ⅩⅥ
Ⅰ yuṣmākaṁ yathā vādhā na jāyatē tadarthaṁ yuṣmān ētāni sarvvavākyāni vyāharaṁ|
Ⅱ lōkā yuṣmān bhajanagr̥hēbhyō dūrīkariṣyanti tathā yasmin samayē yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyantē sa samaya āgacchanti|
Ⅲ tē pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdr̥śam ācariṣyanti|
Ⅳ atō hētāḥ samayē samupasthitē yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam ētāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ|
Ⅴ sāmprataṁ svasya prērayituḥ samīpaṁ gacchāmi tathāpi tvaṁ kka gacchasi kathāmētāṁ yuṣmākaṁ kōpi māṁ na pr̥cchati|
Ⅵ kintu mayōktābhirābhiḥ kathābhi ryūṣmākam antaḥkaraṇāni duḥkhēna pūrṇānyabhavan|
Ⅶ tathāpyahaṁ yathārthaṁ kathayāmi mama gamanaṁ yuṣmākaṁ hitārthamēva, yatō hētō rgamanē na kr̥tē sahāyō yuṣmākaṁ samīpaṁ nāgamiṣyati kintu yadi gacchāmi tarhi yuṣmākaṁ samīpē taṁ prēṣayiṣyāmi|
Ⅷ tataḥ sa āgatya pāpapuṇyadaṇḍēṣu jagatō lōkānāṁ prabōdhaṁ janayiṣyati|
Ⅸ tē mayi na viśvasanti tasmāddhētōḥ pāpaprabōdhaṁ janayiṣyati|
Ⅹ yuṣmākam adr̥śyaḥ sannahaṁ pituḥ samīpaṁ gacchāmi tasmād puṇyē prabōdhaṁ janayiṣyati|
Ⅺ ētajjagatō'dhipati rdaṇḍājñāṁ prāpnōti tasmād daṇḍē prabōdhaṁ janayiṣyati|
Ⅻ yuṣmabhyaṁ kathayituṁ mamānēkāḥ kathā āsatē, tāḥ kathā idānīṁ yūyaṁ sōḍhuṁ na śaknutha;
ⅩⅢ kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān nēṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchrōṣyati tadēva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati|
ⅩⅣ mama mahimānaṁ prakāśayiṣyati yatō madīyāṁ kathāṁ gr̥hītvā yuṣmān bōdhayiṣyati|
ⅩⅤ pitu ryadyad āstē tat sarvvaṁ mama tasmād kāraṇād avādiṣaṁ sa madīyāṁ kathāṁ gr̥hītvā yuṣmān bōdhayiṣyati|
ⅩⅥ kiyatkālāt paraṁ yūyaṁ māṁ draṣṭuṁ na lapsyadhvē kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhvē yatōhaṁ pituḥ samīpaṁ gacchāmi|
ⅩⅦ tataḥ śiṣyāṇāṁ kiyantō janāḥ parasparaṁ vaditum ārabhanta, kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhvē kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhvē yatōhaṁ pituḥ samīpaṁ gacchāmi, iti yad vākyam ayaṁ vadati tat kiṁ?
ⅩⅧ tataḥ kiyatkālāt param iti tasya vākyaṁ kiṁ? tasya vākyasyābhiprāyaṁ vayaṁ bōddhuṁ na śaknumastairiti
ⅩⅨ nigaditē yīśustēṣāṁ praśnēcchāṁ jñātvā tēbhyō'kathayat kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhvē, kintu kiyatkālāt paraṁ pūna rdraṣṭuṁ lapsyadhvē, yāmimāṁ kathāmakathayaṁ tasyā abhiprāyaṁ kiṁ yūyaṁ parasparaṁ mr̥gayadhvē?
ⅩⅩ yuṣmānaham atiyathārthaṁ vadāmi yūyaṁ krandiṣyatha vilapiṣyatha ca, kintu jagatō lōkā ānandiṣyanti; yūyaṁ śōkākulā bhaviṣyatha kintu śōkāt paraṁ ānandayuktā bhaviṣyatha|
ⅩⅪ prasavakāla upasthitē nārī yathā prasavavēdanayā vyākulā bhavati kintu putrē bhūmiṣṭhē sati manuṣyaikō janmanā naralōkē praviṣṭa ityānandāt tasyāstatsarvvaṁ duḥkhaṁ manasi na tiṣṭhati,
ⅩⅫ tathā yūyamapi sāmprataṁ śōkākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tēna yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kōpi harttuṁ na śakṣyati|
ⅩⅩⅢ tasmin divasē kāmapi kathāṁ māṁ na prakṣyatha| yuṣmānaham atiyathārthaṁ vadāmi, mama nāmnā yat kiñcid pitaraṁ yāciṣyadhvē tadēva sa dāsyati|
ⅩⅩⅣ pūrvvē mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānandō janiṣyatē|
ⅩⅩⅤ upamākathābhiḥ sarvvāṇyētāni yuṣmān jñāpitavān kintu yasmin samayē upamayā nōktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya ētādr̥śa āgacchati|
ⅩⅩⅥ tadā mama nāmnā prārthayiṣyadhvē 'haṁ yuṣmannimittaṁ pitaraṁ vinēṣyē kathāmimāṁ na vadāmi;
ⅩⅩⅦ yatō yūyaṁ mayi prēma kurutha, tathāham īśvarasya samīpād āgatavān ityapi pratītha, tasmād kāraṇāt kāraṇāt pitā svayaṁ yuṣmāsu prīyatē|
ⅩⅩⅧ pituḥ samīpājjajad āgatōsmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|
ⅩⅩⅨ tadā śiṣyā avadan, hē prabhō bhavān upamayā nōktvādhunā spaṣṭaṁ vadati|
ⅩⅩⅩ bhavān sarvvajñaḥ kēnacit pr̥ṣṭō bhavitumapi bhavataḥ prayōjanaṁ nāstītyadhunāsmākaṁ sthirajñānaṁ jātaṁ tasmād bhavān īśvarasya samīpād āgatavān ityatra vayaṁ viśvasimaḥ|
ⅩⅩⅪ tatō yīśuḥ pratyavādīd idānīṁ kiṁ yūyaṁ viśvasitha?
ⅩⅩⅫ paśyata sarvvē yūyaṁ vikīrṇāḥ santō mām ēkākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, ētādr̥śaḥ samaya āgacchati varaṁ prāyēṇōpasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āstē|
ⅩⅩⅩⅢ yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|