ⅩⅧ
Ⅰ tadānīṁ śiṣyā yīśōḥ samīpamāgatya pr̥ṣṭavantaḥ svargarājyē kaḥ śrēṣṭhaḥ?
Ⅱ tatō yīśuḥ kṣudramēkaṁ bālakaṁ svasamīpamānīya tēṣāṁ madhyē nidhāya jagāda,
Ⅲ yuṣmānahaṁ satyaṁ bravīmi, yūyaṁ manōvinimayēna kṣudrabālavat na santaḥ svargarājyaṁ pravēṣṭuṁ na śaknutha|
Ⅳ yaḥ kaścid ētasya kṣudrabālakasya samamātmānaṁ namrīkarōti, saēva svargarājayē śrēṣṭhaḥ|
Ⅴ yaḥ kaścid ētādr̥śaṁ kṣudrabālakamēkaṁ mama nāmni gr̥hlāti, sa māmēva gr̥hlāti|
Ⅵ kintu yō janō mayi kr̥taviśvāsānāmētēṣāṁ kṣudraprāṇinām ēkasyāpi vidhniṁ janayati, kaṇṭhabaddhapēṣaṇīkasya tasya sāgarāgādhajalē majjanaṁ śrēyaḥ|
Ⅶ vighnāt jagataḥ santāpō bhaviṣyati, vighnō'vaśyaṁ janayiṣyatē, kintu yēna manujēna vighnō janiṣyatē tasyaiva santāpō bhaviṣyati|
Ⅷ tasmāt tava karaścaraṇō vā yadi tvāṁ bādhatē, tarhi taṁ chittvā nikṣipa, dvikarasya dvipadasya vā tavānaptavahnau nikṣēpāt, khañjasya vā chinnahastasya tava jīvanē pravēśō varaṁ|
Ⅸ aparaṁ tava nētraṁ yadi tvāṁ bādhatē, tarhi tadapyutpāvya nikṣipa, dvinētrasya narakāgnau nikṣēpāt kāṇasya tava jīvanē pravēśō varaṁ|
Ⅹ tasmādavadhaddhaṁ, ētēṣāṁ kṣudraprāṇinām ēkamapi mā tucchīkuruta,
Ⅺ yatō yuṣmānahaṁ tathyaṁ bravīmi, svargē tēṣāṁ dūtā mama svargasthasya piturāsyaṁ nityaṁ paśyanti| ēvaṁ yē yē hāritāstān rakṣituṁ manujaputra āgacchat|
Ⅻ yūyamatra kiṁ viviṁgghvē? kasyacid yadi śataṁ mēṣāḥ santi, tēṣāmēkō hāryyatē ca, tarhi sa ēkōnaśataṁ mēṣān vihāya parvvataṁ gatvā taṁ hāritamēkaṁ kiṁ na mr̥gayatē?
ⅩⅢ yadi ca kadācit tanmēṣōddēśaṁ lamatē, tarhi yuṣmānahaṁ satyaṁ kathayāmi, sō'vipathagāmibhya ēkōnaśatamēṣēbhyōpi tadēkahētōradhikam āhlādatē|
ⅩⅣ tadvad ētēṣāṁ kṣudraprāēिnām ēkōpi naśyatīti yuṣmākaṁ svargasthapitu rnābhimatam|
ⅩⅤ yadyapi tava bhrātā tvayi kimapyaparādhyati, tarhi gatvā yuvayōrdvayōḥ sthitayōstasyāparādhaṁ taṁ jñāpaya| tatra sa yadi tava vākyaṁ śr̥ṇōti, tarhi tvaṁ svabhrātaraṁ prāptavān,
ⅩⅥ kintu yadi na śr̥ṇōti, tarhi dvābhyāṁ tribhi rvā sākṣībhiḥ sarvvaṁ vākyaṁ yathā niścitaṁ jāyatē, tadartham ēkaṁ dvau vā sākṣiṇau gr̥hītvā yāhi|
ⅩⅦ tēna sa yadi tayō rvākyaṁ na mānyatē, tarhi samājaṁ tajjñāpaya, kintu yadi samājasyāpi vākyaṁ na mānyatē,tarhi sa tava samīpē dēvapūjaka̮iva caṇḍāla̮iva ca bhaviṣyati|
ⅩⅧ ahaṁ yuṣmān satyaṁ vadāmi, yuṣmābhiḥ pr̥thivyāṁ yad badhyatē tat svargē bhaṁtsyatē; mēdinyāṁ yat bhōcyatē, svargē'pi tat mōkṣyatē|
ⅩⅨ punarahaṁ yuṣmān vadāmi, mēdinyāṁ yuṣmākaṁ yadi dvāvēkavākyībhūya kiñcit prārthayētē, tarhi mama svargasthapitrā tat tayōḥ kr̥tē sampannaṁ bhaviṣyati|
ⅩⅩ yatō yatra dvau trayō vā mama nānni milanti, tatraivāhaṁ tēṣāṁ madhyē'smi|
ⅩⅪ tadānīṁ pitarastatsamīpamāgatya kathitavān hē prabhō, mama bhrātā mama yadyaparādhyati, tarhi taṁ katikr̥tvaḥ kṣamiṣyē?
ⅩⅫ kiṁ saptakr̥tvaḥ? yīśustaṁ jagāda, tvāṁ kēvalaṁ saptakr̥tvō yāvat na vadāmi, kintu saptatyā guṇitaṁ saptakr̥tvō yāvat|
ⅩⅩⅢ aparaṁ nijadāsaiḥ saha jigaṇayiṣuḥ kaścid rājēva svargarājayaṁ|
ⅩⅩⅣ ārabdhē tasmin gaṇanē sārddhasahasramudrāpūritānāṁ daśasahasrapuṭakānām ēkō'ghamarṇastatsamakṣamānāyi|
ⅩⅩⅤ tasya pariśōdhanāya dravyābhāvāt pariśōdhanārthaṁ sa tadīyabhāryyāputrādisarvvasvañca vikrīyatāmiti tatprabhurādidēśa|
ⅩⅩⅥ tēna sa dāsastasya pādayōḥ patan praṇamya kathitavān , hē prabhō bhavatā ghairyyē kr̥tē mayā sarvvaṁ pariśōdhiṣyatē|
ⅩⅩⅦ tadānīṁ dāsasya prabhuḥ sakaruṇaḥ san sakalarṇaṁ kṣamitvā taṁ tatyāja|
ⅩⅩⅧ kintu tasmin dāsē bahi ryātē, tasya śataṁ mudrācaturthāṁśān yō dhārayati, taṁ sahadāsaṁ dr̥ṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśōdhaya|
ⅩⅩⅨ tadā tasya sahadāsastatpādayōḥ patitvā vinīya babhāṣē, tvayā dhairyyē kr̥tē mayā sarvvaṁ pariśōdhiṣyatē|
ⅩⅩⅩ tathāpi sa tat nāṅagīkr̥tya yāvat sarvvamr̥ṇaṁ na pariśōdhitavān tāvat taṁ kārāyāṁ sthāpayāmāsa|
ⅩⅩⅪ tadā tasya sahadāsāstasyaitādr̥g ācaraṇaṁ vilōkya prabhōḥ samīpaṁ gatvā sarvvaṁ vr̥ttāntaṁ nivēdayāmāsuḥ|
ⅩⅩⅫ tadā tasya prabhustamāhūya jagāda, rē duṣṭa dāsa, tvayā matsannidhau prārthitē mayā tava sarvvamr̥ṇaṁ tyaktaṁ;
ⅩⅩⅩⅢ yathā cāhaṁ tvayi karuṇāṁ kr̥tavān, tathaiva tvatsahadāsē karuṇākaraṇaṁ kiṁ tava nōcitaṁ?
ⅩⅩⅩⅣ iti kathayitvā tasya prabhuḥ kruddhyan nijaprāpyaṁ yāvat sa na pariśōdhitavān, tāvat prahārakānāṁ karēṣu taṁ samarpitavān|
ⅩⅩⅩⅤ yadi yūyaṁ svāntaḥkaraṇaiḥ svasvasahajānām aparādhān na kṣamadhvē, tarhi mama svargasyaḥ pitāpi yuṣmān pratītthaṁ kariṣyati|