ⅩⅦ
Ⅰ tataḥ paraṁ yīśurētāḥ kathāḥ kathayitvā svargaṁ vilōkyaitat prārthayat, hē pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|
Ⅱ tvaṁ yōllōkān tasya hastē samarpitavān sa yathā tēbhyō'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān|
Ⅲ yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati|
Ⅳ tvaṁ yasya karmmaṇō bhāraṁ mahyaṁ dattavān, tat sampannaṁ kr̥tvā jagatyasmin tava mahimānaṁ prākāśayaṁ|
Ⅴ ataēva hē pita rjagatyavidyamānē tvayā saha tiṣṭhatō mama yō mahimāsīt samprati tava samīpē māṁ taṁ mahimānaṁ prāpaya|
Ⅵ anyacca tvam ētajjagatō yāllōkān mahyam adadā ahaṁ tēbhyastava nāmnastattvajñānam adadāṁ, tē tavaivāsan, tvaṁ tān mahyamadadāḥ, tasmāttē tavōpadēśam agr̥hlan|
Ⅶ tvaṁ mahyaṁ yat kiñcid adadāstatsarvvaṁ tvattō jāyatē ityadhunājānan|
Ⅷ mahyaṁ yamupadēśam adadā ahamapi tēbhyastamupadēśam adadāṁ tēpi tamagr̥hlan tvattōhaṁ nirgatya tvayā prēritōbhavam atra ca vyaśvasan|
Ⅸ tēṣāmēva nimittaṁ prārthayē'haṁ jagatō lōkanimittaṁ na prārthayē kintu yāllōkān mahyam adadāstēṣāmēva nimittaṁ prārthayē'haṁ yatastē tavaivāsatē|
Ⅹ yē mama tē tava yē ca tava tē mama tathā tai rmama mahimā prakāśyatē|
Ⅺ sāmpratam asmin jagati mamāvasthitēḥ śēṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu tē jagati sthāsyanti; hē pavitra pitarāvayō ryathaikatvamāstē tathā tēṣāmapyēkatvaṁ bhavati tadarthaṁ yāllōkān mahyam adadāstān svanāmnā rakṣa|
Ⅻ yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllōkān mahyam adadāstān sarvvān ahamarakṣaṁ, tēṣāṁ madhyē kēvalaṁ vināśapātraṁ hāritaṁ tēna dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|
ⅩⅢ kintvadhunā tava sannidhiṁ gacchāmi mayā yathā tēṣāṁ sampūrṇānandō bhavati tadarthamahaṁ jagati tiṣṭhan ētāḥ kathā akathayam|
ⅩⅣ tavōpadēśaṁ tēbhyō'dadāṁ jagatā saha yathā mama sambandhō nāsti tathā jajatā saha tēṣāmapi sambandhābhāvāj jagatō lōkāstān r̥tīyantē|
ⅩⅤ tvaṁ jagatastān gr̥hāṇēti na prārthayē kintvaśubhād rakṣēti prārthayēham|
ⅩⅥ ahaṁ yathā jagatsambandhīyō na bhavāmi tathā tēpi jagatsambandhīyā na bhavanti|
ⅩⅦ tava satyakathayā tān pavitrīkuru tava vākyamēva satyaṁ|
ⅩⅧ tvaṁ yathā māṁ jagati prairayastathāhamapi tān jagati prairayaṁ|
ⅩⅨ tēṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkarōmi tathā satyakathayā tēpi pavitrībhavantu|
ⅩⅩ kēvalaṁ ētēṣāmarthē prārthayē'ham iti na kintvētēṣāmupadēśēna yē janā mayi viśvasiṣyanti tēṣāmapyarthē prārthēyē'ham|
ⅩⅪ hē pitastēṣāṁ sarvvēṣām ēkatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyēkatvaṁ tathā tēṣāmapyāvayōrēkatvaṁ bhavatu tēna tvaṁ māṁ prēritavān iti jagatō lōkāḥ pratiyantu|
ⅩⅫ yathāvayōrēkatvaṁ tathā tēṣāmapyēkatvaṁ bhavatu tēṣvahaṁ mayi ca tvam itthaṁ tēṣāṁ sampūrṇamēkatvaṁ bhavatu, tvaṁ prēritavān tvaṁ mayi yathā prīyasē ca tathā tēṣvapi prītavān ētadyathā jagatō lōkā jānanti
ⅩⅩⅢ tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tēbhyō dattavān|
ⅩⅩⅣ hē pita rjagatō nirmmāṇāt pūrvvaṁ mayi snēhaṁ kr̥tvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā tē paśyanti tadarthaṁ yāllōkān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tēpi yathā tatra tiṣṭhanti mamaiṣā vāñchā|
ⅩⅩⅤ hē yathārthika pita rjagatō lōkaistvayyajñātēpi tvāmahaṁ jānē tvaṁ māṁ prēritavān itīmē śiṣyā jānanti|
ⅩⅩⅥ yathāhaṁ tēṣu tiṣṭhāmi tathā mayi yēna prēmnā prēmākarōstat tēṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|