ⅩⅩ
Ⅰ svargarājyam ētādr̥śā kēnacid gr̥hasyēna samaṁ, yō'tiprabhātē nijadrākṣākṣētrē kr̥ṣakān niyōktuṁ gatavān|
Ⅱ paścāt taiḥ sākaṁ dinaikabhr̥tiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣētraṁ prērayāmāsa|
Ⅲ anantaraṁ praharaikavēlāyāṁ gatvā haṭṭē katipayān niṣkarmmakān vilōkya tānavadat,
Ⅳ yūyamapi mama drākṣākṣētraṁ yāta, yuṣmabhyamahaṁ yōgyabhr̥tiṁ dāsyāmi, tatastē vavrajuḥ|
Ⅴ punaśca sa dvitīyatr̥tīyayōḥ praharayō rbahi rgatvā tathaiva kr̥tavān|
Ⅵ tatō daṇḍadvayāvaśiṣṭāyāṁ vēlāyāṁ bahi rgatvāparān katipayajanān niṣkarmmakān vilōkya pr̥ṣṭavān, yūyaṁ kimartham atra sarvvaṁ dinaṁ niṣkarmmāṇastiṣṭhatha?
Ⅶ tē pratyavadan, asmān na kōpi karmamaṇi niyuṁktē| tadānīṁ sa kathitavān, yūyamapi mama drākṣākṣētraṁ yāta, tēna yōgyāṁ bhr̥tiṁ lapsyatha|
Ⅷ tadanantaraṁ sandhyāyāṁ satyāṁ saēva drākṣākṣētrapatiradhyakṣaṁ gadivān, kr̥ṣakān āhūya śēṣajanamārabhya prathamaṁ yāvat tēbhyō bhr̥tiṁ dēhi|
Ⅸ tēna yē daṇḍadvayāvasthitē samāyātāstēṣām ēkaikō janō mudrācaturthāṁśaṁ prāpnōt|
Ⅹ tadānīṁ prathamaniyuktā janā āgatyānumitavantō vayamadhikaṁ prapsyāmaḥ, kintu tairapi mudrācaturthāṁśō'lābhi|
Ⅺ tatastē taṁ gr̥hītvā tēna kṣētrapatinā sākaṁ vāgyuddhaṁ kurvvantaḥ kathayāmāsuḥ,
Ⅻ vayaṁ kr̥tsnaṁ dinaṁ tāpaklēśau sōḍhavantaḥ, kintu paścātāyā sē janā daṇḍadvayamātraṁ pariśrāntavantastē'smābhiḥ samānāṁśāḥ kr̥tāḥ|
ⅩⅢ tataḥ sa tēṣāmēkaṁ pratyuvāca, hē vatsa, mayā tvāṁ prati kōpyanyāyō na kr̥taḥ kiṁ tvayā matsamakṣaṁ mudrācaturthāṁśō nāṅgīkr̥taḥ?
ⅩⅣ tasmāt tava yat prāpyaṁ tadādāya yāhi, tubhyaṁ yati, paścātīyaniyuktalōkāyāpi tati dātumicchāmi|
ⅩⅤ svēcchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātr̥tvāt tvayā kim īrṣyādr̥ṣṭiḥ kriyatē?
ⅩⅥ ittham agrīyalōkāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpē manōbhilaṣitāḥ|
ⅩⅦ tadanantaraṁ yīśu ryirūśālamnagaraṁ gacchan mārgamadhyē śiṣyān ēkāntē vabhāṣē,
ⅩⅧ paśya vayaṁ yirūśālamnagaraṁ yāmaḥ, tatra pradhānayājakādhyāpakānāṁ karēṣu manuṣyaputraḥ samarpiṣyatē;
ⅩⅨ tē ca taṁ hantumājñāpya tiraskr̥tya vētrēṇa praharttuṁ kruśē dhātayituñcānyadēśīyānāṁ karēṣu samarpayiṣyanti, kintu sa tr̥tīyadivasē śmaśānād utthāpiṣyatē|
ⅩⅩ tadānīṁ sivadīyasya nārī svaputrāvādāya yīśōḥ samīpam ētya praṇamya kañcanānugrahaṁ taṁ yayācē|
ⅩⅪ tadā yīśustāṁ prōktavān, tvaṁ kiṁ yācasē? tataḥ sā babhāṣē, bhavatō rājatvē mamānayōḥ sutayōrēkaṁ bhavaddakṣiṇapārśvē dvitīyaṁ vāmapārśva upavēṣṭum ājñāpayatu|
ⅩⅫ yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyatē, tanna budhyatē, ahaṁ yēna kaṁsēna pāsyāmi yuvābhyāṁ kiṁ tēna pātuṁ śakyatē? ahañca yēna majjēnēna majjiṣyē, yuvābhyāṁ kiṁ tēna majjayituṁ śakyatē? tē jagaduḥ śakyatē|
ⅩⅩⅢ tadā sa uktavān, yuvāṁ mama kaṁsēnāvaśyaṁ pāsyathaḥ, mama majjanēna ca yuvāmapi majjiṣyēthē, kintu yēṣāṁ kr̥tē mattātēna nirūpitam idaṁ tān vihāyānyaṁ kamapi maddakṣiṇapārśvē vāmapārśvē ca samupavēśayituṁ mamādhikārō nāsti|
ⅩⅩⅣ ētāṁ kathāṁ śrutvānyē daśaśiṣyāstau bhrātarau prati cukupuḥ|
ⅩⅩⅤ kintu yīśuḥ svasamīpaṁ tānāhūya jagāda, anyadēśīyalōkānāṁ narapatayastān adhikurvvanti, yē tu mahāntastē tān śāsati, iti yūyaṁ jānītha|
ⅩⅩⅥ kintu yuṣmākaṁ madhyē na tathā bhavēt, yuṣmākaṁ yaḥ kaścit mahān bubhūṣati, sa yuṣmān sēvēta;
ⅩⅩⅦ yaśca yuṣmākaṁ madhyē mukhyō bubhūṣati, sa yuṣmākaṁ dāsō bhavēt|
ⅩⅩⅧ itthaṁ manujaputraḥ sēvyō bhavituṁ nahi, kintu sēvituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|
ⅩⅩⅨ anantaraṁ yirīhōnagarāt tēṣāṁ bahirgamanasamayē tasya paścād bahavō lōkā vavrajuḥ|
ⅩⅩⅩ aparaṁ vartmapārśva upaviśantau dvāvandhau tēna mārgēṇa yīśō rgamanaṁ niśamya prōccaiḥ kathayāmāsatuḥ, hē prabhō dāyūdaḥ santāna, āvayō rdayāṁ vidhēhi|
ⅩⅩⅪ tatō lōkāḥ sarvvē tuṣṇīmbhavatamityuktvā tau tarjayāmāsuḥ; tathāpi tau punaruccaiḥ kathayāmāsatuḥ hē prabhō dāyūdaḥ santāna, āvāṁ dayasva|
ⅩⅩⅫ tadānīṁ yīśuḥ sthagitaḥ san tāvāhūya bhāṣitavān, yuvayōḥ kr̥tē mayā kiṁ karttarvyaṁ? yuvāṁ kiṁ kāmayēthē?
ⅩⅩⅩⅢ tadā tāvuktavantau, prabhō nētrāṇi nau prasannāni bhavēyuḥ|
ⅩⅩⅩⅣ tadānīṁ yīśustau prati pramannaḥ san tayō rnētrāṇi pasparśa, tēnaiva tau suvīkṣāñcakrātē tatpaścāt jagmutuśca|