Ⅰ anantaraṁ trutīyadivasē gālīl pradēśiyē kānnānāmni nagarē vivāha āsīt tatra ca yīśōrmātā tiṣṭhat|
Ⅱ tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan|
Ⅲ tadanantaraṁ drākṣārasasya nyūnatvād yīśōrmātā tamavadat ētēṣāṁ drākṣārasō nāsti|
Ⅳ tadā sa tāmavōcat hē nāri mayā saha tava kiṁ kāryyaṁ? mama samaya idānīṁ nōpatiṣṭhati|
Ⅴ tatastasya mātā dāsānavōcad ayaṁ yad vadati tadēva kuruta|
Ⅵ tasmin sthānē yihūdīyānāṁ śucitvakaraṇavyavahārānusārēṇāḍhakaikajaladharāṇi pāṣāṇamayāni ṣaḍvr̥hatpātrāṇiāsan|
Ⅶ tadā yīśustān sarvvakalaśān jalaiḥ pūrayituṁ tānājñāpayat, tatastē sarvvān kumbhānākarṇaṁ jalaiḥ paryyapūrayan|
Ⅷ atha tēbhyaḥ kiñciduttāryya bhōjyādhipātēḥsamīpaṁ nētuṁ sa tānādiśat, tē tadanayan|
Ⅸ aparañca tajjalaṁ kathaṁ drākṣārasō'bhavat tajjalavāhakādāsā jñātuṁ śaktāḥ kintu tadbhōjyādhipō jñātuṁ nāśaknōt tadavalihya varaṁ saṁmbōdyāvadata,
Ⅹ lōkāḥ prathamaṁ uttamadrākṣārasaṁ dadati taṣu yathēṣṭaṁ pitavatsu tasmā kiñcidanuttamañca dadati kintu tvamidānīṁ yāvat uttamadrākṣārasaṁ sthāpayasi|
Ⅺ itthaṁ yīśurgālīlapradēśē āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|
Ⅻ tataḥ param sa nijamātrubhrātrusśiṣyaiḥ sārddhṁ kapharnāhūmam āgamat kintu tatra bahūdināni ātiṣṭhat|
ⅩⅢ tadanantaraṁ yihūdiyānāṁ nistārōtsavē nikaṭamāgatē yīśu ryirūśālam nagaram āgacchat|
ⅩⅣ tatō mandirasya madhyē gōmēṣapārāvatavikrayiṇō vāṇijakṣcōpaviṣṭān vilōkya
ⅩⅤ rajjubhiḥ kaśāṁ nirmmāya sarvvagōmēṣādibhiḥ sārddhaṁ tān mandirād dūrīkr̥tavān|
ⅩⅥ vaṇijāṁ mudrādi vikīryya āsanāni nyūbjīkr̥tya pārāvatavikrayibhyō'kathayad asmāt sthānāt sarvāṇyētāni nayata, mama pitugr̥haṁ vāṇijyagr̥haṁ mā kārṣṭa|
ⅩⅦ tasmāt tanmandirārtha udyōgō yastu sa grasatīva mām| imāṁ śāstrīyalipiṁ śiṣyāḥsamasmaran|
ⅩⅧ tataḥ param yihūdīyalōkā yīṣimavadan tavamidr̥śakarmmakaraṇāt kiṁ cihnamasmān darśayasi?
ⅩⅨ tatō yīśustānavōcad yuṣmābhirē tasmin mandirē nāśitē dinatrayamadhyē'haṁ tad utthāpayiṣyāmi|
ⅩⅩ tadā yihūdiyā vyāhārṣuḥ, ētasya mandirasa nirmmāṇēna ṣaṭcatvāriṁśad vatsarā gatāḥ, tvaṁ kiṁ dinatrayamadhyē tad utthāpayiṣyasi?
ⅩⅪ kintu sa nijadēharūpamandirē kathāmimāṁ kathitavān|
ⅩⅫ sa yadētādr̥śaṁ gaditavān tacchiṣyāḥ śmaśānāt tadīyōtthānē sati smr̥tvā dharmmagranthē yīśunōktakathāyāṁ ca vyaśvasiṣuḥ|
ⅩⅩⅢ anantaraṁ nistārōtsavasya bhōjyasamayē yirūśālam nagarē tatkrutāścaryyakarmmāṇi vilōkya bahubhistasya nāmani viśvasitaṁ|
ⅩⅩⅣ kintu sa tēṣāṁ karēṣu svaṁ na samarpayat, yataḥ sa sarvvānavait|
ⅩⅩⅤ sa mānavēṣu kasyacit pramāṇaṁ nāpēkṣata yatō manujānāṁ madhyē yadyadasti tattat sōjānāt|