Ⅰ nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
Ⅱ yīśaurabhyarṇam āvrajya vyāhārṣīt, hē gurō bhavān īśvarād āgat ēka upadēṣṭā, ētad asmābhirjñāyatē; yatō bhavatā yānyāścaryyakarmmāṇi kriyantē paramēśvarasya sāhāyyaṁ vinā kēnāpi tattatkarmmāṇi karttuṁ na śakyantē|
Ⅲ tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kōpi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknōti|
Ⅳ tatō nikadīmaḥ pratyavōcat manujō vr̥ddhō bhūtvā kathaṁ janiṣyatē? sa kiṁ puna rmātr̥rjaṭharaṁ praviśya janituṁ śaknōti?
Ⅴ yīśuravādīd yathārthataram ahaṁ kathayāmi manujē tōyātmabhyāṁ puna rna jātē sa īśvarasya rājyaṁ pravēṣṭuṁ na śaknōti|
Ⅵ māṁsād yat jāyatē tan māṁsamēva tathātmanō yō jāyatē sa ātmaiva|
Ⅶ yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
Ⅷ sadāgatiryāṁ diśamicchati tasyāmēva diśi vāti, tvaṁ tasya svanaṁ śuṇōṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvvēṣāṁ manujānāṁ janma bhavati|
Ⅸ tadā nikadīmaḥ pr̥ṣṭavān ētat kathaṁ bhavituṁ śaknōti?
Ⅹ yīśuḥ pratyaktavān tvamisrāyēlō gururbhūtvāpi kimētāṁ kathāṁ na vētsi?
Ⅺ tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gr̥hyatē|
Ⅻ ētasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
ⅩⅢ yaḥ svargē'sti yaṁ ca svargād avārōhat taṁ mānavatanayaṁ vinā kōpi svargaṁ nārōhat|
ⅩⅣ aparañca mūsā yathā prāntarē sarpaṁ prōtthāpitavān manuṣyaputrō'pi tathaivōtthāpitavyaḥ;
ⅩⅤ tasmād yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati|
ⅩⅥ īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tatō yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati|
ⅩⅦ īśvarō jagatō lōkān daṇḍayituṁ svaputraṁ na prēṣya tān paritrātuṁ prēṣitavān|
ⅩⅧ ataēva yaḥ kaścit tasmin viśvasiti sa daṇḍārhō na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmēva daṇḍārhō bhavati,yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karōti|
ⅩⅨ jagatō madhyē jyōtiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dr̥ṣṭatvāt tē jyōtiṣōpi timirē prīyantē ētadēva daṇḍasya kāraṇāṁ bhavati|
ⅩⅩ yaḥ kukarmma karōti tasyācārasya dr̥ṣṭatvāt sa jyōtirr̥̄tīyitvā tannikaṭaṁ nāyāti;
ⅩⅪ kintu yaḥ satkarmma karōti tasya sarvvāṇi karmmāṇīśvarēṇa kr̥tānīti sathā prakāśatē tadabhiprāyēṇa sa jyōtiṣaḥ sannidhim āyāti|
ⅩⅫ tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadēśaṁ gatvā tatra sthitvā majjayitum ārabhata|
ⅩⅩⅢ tadā śālam nagarasya samīpasthāyini ainan grāmē bahutaratōyasthitēstatra yōhan amajjayat tathā ca lōkā āgatya tēna majjitā abhavan|
ⅩⅩⅣ tadā yōhan kārāyāṁ na baddhaḥ|
ⅩⅩⅤ aparañca śācakarmmaṇi yōhānaḥ śiṣyaiḥ saha yihūdīyalōkānāṁ vivādē jātē, tē yōhanaḥ saṁnnidhiṁ gatvākathayan,
ⅩⅩⅥ hē gurō yarddananadyāḥ pārē bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sōpi majjayati sarvvē tasya samīpaṁ yānti ca|
ⅩⅩⅦ tadā yōhan pratyavōcad īśvarēṇa na dattē kōpi manujaḥ kimapi prāptuṁ na śaknōti|
ⅩⅩⅧ ahaṁ abhiṣiktō na bhavāmi kintu tadagrē prēṣitōsmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvvē sākṣiṇaḥ stha|
ⅩⅩⅨ yō janaḥ kanyāṁ labhatē sa ēva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tēna varasya śabdē śrutē'tīvāhlādyatē mamāpi tadvad ānandasiddhirjātā|
ⅩⅩⅩ tēna kramaśō varddhitavyaṁ kintu mayā hsitavyaṁ|
ⅩⅩⅪ ya ūrdhvādāgacchat sa sarvvēṣāṁ mukhyō yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvvēṣāṁ mukhyaḥ|
ⅩⅩⅫ sa yadapaśyadaśr̥ṇōcca tasminnēva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gr̥hlāti;
ⅩⅩⅩⅢ kintu yō gr̥hlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karōti|
ⅩⅩⅩⅣ īśvarēṇa yaḥ prēritaḥ saēva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
ⅩⅩⅩⅤ pitā putrē snēhaṁ kr̥tvā tasya hastē sarvvāṇi samarpitavān|
ⅩⅩⅩⅥ yaḥ kaścit putrē viśvasiti sa ēvānantam paramāyuḥ prāpnōti kintu yaḥ kaścit putrē na viśvasiti sa paramāyuṣō darśanaṁ na prāpnōti kintvīśvarasya kōpabhājanaṁ bhūtvā tiṣṭhati|