviṣyadvākyagranthē vyavasthāgranthē ca yā yā kathā likhitāstē tāsu sarvvāsu viśvasya yanmatam imē vidharmmaṁ jānanti tanmatānusārēṇāhaṁ nijapitr̥puruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkarōmi|
ⅩⅤ dhārmmikāṇām adhārmmikāṇāñca pramītalōkānāmēvōtthānaṁ bhaviṣyatīti kathāmimē svīkurvvanti tathāhamapi tasmin īśvarē pratyāśāṁ karōmi;
ⅩⅥ īśvarasya mānavānāñca samīpē yathā nirdōṣō bhavāmi tadarthaṁ satataṁ yatnavān asmi|
ⅩⅦ bahuṣu vatsarēṣu gatēṣu svadēśīyalōkānāṁ nimittaṁ dānīyadravyāṇi naivēdyāni ca samādāya punarāgamanaṁ kr̥tavān|
ⅩⅧ tatōhaṁ śuci rbhūtvā lōkānāṁ samāgamaṁ kalahaṁ vā na kāritavān tathāpyāśiyādēśīyāḥ kiyantō yihudīyalōkā madhyēmandiraṁ māṁ dhr̥tavantaḥ|
ⅩⅨ mamōpari yadi kācidapavādakathāsti tarhi bhavataḥ samīpam upasthāya tēṣāmēva sākṣyadānam ucitam|
ⅩⅩ nōcēt pūrvvē mahāsabhāsthānāṁ lōkānāṁ sannidhau mama daṇḍāyamānatvasamayē, ahamadya mr̥tānāmutthānē yuṣmābhi rvicāritōsmi,
ⅩⅪ tēṣāṁ madhyē tiṣṭhannahaṁ yāmimāṁ kathāmuccaiḥ svarēṇa kathitavān tadanyō mama kōpi dōṣō'labhyata na vēti varam ētē samupasthitalōkā vadantu|
ⅩⅫ tadā phīlikṣa ētāṁ kathāṁ śrutvā tanmatasya viśēṣavr̥ttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kr̥tvā kathitavān luṣiyē sahasrasēnāpatau samāyātē sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|
ⅩⅩⅢ anantaraṁ bandhanaṁ vinā paulaṁ rakṣituṁ tasya sēvanāya sākṣātkaraṇāya vā tadīyātmīyabandhujanān na vārayituñca śamasēnāpatim ādiṣṭavān|
ⅩⅩⅣ alpadināt paraṁ phīlikṣō'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vr̥ttāntam aśrauṣīt|
ⅩⅩⅤ paulēna nyāyasya parimitabhōgasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|
ⅩⅩⅥ muktipraptyarthaṁ paulēna mahyaṁ mudrādāsyantē iti patyāśāṁ kr̥tvā sa punaḥ punastamāhūya tēna sākaṁ kathōpakathanaṁ kr̥tavān|
ⅩⅩⅦ kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāptē sati phīlikṣō yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|