ⅩⅨ
Ⅰ anantaram ētāsu kathāsu samāptāsu yīśu rgālīlapradēśāt prasthāya yardantīrasthaṁ yihūdāpradēśaṁ prāptaḥ|
Ⅱ tadā tatpaścāt jananivahē gatē sa tatra tān nirāmayān akarōt|
Ⅲ tadanantaraṁ phirūśinastatsamīpamāgatya pārīkṣituṁ taṁ papracchuḥ, kasmādapi kāraṇāt narēṇa svajāyā parityājyā na vā?
Ⅳ sa pratyuvāca, prathamam īśvarō naratvēna nārītvēna ca manujān sasarja, tasmāt kathitavān,
Ⅴ mānuṣaḥ svapitarau parityajya svapatnyām āsakṣyatē, tau dvau janāvēkāṅgau bhaviṣyataḥ, kimētad yuṣmābhi rna paṭhitam?
Ⅵ atastau puna rna dvau tayōrēkāṅgatvaṁ jātaṁ, īśvarēṇa yacca samayujyata, manujō na tad bhindyāt|
Ⅶ tadānīṁ tē taṁ pratyavadan, tathātvē tyājyapatraṁ dattvā svāṁ svāṁ jāyāṁ tyaktuṁ vyavasthāṁ mūsāḥ kathaṁ lilēkha?
Ⅷ tataḥ sa kathitavān, yuṣmākaṁ manasāṁ kāṭhinyād yuṣmān svāṁ svāṁ jāyāṁ tyaktum anvamanyata kintu prathamād ēṣō vidhirnāsīt|
Ⅸ atō yuṣmānahaṁ vadāmi, vyabhicāraṁ vinā yō nijajāyāṁ tyajēt anyāñca vivahēt, sa paradārān gacchati; yaśca tyaktāṁ nārīṁ vivahati sōpi paradārēṣu ramatē|
Ⅹ tadā tasya śiṣyāstaṁ babhāṣirē, yadi svajāyayā sākaṁ puṁsa ētādr̥k sambandhō jāyatē, tarhi vivahanamēva na bhadraṁ|
Ⅺ tataḥ sa uktavān, yēbhyastatsāmarthyaṁ ādāyi, tān vinānyaḥ kōpi manuja ētanmataṁ grahītuṁ na śaknōti|
Ⅻ katipayā jananaklībaḥ katipayā narakr̥taklībaḥ svargarājyāya katipayāḥ svakr̥taklībāśca santi, yē grahītuṁ śaknuvanti tē gr̥hlantu|
ⅩⅢ aparam yathā sa śiśūnāṁ gātrēṣu hastaṁ datvā prārthayatē, tadarthaṁ tatsamīṁpaṁ śiśava ānīyanta, tata ānayitr̥n śiṣyāstiraskr̥tavantaḥ|
ⅩⅣ kintu yīśuruvāca, śiśavō madantikam āgacchantu, tān mā vārayata, ētādr̥śāṁ śiśūnāmēva svargarājyaṁ|
ⅩⅤ tataḥ sa tēṣāṁ gātrēṣu hastaṁ datvā tasmāt sthānāt pratasthē|
ⅩⅥ aparam ēka āgatya taṁ papraccha, hē paramagurō, anantāyuḥ prāptuṁ mayā kiṁ kiṁ satkarmma karttavyaṁ?
ⅩⅦ tataḥ sa uvāca, māṁ paramaṁ kutō vadasi? vinēścaraṁ na kōpi paramaḥ, kintu yadyanantāyuḥ prāptuṁ vāñchasi, tarhyājñāḥ pālaya|
ⅩⅧ tadā sa pr̥ṣṭavān, kāḥ kā ājñāḥ? tatō yīśuḥ kathitavān, naraṁ mā hanyāḥ, paradārān mā gacchēḥ, mā cōrayēḥ, mr̥ṣāsākṣyaṁ mā dadyāḥ,
ⅩⅨ nijapitarau saṁmanyasva, svasamīpavāsini svavat prēma kuru|
ⅩⅩ sa yuvā kathitavān, ā bālyād ētāḥ pālayāmi, idānīṁ kiṁ nyūnamāstē?
ⅩⅪ tatō yīśuravadat, yadi siddhō bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrēbhyō vitara, tataḥ svargē vittaṁ lapsyasē; āgaccha, matpaścādvarttī ca bhava|
ⅩⅫ ētāṁ vācaṁ śrutvā sa yuvā svīyabahusampattē rviṣaṇaḥ san calitavān|
ⅩⅩⅢ tadā yīśuḥ svaśiṣyān avadat, dhanināṁ svargarājyapravēśō mahāduṣkara iti yuṣmānahaṁ tathyaṁ vadāmi|
ⅩⅩⅣ punarapi yuṣmānahaṁ vadāmi, dhanināṁ svargarājyapravēśāt sūcīchidrēṇa mahāṅgagamanaṁ sukaraṁ|
ⅩⅩⅤ iti vākyaṁ niśamya śiṣyā aticamatkr̥tya kathayāmāsuḥ; tarhi kasya paritrāṇaṁ bhavituṁ śaknōti?
ⅩⅩⅥ tadā sa tān dr̥ṣdvā kathayāmāsa, tat mānuṣāṇāmaśakyaṁ bhavati, kintvīśvarasya sarvvaṁ śakyam|
ⅩⅩⅦ tadā pitarastaṁ gaditavān, paśya, vayaṁ sarvvaṁ parityajya bhavataḥ paścādvarttinō 'bhavāma; vayaṁ kiṁ prāpsyāmaḥ?
ⅩⅩⅧ tatō yīśuḥ kathitavān, yuṣmānahaṁ tathyaṁ vadāmi, yūyaṁ mama paścādvarttinō jātā iti kāraṇāt navīnasr̥ṣṭikālē yadā manujasutaḥ svīyaiścaryyasiṁhāsana upavēkṣyati, tadā yūyamapi dvādaśasiṁhāsanēṣūpaviśya isrāyēlīyadvādaśavaṁśānāṁ vicāraṁ kariṣyatha|
ⅩⅩⅨ anyacca yaḥ kaścit mama nāmakāraṇāt gr̥haṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa tēṣāṁ śataguṇaṁ lapsyatē, anantāyumō'dhikāritvañca prāpsyati|
ⅩⅩⅩ kintu agrīyā anēkē janāḥ paścāt, paścātīyāścānēkē lōkā agrē bhaviṣyanti|